Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 188.11 tad atrāṭavīrājye'bhiṣektuṃ bhavān sarvasvāmiguṇopeto nirūpitaḥ /
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Hitop, 2, 19.5 vikramārjitarājyasya svayam eva mṛgendratā //
Hitop, 2, 77.3 budhais tyakte rājye na hi bhavati nītir guṇavatī vipannāyāṃ nītau sakalam avaśaṃ sīdati jagat //
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 108.2 vidyāphalaṃ vyasaninaḥ kṛpaṇasya saukhyaṃ rājyaṃ pramattasacivasya narādhipasya //
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 128.2 ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā taṃ mohāt śrayate madaḥ sa ca madālasyena nirvidyate /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 2, 172.2 rājyalobhād ahaṅkārād icchataḥ svāminaḥ padam /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 10.14 tasya rājyādhikāro nāsti /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Hitop, 3, 13.3 rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
Hitop, 3, 17.15 trailokyasyāpi prabhutvaṃ tatra yujyate kiṃ punā rājyam iti /
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 102.44 svāmirājyarakṣārthaṃ yasyopayogaḥ /
Hitop, 3, 104.1 tad etatparityaktena mama rājyenāpi kiṃ prayojanam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 105.2 tataḥ sa rājā prātaḥ śiṣṭasabhāṃ kṛtvā sarvaṃ vṛttāntaṃ prastutya prasādāt tasmai karṇāṭakarājyaṃ dadau /
Hitop, 3, 114.4 na rājyaṃ prāptam ity eva vartitavyam asāmpratam /
Hitop, 3, 145.2 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca //
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 24.2 suhṛdbalaṃ tathā rājyam ātmānaṃ kīrtim eva ca /
Hitop, 4, 27.3 purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau /
Hitop, 4, 112.3 cakravāka uvāca mantrin yuṣmadāyattaṃ sarvaṃ svecchayopabhujyatām idaṃ rājyam /
Hitop, 4, 141.10 rājaputrā ūcuḥ ārya tava prasādāt sakalarājyavyavahārāṅgaṃ jātam /