Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 33.2 ekarātrinivāsārthaṃ dūrādhvaparidhūsarau //
KSS, 1, 2, 73.2 vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām //
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 1, 6, 133.1 evamanyonyamālocya tāṃ rātrimativāhya ca /
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 82.1 ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 2, 2, 72.1 tatra rātrāvakasmācca muktanidro dadarśa tām /
KSS, 2, 2, 114.1 tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
KSS, 2, 2, 115.1 tayā ca rātryātikramya dūramadhvānam utsukaḥ /
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
KSS, 2, 5, 43.1 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 2, 5, 175.1 sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 101.2 siṣeve śayanaṃ rātrau yāmamātramatandritaḥ //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 238.2 vidūṣakasya rātryantasamaye sā tirodadhe //
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 345.1 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
KSS, 3, 4, 349.2 yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm //
KSS, 3, 6, 144.2 pratyāyayau kālarātrī rātrimadhye niketanāt //
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 2, 72.1 tato rātrāvanidrasya śayanīye niṣeduṣaḥ /
KSS, 5, 2, 88.1 rātrau ca tatra supteṣu sarveṣvadhigatādhvasu /
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 3, 145.1 tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //
KSS, 6, 1, 199.1 tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /