Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 6.0 sauryaṃ vā ahar āgneyī rātriḥ //
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 2, 4, 33.0 teṣāṃ rātriḥ kārotaraḥ //
KauṣB, 2, 6, 8.0 rātryā u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 15.0 rātryāṃ hīti sā hovāca //
KauṣB, 2, 9, 11.0 rātriḥ śyāmaḥ //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 10, 5, 13.0 rātrim anu saṃtiṣṭhate //
KauṣB, 10, 5, 14.0 tena rātriḥ saumī prītā //