Occurrences

Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnākara
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Haribhaktivilāsa
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 8.1 athaitad rājataṃ pātraṃ yācati //
Gopathabrāhmaṇa
GB, 1, 3, 10, 13.0 sauvarṇarājatau pakṣau //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
KātyŚS, 20, 7, 1.0 tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 1, 12.2 siddhe sauvarṇāny asiddhe rājatāni //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 10.0 rājatena pātreṇa kumudapattraiḥ somasyārcanam //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 8.1 iyad asīti rājataṃ rukmam abhimṛśati yuṅṅ asīti haritam ūrg asīty audumbaram //
VārŚS, 3, 4, 2, 13.1 upāṃśvantaryāmayoḥ pātre prayujya mahimnoḥ pātre prayunakti sauvarṇarājate //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 12.2 iyad asīti rājatam /
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 13, 2.2 rājatena pūrvaṃ sauvarṇenottaram //
ĀpŚS, 20, 15, 10.3 bhuva iti rājatān vāvātā pratyagvahāt prāk śroṇeḥ /
ĀpŚS, 20, 18, 7.2 evam uttarābhyāṃ rājatībhir vāvātā pratyak kroḍāt prāṅ nābheḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 13.0 rājatau pratiprasthātuḥ //
Arthaśāstra
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 2, 14, 53.1 rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
Carakasaṃhitā
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 44.2 atastasyāḥ kalpanavidhim upadekṣyāmaḥ nābhibandhanāt prabhṛtyaṣṭāṅgulam abhijñānaṃ kṛtvā chedanāvakāśasya dvayorantarayoḥ śanairgṛhītvā tīkṣṇena raukmarājatāyasānāṃ chedanānām anyatamenārdhadhāreṇa chedayet /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Mahābhārata
MBh, 1, 25, 30.1 kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ /
MBh, 1, 186, 13.1 uccāvacaṃ pārthivabhojanīyaṃ pātrīṣu jāmbūnadarājatīṣu /
MBh, 1, 200, 9.24 rājatacchatram ucchritya citraṃ paramavarcasam /
MBh, 1, 216, 8.2 upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ /
MBh, 3, 80, 103.2 adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ //
MBh, 5, 98, 9.1 paśya veśmāni raukmāṇi mātale rājatāni ca /
MBh, 5, 138, 14.1 hiraṇmayāṃśca te kumbhān rājatān pārthivāṃstathā /
MBh, 5, 179, 10.1 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ /
MBh, 6, 16, 41.1 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam /
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 92, 48.1 jātarūpamayaiḥ puṅkhai rājataiśca śitāḥ śarāḥ /
MBh, 7, 42, 3.2 tasyābhyaśobhayat ketur vārāho rājato mahān //
MBh, 7, 73, 27.1 jātarūpamayībhiśca rājatībhiśca mūrdhasu /
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 80, 24.1 śalasya tu mahārāja rājato dvirado mahān /
MBh, 8, 17, 106.2 rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ //
MBh, 8, 24, 15.1 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam /
MBh, 8, 24, 18.3 rājataṃ kamalākṣasya vidyunmālina āyasam //
MBh, 8, 43, 58.1 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ /
MBh, 8, 44, 18.2 rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ //
MBh, 12, 40, 10.1 kāñcanaudumbarāstatra rājatāḥ pṛthivīmayāḥ /
MBh, 12, 199, 2.2 muktāsvatha pravāleṣu mṛnmaye rājate tathā //
MBh, 12, 279, 10.1 sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate /
MBh, 13, 42, 25.1 tataḥ ṣaḍ anyān puruṣān akṣaiḥ kāñcanarājataiḥ /
MBh, 13, 110, 101.1 devakanyāsamārūḍhai rājatair vimalaiḥ śubhaiḥ /
MBh, 13, 112, 99.2 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate //
