Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 65.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 48.1 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 50.2 dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā //
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
ManuS, 4, 102.1 karṇaśrave 'nile rātrau divā pāṃsusamūhane /
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 66.1 rātribhir māsatulyābhir garbhasrāve viśudhyati /
ManuS, 5, 81.2 mātule pakṣiṇīṃ rātriṃ śiṣyaṛtvigbāndhaveṣu ca //
ManuS, 6, 68.1 saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā /
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 7, 196.2 samavaskandayec cainaṃ rātrau vitrāsayet tathā //
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
ManuS, 11, 111.2 śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset //