Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 127.1 avyucchinnā sadā rājñi santatir jāyate bhuvi /
SkPur (Rkh), Revākhaṇḍa, 27, 1.2 nāradasya vacaḥ śrutvā rājñī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 3.1 rājñyāstu vacanaṃ śrutvā nārado vākyam abravīt /
SkPur (Rkh), Revākhaṇḍa, 27, 4.2 ityuktā sā tadā rājñī vedavedāṅgapāragān //
SkPur (Rkh), Revākhaṇḍa, 27, 6.2 tato rājñī ca sā prāha nāradaṃ munipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 56, 31.1 tyaktvā gaṅgāṃ tadā rājñī gatā kāṣṭhāṃ tu dakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 56, 57.3 dvādaśābdāni sā rājñī suvratā tatra saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 56, 83.1 yasyāstu kumude datte tayā rājñyai niveditam /
SkPur (Rkh), Revākhaṇḍa, 56, 87.3 na lobho na spṛhā me 'sti gatvā rājñīṃ nivedaya //
SkPur (Rkh), Revākhaṇḍa, 56, 89.1 tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 56, 115.1 bhojayitvā tathā rājñī dadau dānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 56, 123.2 dṛṣṭvā dānāni sarvāṇi rājñī dattāni yāni ca //
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 58, 5.2 amāvāsyāṃ tato rājñī gatā parvatasannidhau //
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 30.2 dūtavākyena sā rājñī viṣaṇṇā kāmapīḍitā //
SkPur (Rkh), Revākhaṇḍa, 97, 32.2 sakhivākyena sā rājñī svasthā jātā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 97, 40.1 śukasya so 'payāmāsa gaccha rājñīsamīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 24.1 rājñīgamādbhavedduṣṭataskaro viḍvarāhakaḥ /
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /