Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 5, 6.2 ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 7, 40.2 sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 9, 83.2 bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam //
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 47, 28.1 gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
KūPur, 2, 13, 33.1 araṇye 'nudake rātrau cauravyāghrākule pathi /
KūPur, 2, 13, 34.2 ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ //
KūPur, 2, 14, 62.1 karṇaśrave 'nile rātrau divā pāṃśusamūhane /
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
KūPur, 2, 23, 24.1 atha cet pañcamīrātrimatītya parato bhavet /
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /