Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 8, 5.1 sādhayitvājātaśatroḥ svaṃ rājyaṃ kitavairhṛtam /
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
BhāgPur, 1, 10, 2.3 niveśayitvā nijarājya īśvaro yudhiṣṭhiraṃ prītamanā babhūva ha //
BhāgPur, 1, 13, 16.1 yudhiṣṭhiro labdharājyo dṛṣṭvā pautraṃ kulaṃdharam /
BhāgPur, 1, 14, 9.1 yasmān naḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ /
BhāgPur, 1, 19, 3.1 adyaiva rājyaṃ balam ṛddhakośaṃ prakopitabrahmakulānalo me /
BhāgPur, 2, 3, 4.2 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām //
BhāgPur, 2, 3, 9.1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet /
BhāgPur, 2, 4, 2.2 rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau //
BhāgPur, 3, 2, 21.1 svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ /
BhāgPur, 3, 3, 16.1 evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam /
BhāgPur, 4, 22, 44.2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam //
BhāgPur, 4, 22, 45.1 saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 16, 7.1 jñātvā jñātivadhaṃ garhyam adharmaṃ rājyahetukam /