Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 16, 1.1 ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ /
AVŚ, 2, 8, 2.1 apeyaṃ rātry ucchatv apocchantv abhikṛtvarīḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 4, 5, 4.2 aṅgāny ajagrabhaṃ sarvā rātrīṇām atiśarvare //
AVŚ, 4, 11, 11.1 dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 4, 18, 1.1 samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 17, 18.2 vijānir yatra brāhmaṇo rātriṃ vasati pāpayā //
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 17, 1, 25.2 ahar mātyapīparo rātriṃ satrātipāraya //
AVŚ, 17, 1, 26.2 rātriṃ mātyapīparo 'haḥ satrātipāraya //
AVŚ, 18, 1, 10.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt /
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /