Occurrences

Baudhāyanaśrautasūtra
Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Suśrutasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 8.1 athaitad rājataṃ pātraṃ yācati //
Mahābhārata
MBh, 13, 112, 99.2 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate //
Harivaṃśa
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
Liṅgapurāṇa
LiPur, 1, 44, 24.1 kalaśānāṃ sahasraṃ tu sauvarṇaṃ rājataṃ tathā /
LiPur, 1, 81, 27.1 rājataṃ vāpi kamalaṃ haimakarṇikamuttamam /
LiPur, 1, 84, 12.1 rājataṃ kamalaṃ caiva jāṃbūnadasukarṇikam /
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 2, 45, 81.1 haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
Suśrutasaṃhitā
Su, Utt., 18, 61.2 sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam //