Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
Arthaśāstra
ArthaŚ, 1, 18, 15.1 upasthitaṃ ca rājyena madūrdhvam iti sāntvayet /
Mahābhārata
MBh, 1, 165, 16.1 arbudena gavāṃ brahman mama rājyena vā punaḥ /
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 2, 16, 23.9 tādṛśasya hi rājyena vṛddhatve kiṃ prayojanam /
MBh, 2, 16, 26.3 kiṃ vareṇālpabhāgyasya kiṃ rājyenāprajasya me //
MBh, 2, 60, 36.1 hṛtena rājyena tathā dhanena ratnaiśca mukhyair na tathā babhūva /
MBh, 3, 63, 21.3 rājyena tanayābhyāṃ ca satyam etad bravīmi te //
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 226, 18.1 na putradhanalābhena na rājyenāpi vindati /
MBh, 5, 106, 7.2 surarājyena viprarṣe devaiścātra tapaścitam //
MBh, 5, 108, 3.1 yādasām atra rājyena salilasya ca guptaye /
MBh, 5, 109, 5.2 atra rājyena viprāṇāṃ candramāścābhyaṣicyata //
MBh, 5, 136, 3.2 na hi te jātu śāmyeran ṛte rājyena kaurava //
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, BhaGī 1, 32.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MBh, 6, 55, 85.2 rājyena rājānam ajātaśatruṃ saṃpādayiṣyāmyaham adya hṛṣṭaḥ //
MBh, 8, 46, 22.1 ko nu me jīvitenārtho rājyenārtho 'thavā punaḥ /
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 15, 4.1 na hi me jīvitenārtho na rājyena dhanena vā /
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 12, 7, 8.1 trailokyasyāpi rājyena nāsmān kaścit praharṣayet /
MBh, 12, 7, 40.2 na mamārtho 'sti rājyena na bhogair vā kurūttama //
MBh, 12, 39, 27.1 kiṃ te rājyena kaunteya kṛtvemaṃ jñātisaṃkṣayam /
MBh, 12, 76, 16.1 tad alaṃ mama rājyena yatra dharmo na vidyate /
MBh, 12, 83, 64.2 rājyenāmātyasaṃsthena kathaṃ rājan pramādyasi //
MBh, 12, 283, 18.1 tato 'bhyaṣiñcan rājyena devānāṃ divi vāsavam /
MBh, 12, 318, 36.1 na dhanena na rājyena nogreṇa tapasā tathā /
MBh, 13, 14, 57.2 kuśadvīpaṃ ca sa dadau rājyena bhagavān ajaḥ //
MBh, 13, 85, 59.2 svarloke rājarājyena so 'bhiṣicyeta bhārgava //
MBh, 13, 103, 34.1 so 'bhiṣikto bhagavatā devarājyena vāsavaḥ /
MBh, 14, 1, 9.2 putrair vihīno rājyena svapnalabdhadhano yathā //
MBh, 15, 6, 4.1 kiṃ me rājyena bhogair vā kiṃ yajñaiḥ kiṃ sukhena vā /
Rāmāyaṇa
Rām, Ay, 15, 8.2 yathābhiṣeko rāmasya rājyenāmitatejasaḥ //
Rām, Ay, 67, 2.1 kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ /
Rām, Ay, 97, 8.2 abhiṣiñcasva cādyaiva rājyena maghavān iva //
Rām, Ār, 2, 18.1 yā na tuṣyati rājyena putrārthe dīrghadarśinī /
Rām, Ār, 31, 4.2 sa tu vai saha rājyena taiś ca kāryair vinaśyati //
Rām, Ki, 19, 18.1 putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā /
Rām, Ki, 28, 19.2 kiṃ punaḥ pratikartus te rājyena ca dhanena ca //
Rām, Ki, 60, 16.1 rājyena hīno bhrātrā ca pakṣābhyāṃ vikrameṇa ca /
Rām, Su, 31, 14.1 tatastrayodaśe varṣe rājyenekṣvākunandanam /
Rām, Yu, 56, 12.1 rājyena nāsti me kāryaṃ kiṃ kariṣyāmi sītayā /
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 113, 16.1 saṃgatyā bharataḥ śrīmān rājyenārthī svayaṃ bhavet /
Rām, Yu, 114, 7.1 citrakūṭaṃ giriṃ gatvā rājyenāmitrakarśanaḥ /
Harivaṃśa
HV, 4, 16.2 vedadṛṣṭena vidhinā rājarājyena rājabhiḥ //
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
HV, 20, 20.1 so 'bhiṣikto mahātejā rājarājyena rājarāṭ /
Matsyapurāṇa
MPur, 103, 6.2 kiṃ no rājyena govinda kiṃ bhogairjīvitena vā //
MPur, 148, 32.2 rājyena kāraṇaṃ kiṃ me tv anākramya triviṣṭapam /
Viṣṇupurāṇa
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
Bhāratamañjarī
BhāMañj, 1, 956.1 gajaiḥ sakāñcanaiḥ sāśvaistaṃ rājyenāpi bhūbhujā /
BhāMañj, 6, 439.1 alaṃ rājyena me tāvaditi vādini dharmaje /
BhāMañj, 13, 192.2 bandhumitradruhaḥ kiṃ te rājyena dhvastatejasaḥ //
BhāMañj, 13, 1358.1 tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me /
Hitopadeśa
Hitop, 3, 104.1 tad etatparityaktena mama rājyenāpi kiṃ prayojanam /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 79.2 rājyena cātmanā vāpi hyevaṃ kaḥ pūjayetparaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 74.1 kiṃ dhanena kariṣyāmi rājyeṇāntaḥpureṇa ca //