Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 6, 7, 53.0 dvādaśa rātrīr agnihotraṃ juhuyāt //
KS, 6, 8, 28.0 sajū rātryendravatyā svāheti //
KS, 6, 8, 29.0 rātrīm evaitad abhijuhoti //
KS, 6, 8, 36.0 ānuṣṭubhī vai rātrī traiṣṭubham ahaḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 2.0 te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ //
KS, 7, 6, 5.0 te devās tamaso 'ndhaso mṛtyo rātryāḥ pāram ataran //
KS, 7, 6, 7.0 tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ //
KS, 7, 6, 55.0 rātrī vai citrāvasur ahar arvāgvasuḥ //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 7, 10, 7.0 idaṃ rātrīṃ karavāmeti //
KS, 7, 10, 8.0 te rātrīm akurvan //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 28.0 tāni rātrīṃ prāviśan //
KS, 7, 15, 33.0 dvādaśasu rātrīṣu purādheyāḥ //
KS, 8, 3, 30.0 āgneyī vai rātry aindram ahaḥ //
KS, 8, 3, 35.0 asuryā vai rātrī varṇena śukriyam ahaḥ //
KS, 8, 12, 6.0 ajo baddhas tāṃ rātrīṃ vaset //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 9, 1, 10.0 pañcadaśārdhamāsasya rātrayaḥ //
KS, 9, 11, 23.0 rātryāsurāṃs te kṛṣṇā abhavan //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 10, 5, 32.0 amāvasyāṃ rātrīṃ niśi yajeta //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 10, 7, 38.0 tad rātrībhī rakṣāṃsy asumbhan //
KS, 11, 2, 65.0 rātryās taṇḍulāḥ //
KS, 11, 3, 50.0 taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīm ayājayat //
KS, 11, 3, 53.0 vaiśvadevena caruṇāmāvasyāṃ rātrīṃ yajeta yo rājayakṣmād bibhīyāt //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 43.0 tenainān rātrīm anvavāyan //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 57.0 rātryās tat //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 21, 5, 2.0 tisro rātrīr dīkṣitas syāt //
KS, 21, 5, 5.0 ṣaḍ rātrīr dīkṣitas syāt //
KS, 21, 5, 9.0 daśa rātrīr dīkṣitas syāt //
KS, 21, 5, 12.0 dvādaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 16.0 trayodaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 20.0 pañcadaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 21.0 pañcadaśārdhamāsasya rātryaḥ //
KS, 21, 5, 25.0 caturviṃśatiṃ rātrīr dīkṣitas syāt //