Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 12, 8.17 kāmato 'pyupayuñjānai rājasair lobhajair janaiḥ /
MBh, 3, 148, 28.2 tapodānapravṛttā ca rājasī bhavati prajā //
MBh, 3, 203, 6.2 vivitsamāno viprarṣe stabdho mānī sa rājasaḥ //
MBh, 6, BhaGī 7, 12.1 ye caiva sāttvikā bhāvā rājasāstāmasāśca ye /
MBh, 6, BhaGī 14, 18.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 6, BhaGī 17, 2.3 sāttvikī rājasī caiva tāmasī ceti tāṃ śṛṇu //
MBh, 6, BhaGī 17, 4.1 yajante sāttvikā devānyakṣarakṣāṃsi rājasāḥ /
MBh, 6, BhaGī 17, 9.2 āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ //
MBh, 6, BhaGī 17, 12.2 ijyate bharataśreṣṭha taṃ yajñaṃ viddhi rājasam //
MBh, 6, BhaGī 17, 18.2 kriyate tadiha proktaṃ rājasaṃ calamadhruvam //
MBh, 6, BhaGī 17, 21.2 dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam //
MBh, 6, BhaGī 18, 8.2 sa kṛtvā rājasaṃ tyāgaṃ naiva tyāgaphalaṃ labhet //
MBh, 6, BhaGī 18, 21.2 vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam //
MBh, 6, BhaGī 18, 24.2 kriyate bahulāyāsaṃ tadrājasamudāhṛtam //
MBh, 6, BhaGī 18, 27.2 harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ //
MBh, 6, BhaGī 18, 31.2 ayathāvatprajānāti buddhiḥ sā pārtha rājasī //
MBh, 6, BhaGī 18, 34.2 prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī //
MBh, 6, BhaGī 18, 38.2 pariṇāme viṣamiva tatsukhaṃ rājasaṃ smṛtam //
MBh, 12, 187, 28.2 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 205, 4.2 kāmakrodhādibhir bhāvair yukto rājasatāmasaiḥ //
MBh, 12, 205, 9.1 pañcabhūtātmake dehe sattvarājasatāmase /
MBh, 12, 205, 22.2 etān sattvaguṇān vidyād imān rājasatāmasān //
MBh, 12, 205, 27.4 tathākṛtātmā sahajair doṣair naśyati rājasaiḥ //
MBh, 12, 205, 28.1 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam /
MBh, 12, 209, 10.1 tatastam upavartante guṇā rājasatāmasāḥ /
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 210, 18.2 āhāraniyamenāsya pāpmā naśyati rājasaḥ //
MBh, 12, 212, 25.1 sāttviko rājasaścaiva tāmasaścaiva te trayaḥ /
MBh, 12, 267, 25.1 sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ /
MBh, 12, 280, 4.2 na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate //
MBh, 12, 284, 2.2 saṅgāgataṃ naraśreṣṭha bhāvaistāmasarājasaiḥ //
MBh, 12, 290, 60.1 rājasān aśubhān gandhāṃstāmasāṃśca tathāvidhān /
MBh, 12, 291, 44.2 rajasā rājasāṃścaiva sāttvikān sattvasaṃśrayāt //
MBh, 12, 291, 46.1 tāmasā nirayaṃ yānti rājasā mānuṣāṃstathā /
MBh, 12, 302, 3.1 sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam /
MBh, 12, 313, 28.1 rājasāṃstāmasāṃścaiva nityaṃ doṣān vivarjayet /
MBh, 12, 335, 23.2 kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ //
MBh, 12, 336, 63.3 sāttvikī rājasī caiva tāmasī ceti bhārata //
MBh, 12, 336, 71.1 rājasī tāmasī caiva vyāmiśre prakṛtī smṛte /
MBh, 13, 1, 45.1 sāttvikā rājasāścaiva tāmasā ye ca kecana /
MBh, 14, 31, 2.1 śokaḥ krodho 'tisaṃrambho rājasāste guṇāḥ smṛtāḥ /
MBh, 14, 31, 10.2 sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān //
MBh, 14, 37, 13.3 sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ //
MBh, 14, 37, 17.2 naro hi yo veda guṇān imān sadā sa rājasaiḥ sarvaguṇair vimucyate //
MBh, 14, 39, 10.1 ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ /
MBh, 14, 39, 14.2 paritāpo 'dhvagānāṃ ca rājaso guṇa ucyate //
MBh, 14, 39, 15.1 prākāśyaṃ sattvam āditye saṃtāpo rājaso guṇaḥ /
MBh, 14, 39, 17.2 rājasāstu vivartante snehabhāvastu sāttvikaḥ //