MBh, 13, 145, 24.2 āyasaṃ rājataṃ caiva sauvarṇam aparaṃ tathā //
Manusmṛti
ManuS, 3, 202.1 rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
ManuS, 8, 136.1 te ṣoḍaśa syād dharaṇaṃ purāṇaś caiva rājataḥ /
ManuS, 8, 137.1 dharaṇāni daśa jñeyaḥ śatamānas tu rājataḥ /
Rāmāyaṇa
Rām, Ay, 13, 7.2 salājāḥ kṣīribhiś channā ghaṭāḥ kāñcanarājatāḥ /
Rām, Ay, 82, 5.2 haimarājatabhaumeṣu varāstaraṇaśāliṣu //
Rām, Ār, 33, 24.2 kāñcanāni ca śailāni rājatāni ca sarvaśaḥ //
Rām, Ār, 53, 8.1 kāñcanais tāpanīyaiś ca sphāṭikai rājatais tathā /
Rām, Ār, 53, 10.1 dāntakā rājatāś caiva gavākṣāḥ priyadarśanāḥ /
Rām, Ki, 32, 20.1 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ /
Rām, Ki, 39, 40.1 saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ /
Rām, Ki, 40, 29.2 śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ //
Rām, Ki, 49, 23.2 kāñcanāni vimānāni rājatāni tathaiva ca //
Rām, Ki, 49, 24.2 haimarājatabhaumāni vaiḍūryamaṇimanti ca //
Rām, Ki, 49, 27.2 haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān //
Rām, Ki, 50, 5.1 kāñcanāni vimānāni rājatāni gṛhāṇi ca /
Rām, Su, 1, 14.2 rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ /
Rām, Su, 2, 48.1 prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ /
Rām, Su, 3, 9.2 taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ //
Rām, Su, 4, 4.1 haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ /
Rām, Su, 5, 6.1 siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ /
Rām, Su, 9, 21.1 rājateṣu ca kumbheṣu jāmbūnadamayeṣu ca /
Rām, Su, 9, 22.2 rājatāni ca pūrṇāni bhājanāni mahākapiḥ //
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 21.1 sa tatra maṇibhūmīśca rājatīśca manoramāḥ /
Rām, Yu, 30, 21.2 kāñcanena ca sālena rājatena ca śobhitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Śār., 1, 38.2 puṣye puruṣakaṃ haimaṃ rājataṃ vāthavāyasam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 2.1 prāsādān yatra paśyantaḥ saṃtatān haimarājatān /
Harivaṃśa
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
HV, 13, 66.1 sarveṣāṃ rājataṃ pātram atha vā rajatānvitam /
Kūrmapurāṇa
KūPur, 1, 11, 185.1 hiraṇyā rājatī haimī hemābharaṇabhūṣitā /
KūPur, 2, 22, 62.1 kāñcanena tu pātreṇa rājataudumbareṇa vā /
Liṅgapurāṇa
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena vā //
LiPur, 1, 31, 15.1 sauvarṇaṃ rājataṃ śailaṃ kṛtvā tāmramayaṃ tathā /
LiPur, 1, 44, 24.1 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā /
LiPur, 1, 53, 18.1 rājataśca giriḥ śrīmānāṃbikeyaḥ suśobhanaḥ /
LiPur, 1, 53, 25.2 rājatau mānasasyātha parvatasyānumaṇḍalau //
LiPur, 1, 71, 3.1 haimaṃ ca rājataṃ divyam ayasmayam anuttamam /
LiPur, 1, 71, 19.1 kāñcanaṃ divi tatrāsīdantarikṣe ca rājatam /
LiPur, 1, 71, 20.2 kāñcanaṃ tārakākṣasya kamalākṣasya rājatam //
LiPur, 1, 71, 22.1 hairaṇye rājate caiva kṛṣṇāyasamaye tathā /
LiPur, 1, 77, 69.1 tathā mārakataiścaiva sauvarṇai rājatais tathā /
LiPur, 1, 81, 23.2 alābhe rājataṃ vāpi kevalaṃ kamalaṃ tu vā //
LiPur, 1, 81, 27.1 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam /
LiPur, 1, 84, 3.2 rājatīṃ vātha varṣānte pratiṣṭhāpya yathāvidhi //
LiPur, 1, 84, 12.1 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam /
LiPur, 1, 84, 32.1 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai /
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 2, 25, 26.1 rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 25, 42.1 sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā /
LiPur, 2, 27, 40.2 uktalakṣaṇayuktāni kārayedrājatāni vā //
LiPur, 2, 42, 2.1 gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
LiPur, 2, 47, 7.1 hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
Matsyapurāṇa
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 15, 31.1 sarveṣāṃ rājataṃ pātramathavā rajatānvitam /
MPur, 17, 20.2 sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate //
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 58, 18.1 sauvarṇakūrmamakarau rājatau matsyadundubhau /
MPur, 73, 3.1 vidhāya rājataṃ śukraṃ śucimuktāphalānvitam /
MPur, 83, 6.2 rājato navamastadvaddaśamaḥ śarkarācalaḥ //
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 83, 16.1 catvāri śṛṅgāṇi ca rājatāni nitambabhāgeṣvapi rājataḥ syāt /
MPur, 83, 22.2 haimena yajñapatinā ghṛtamānasena vastraiśca rājatavanena ca saṃyutaḥ syāt //
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 91, 5.2 rājataṃ syādyadanyeṣāṃ sarvaṃ tadiha kāñcanam //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 118, 41.2 śṛṅgāṭakamṛṇālaiśca karaṭai rājatotpalaiḥ //
MPur, 119, 7.2 sauvarṇai rājatairvṛkṣairvidrumairupaśobhitam //
MPur, 119, 26.1 śaśāṅkaraśmeḥ saṃkāśaṃ prāsādaṃ rājataṃ hitam /
MPur, 129, 33.2 āyasaṃ tu kṣititale rājataṃ tu nabhastale //
MPur, 129, 34.1 rājatasyopariṣṭāttu sauvarṇaṃ bhavitā puram /
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 133, 18.1 cakruścandraṃ ca sūryaṃ ca cakre kāñcanarājate /
Suśrutasaṃhitā
Su, Sū., 26, 20.1 kānakaṃ rājataṃ tāmraṃ raitikaṃ trapusīsakam /
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Sū., 45, 13.1 sauvarṇe rājate tāmre kāṃsye maṇimaye 'pi vā /
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Sū., 46, 451.1 pradravāṇi rasāṃścaiva rājateṣūpahārayet /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 15, 33.2 tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi vā //
Su, Utt., 10, 15.1 vaidūryaṃ yat sphāṭikaṃ vaidrumaṃ ca mauktaṃ śāṅkhaṃ rājataṃ śātakumbham /
Su, Utt., 18, 61.2 sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam //
Su, Utt., 18, 85.2 audumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ //
Su, Utt., 18, 92.2 śātakumbhe 'tha śārṅge vā rājate vā susaṃskṛte /
Viṣṇusmṛti
ViSmṛ, 23, 7.1 sauvarṇarājatābjamaṇimayānāṃ nirlepānām adbhiḥ śuddhiḥ //
ViSmṛ, 79, 15.1 viśeṣato rājatāni //
ViSmṛ, 79, 24.1 sauvarṇarājatābhyāṃ ca khaḍgenaudumbareṇa vā /
Yājñavalkyasmṛti
YāSmṛ, 1, 182.1 sauvarṇarājatābjānām ūrdhvapātragrahāśmanām /
Bhāratamañjarī
BhāMañj, 8, 39.2 rājatāyasasauvarṇasvacchandapuravāsibhiḥ //
Garuḍapurāṇa
GarPur, 1, 43, 13.1 sauvarṇe rājate tāmre vaiṇave mṛnmaye nyaset /
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 97, 1.3 sauvarṇarājatābjānāṃ śaṅkharajjvādicarmaṇām //
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi vā //
Rasaratnākara
RRĀ, R.kh., 10, 64.2 rājataṃ kaṭukaṃ śvetaṃ śītaṃ svādu vipacyate //
Skandapurāṇa
SkPur, 23, 41.1 rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha /
Ānandakanda
ĀK, 1, 15, 167.1 sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 112.1 rājate mṛnmaye pātre kācaje vāvalehayet /
Bhāvaprakāśa
BhPr, 6, 8, 79.1 sauvarṇaṃ rājataṃ tāmramāyasaṃ taccaturvidham /
Haribhaktivilāsa
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 23.0 sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 29.2 āyasaṃ rājataṃ caiva sauvarṇaṃ ca tathāparam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 64.2 aśleṣāyāṃ tu piṣṭāni kṛtvā pātre ca rājate //