Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 5, 1.0 taṃ devāḥ prāṇayanta sa praṇītaḥ prātāyata prātāyītī3ṃ tat prātar abhavat samāgād itī3ṃ tat sāyam abhavad ahar eva prāṇo rātrir apānaḥ //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 5, 1, 1, 14.6 ahar iva svaṃ rātrir iva priyo bhūyāsam /
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 11.0 tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 44, 7.0 taṃ yad astam etīti manyante 'hna eva tad antam itvāthātmānaṃ viparyasyate rātrīm evāvastāt kurute 'haḥ parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 3, 44, 8.0 atha yad enam prātar udetīti manyante rātrer eva tad antam itvāthātmānaṃ viparyasyate 'har evāvastāt kurute rātrīm parastāt //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu vā etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 6, 1.0 pāntam ā vo andhasa ity andhasvatyānuṣṭubhā rātrīm pratipadyate //
AB, 4, 6, 2.0 ānuṣṭubhī vai rātrir etad rātrirūpam //
AB, 4, 6, 2.0 ānuṣṭubhī vai rātrir etad rātrirūpam //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 24, 3.0 dvādaśa rātrīr upasada upaiti śarīram eva tābhir dhūnute //
AB, 5, 24, 9.0 na naktaṃ vācaṃ visṛjeran yan naktaṃ vācaṃ visṛjeran rātrīm bhrātṛvyāya pariśiṃṣyuḥ //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 8, 15, 2.0 yāṃ ca rātrīm ajāyathā yāṃ ca pretāsi tad ubhayam antareṇeṣṭāpūrtaṃ te lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīya yadi me druhyer iti //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Atharvaprāyaścittāni
AVPr, 1, 2, 4.0 rātryā yad enaḥ kṛtam asti pāpam iti prātaḥ //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 4, 4, 9.0 atha prātar aharaha rātriṃ rātrim ity upasthāne syāt //
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
AVPr, 6, 6, 4.0 nātirātryā prātaranuvākam upākuryāt //
AVPr, 6, 9, 2.2 barhiṣmatī rātrir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 10, 3.1 ye 'māvāsyāṃ rātrim udasthur bhrājam atriṇaḥ /
AVP, 1, 63, 3.2 rājño varuṇasya bandho 'si so 'mum āmuṣyāyaṇam amuṣyāḥ putram ahne rātraye badhāna //
AVP, 1, 75, 3.1 tvaṣṭā rūpeṇa savitā savenāhar mitreṇa varuṇena rātrī /
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 97, 3.2 rātraye 'dyātmānaṃ pari dade agniprāṇo bhavāmi //
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 103, 1.1 āgan rātrī saṃgamanī vasūnāṃ viśvaṃ puṣṭaṃ vasv āveśayantī /
AVP, 1, 103, 2.1 mā tvā rātri puro daghan mota paścād vibhāvari /
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 104, 2.1 yāṃ devāḥ pratinandanti dhenuṃ rātrim upāyatīm /
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
AVP, 4, 6, 4.2 aṅgāny agrabhaṃ sarvā rātrīṇām atiśarvare //
AVP, 5, 24, 1.1 samā bhūmiḥ sūryeṇāhnā rātrī samāvatī /
AVP, 10, 6, 6.1 bhago mā sāyam avatu bhago māvatu rātryā /
AVP, 10, 10, 2.2 divainān raśmibhir jahi rātryaināṃs tamasā vadhīs te yantv adhamaṃ tamaḥ //
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
AVP, 10, 16, 2.1 rātrī rakṣitrī semāṃ senāṃ rakṣatu /
AVP, 12, 20, 10.2 rātrī mā tebhyo rakṣatv ahna ātmānaṁ pari dade //
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 1.1 ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ /
AVŚ, 2, 8, 2.1 apeyaṃ rātry ucchatv apocchantv abhikṛtvarīḥ /
AVŚ, 2, 15, 2.1 yathāhaś ca rātrī ca na bibhīto na riṣyataḥ /
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 4, 5, 4.2 aṅgāny ajagrabhaṃ sarvā rātrīṇām atiśarvare //
AVŚ, 4, 11, 11.1 dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 4, 18, 1.1 samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 17, 18.2 vijānir yatra brāhmaṇo rātriṃ vasati pāpayā //
AVŚ, 6, 12, 1.2 rātrī jagad ivānyaddhaṃsāt tenā te vāraye viṣam //
AVŚ, 6, 128, 2.2 bhadrāhaṃ no ahnāṃ prātā rātrī bhadrāham astu naḥ //
AVŚ, 7, 69, 1.2 ahāni śaṃ bhavantu naḥ śaṃ rātrī prati dhīyatāṃ /
AVŚ, 7, 79, 3.1 āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī /
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 8, 2, 20.1 ahne ca tvā rātraye cobhābhyāṃ pari dadmasi /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 3, 17.1 tṛṇair āvṛtā paladān vasānā rātrīva śālā jagato niveśanī /
AVŚ, 10, 1, 32.1 yathā sūryo mucyate tamasas pari rātriṃ jahāty uṣasaśca ketūn /
AVŚ, 11, 2, 16.1 namaḥ sāyaṃ namaḥ prātar namo rātryā namo divā /
AVŚ, 11, 4, 21.3 na rātrī nāhaḥ syān na vyucchet kadācana //
AVŚ, 11, 5, 3.2 taṃ rātrīs tisra udare bibharti taṃ jātaṃ draṣṭum abhisaṃyanti devāḥ //
AVŚ, 13, 3, 26.1 kṛṣṇāyāḥ putro arjuno rātryā vatso 'jāyata /
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 13, 1.1 tad yasyaivaṃ vidvān vrātya ekāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 2.1 tad yasyaivaṃ vidvān vrātyo dvitīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 3.1 tad yasyaivaṃ vidvān vrātyas tṛtīyāṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 4.1 tad yasyaivaṃ vidvān vrātyaś caturthīṃ rātrim atithir gṛhe vasati /
AVŚ, 15, 13, 5.1 tad yasyaivaṃ vidvān vrātyo 'parimitā rātrīr atithir gṛhe vasati /
AVŚ, 15, 18, 5.0 ahnā pratyaṅ vrātyo rātryā prāṅ namo vrātyāya //
AVŚ, 16, 7, 9.0 yad ado ado abhyagacchaṃ yad doṣā yat pūrvāṃ rātrim //
AVŚ, 17, 1, 25.2 ahar mātyapīparo rātriṃ satrātipāraya //
AVŚ, 17, 1, 26.2 rātriṃ mātyapīparo 'haḥ satrātipāraya //
AVŚ, 18, 1, 10.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt /
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
AVŚ, 19, 55, 1.1 rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 5.1 tasmād brahmacārī yāṃ rātriṃ samidhaṃ nāharaty āyuṣa eva tām avadāya vasati tasmād brahmacārī samidham āharen ned āyuṣo 'vadāya vasānīti //
BaudhDhS, 1, 11, 32.1 garbhasrāve garbhamāsasaṃmitā rātrayaḥ strīṇām //
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 1, 19, 11.1 yāṃ rātrim ajaniṣṭhās tvaṃ yāṃ ca rātriṃ mariṣyasi /
BaudhDhS, 2, 7, 9.1 vāruṇībhyāṃ rātrim upatiṣṭhate /
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 20.1 rātryā cāpi saṃdhīyate na cainaṃ varuṇo gṛhṇāti //
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 2, 17, 20.1 atha sāyaṃ hute 'gnihotra uttareṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvaṃdvaṃ nyañci pātrāṇi sādayitvā dakṣiṇenāhavanīyaṃ brahmāyatane darbhān saṃstīrya teṣu kṛṣṇājinaṃ cāntardhāyaitāṃ rātriṃ jāgarti //
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 3, 7, 6.1 saṃvatsaraṃ māsaṃ caturviṃśatyahaṃ dvādaśa rātrīḥ ṣaṭ tisro vā //
BaudhDhS, 4, 5, 6.1 prājāpatyo bhavet kṛcchro divā rātrāv ayācitam /
BaudhDhS, 4, 5, 30.2 rātrau jalasthito vyuṣṭaḥ prājāpatyena tat samam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 36.1 tasyai kharvasnisro rātrīrvrataṃ cared añjalinā vā pibed akharveṇa vā pātreṇa prajāyai gopīthāya iti brāhmaṇam //
BaudhGS, 2, 1, 19.2 kṛṣṇā viśākhā vimalā brahmarātrī bhrātṛvyasaṃkhyeṣu patantyamoghāḥ /
BaudhGS, 3, 4, 21.1 vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 18, 15, 21.0 yaddha kiṃca rātrim upātiricyate sarvaṃ tad āśvinam iti nv ekam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 2, 4.6 yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm /
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 3, 6, 9.0 vāgyata etāṃ rātriṃ tiṣṭhaty āste vā //
BhārGS, 3, 9, 2.2 tato rātrir ajāyata tataḥ samudro arṇavaḥ /
BhārGS, 3, 13, 14.0 gṛhād upaniṣkramyāhne svāhā rātryai svāheti //
BhārGS, 3, 14, 14.1 naktaṃ balim icchanta iti rātryām //
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 8.1 nāsyāmāvasyāṃ rātriṃ kumārā api payaḥ pibanti //
BhārŚS, 1, 11, 9.1 yavāgvāsyaitāṃ rātrim agnihotraṃ hutvāgnihotroccheṣaṇaṃ havir ātañcanaṃ nidadhāti //
BhārŚS, 1, 15, 3.1 tathaiva rātrau prātardohāya vatsān apākaroti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 2.3 rātrir enaṃ paścān mahimānvajāyata /
BĀU, 1, 5, 14.2 tasya rātraya eva pañcadaśa kalāḥ /
BĀU, 1, 5, 14.4 sa rātribhir evā ca pūryate 'pa ca kṣīyate /
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
BĀU, 6, 2, 11.4 rātrir arciḥ /
BĀU, 6, 2, 16.2 dhūmād rātrim /
BĀU, 6, 2, 16.3 rātrer apakṣīyamāṇapakṣam /
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 6, 1.4 rātrir arciḥ /
ChU, 5, 10, 3.3 dhūmād rātrim /
ChU, 5, 10, 3.4 rātrer aparapakṣam /
ChU, 7, 9, 1.2 tasmād yady api daśa rātrīr nāśnīyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 15.0 yadopākuryuḥ stuvīrannevāhani channaṃ rātrāvāviḥ //
DrāhŚS, 7, 1, 26.0 anuṣṭupchandasā rātrau //
Gautamadharmasūtra
GautDhS, 1, 3, 20.1 na dvitīyām apartu rātriṃ grāme vaset //
GautDhS, 1, 9, 36.1 prāvṛtya rātrau //
GautDhS, 1, 9, 43.1 rātrau dakṣiṇāmukhaḥ //
GautDhS, 1, 9, 57.1 na rātrau preṣyāhṛtam //
GautDhS, 1, 9, 60.1 na kadācid rātrau nagnaḥ svapet //
GautDhS, 2, 5, 7.1 rātriśeṣe dvābhyām //
GautDhS, 2, 5, 16.1 garbhamāsasamārātrīḥ sraṃsane garbhasya //
GautDhS, 3, 5, 21.1 sūryābhyudito brahmacārī tiṣṭhed aharabhuñjāno 'bhyastamitaś ca rātriṃ japan sāvitrīm //
GautDhS, 3, 7, 10.1 sarvāsv apo vācāmed ahaś ca mādityāś ca punātviti prātā rātriś ca mā varuṇaś ca punātviti sāyam //
GautDhS, 3, 8, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
GautDhS, 3, 8, 6.1 tiṣṭhed ahani rātrāvāsīta kṣiprakāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 5.0 adha evaitāṃ rātriṃ śayīyātām //
GobhGS, 1, 6, 6.0 tau khalu jāgranmiśrāv evaitāṃ rātriṃ vihareyātām itihāsamiśreṇa vā kenacid vā //
GobhGS, 3, 3, 10.0 udagayane ca pakṣiṇīṃ rātrim //
GobhGS, 3, 10, 1.0 aṣṭakā rātridevatā //
GobhGS, 4, 5, 4.0 vasvantaṃ rātrau dhanam iti divā //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 33, 16.0 ahar eva savitā rātriḥ sāvitrī //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 2, 6, 5.0 yāṃ rātrīṃ samidham anāhṛtya vaset tām āyuṣo 'varundhīyeti //
GB, 1, 2, 15, 24.0 dvādaśasu rātrīṣu purā saṃvatsarasyādheyāḥ //
GB, 1, 3, 11, 41.0 kiṃdevatyaṃ rātrau srugdaṇḍam avāmārkṣīḥ //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 1, 3, 12, 41.0 yad rātrau srugdaṇḍam avāmārkṣaṃ ye rātrau saṃviśanti dakṣiṇāṃs tān udanaiṣam //
GB, 1, 5, 3, 4.0 yat kṛṣṇaṃ tad rātreḥ //
GB, 1, 5, 5, 34.1 sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti //
GB, 1, 5, 5, 37.1 caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdhāhāś cārdharātrayaś ceti //
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
GB, 1, 5, 23, 6.1 kati svid rātrayaḥ katy ahāni kati stotrāṇi kati śastrāṇy asya /
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 4, 10, 23.0 ahar evādhastāt kṛṇute rātrīṃ parastāt //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 26.0 rātrim evādhastāt kṛṇute 'haḥ parastāt //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 1, 4.0 so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti //
GB, 2, 5, 1, 6.0 abibhayū rātrestamaso mṛtyoḥ //
GB, 2, 5, 1, 7.0 tama iva hi rātriḥ //
GB, 2, 5, 1, 11.0 tad yacchandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 13.0 indraś ca hy eva chandāṃsi ca rātriṃ vahanti //
GB, 2, 5, 1, 21.0 etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 15.1 sūryābhinimrukto rātrāvevam //
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
HirGS, 2, 17, 12.1 evaṃ rātrestriḥ saṃjihate //
HirGS, 2, 17, 13.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 24.0 vasvantaṃ rātriścet //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 8, 4.0 athainaṃ paridadātyahne tvā paridadāmy ahastvā rātryai paridadātu rātris tvāhorātrābhyāṃ paridadātv ahorātrau tvārdhamāsebhyaḥ paridattām ardhamāsāstvā māsebhyaḥ paridadatu māsāstvartubhyaḥ paridadatv ṛtavastvā saṃvatsarāya paridadatu saṃvatsarastvā jarāyai mṛtyave paridadātviti //
JaimGS, 1, 14, 13.0 pakṣiṇīṃ rātriṃ na māṃsam aśnīyāt //
JaimGS, 1, 17, 17.0 rātrim āsīta vāgyataḥ //
JaimGS, 2, 5, 15.0 tāṃ rātrim ekamāṣeṇa vasanti śāntyā vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 6.1 tā vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 54, 3.2 tasmād upavasathīyāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 3.3 atra hy etāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavataḥ /
JUB, 1, 54, 5.2 upavasathīyām evaitāṃ rātriṃ sadasi na śayīta /
JUB, 1, 54, 5.3 atra hy evaitāv ṛksāme upavasathīyāṃ rātriṃ sadasi sambhavata iti //
JUB, 3, 1, 8.2 eti rātriḥ /
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
JUB, 4, 12, 2.1 so 'bravīd aham evodyann ahar bhavāmy aham astaṃ yan rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
Jaiminīyabrāhmaṇa
JB, 1, 5, 12.0 dvau haiva samudrāv acaryāv ahaś caiva rātriś ca //
JB, 1, 5, 13.0 te ye naktaṃ juhvati rātrim eva te samudraṃ praviśanti //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 3.0 te ye naktaṃ juhvati rātrim eva te śyāmaṃ praviśanti //
JB, 1, 8, 2.0 sa tāṃ garbhakṛto rātriṃ vasati //
JB, 1, 9, 2.0 yad rātryāgnis tat //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 10, 2.0 prātarāhutyaiva yat kiṃ ca rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 16, 6.0 atha yan manasottarāṃ yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 16, 7.0 atha yat prātarāhutyor vācā pūrvām āhutiṃ juhoti yad eva rātryā pāpaṃ karoti tasmād eva tayā vyāvartate //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 63, 5.0 rātrer vā etad rūpam //
JB, 1, 63, 6.0 tad rātre rūpaṃ kriyate //
JB, 1, 132, 27.0 pañcadaśa vā ardhamāsasya rātrayaḥ //
JB, 1, 168, 12.0 tad u hovāca śāṭyāyanir naivaiṣa prāśyaḥ kas tato yaśa āhared yatra bhūyasī rātrīr vatsyan syād iti //
JB, 1, 179, 18.0 te 'ndham eva tamaḥ prāviśan rātrim eva //
JB, 1, 188, 2.0 iḍayā rātrim abhisaṃtanvanti //
JB, 1, 188, 15.0 aindram ahar āgneyī rātriḥ //
JB, 1, 189, 1.0 kṣepīyasī ha khalu vai rātrir ahnaḥ //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 191, 4.0 paśubhir vāva te tān rātrer niravāghnan //
JB, 1, 194, 4.0 sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate //
JB, 1, 196, 3.0 athāsurā rātrim abhyupādhāvan //
JB, 1, 196, 4.0 te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 196, 7.0 athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 206, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 206, 10.0 yāni chandāṃsy ahar vahanti tāni rātriṃ vahanty eṣā gāyatry eṣā virāḍ eṣā kakub eṣānuṣṭup //
JB, 1, 206, 18.0 eṣā vā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 19.0 dvādaśa vā agniṣṭomasya stotrāṇi dvādaśa rātreḥ //
JB, 1, 206, 20.0 eṣā vā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 11.0 rātryā tvāva sarvam avarunddha iti //
JB, 1, 208, 1.0 ahno 'surā nuttā rātriṃ prāviśan //
JB, 1, 209, 1.0 śarvarī vai nāma rātriḥ //
JB, 1, 211, 3.0 athāsurā ṛcaṃ ca rātriṃ ca prāviśan //
JB, 1, 211, 5.0 kathaṃ satrā rātrim abhijayema //
JB, 1, 211, 12.0 yad indram abruvaṃs tava stomeneti tasmāt pañcadaśaḥ stomo rātreḥ //
JB, 1, 212, 6.0 eṣā vā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 212, 7.0 caturviṃśatyardhamāsaḥ saṃvatsaraś caturviṃśatī rātryā ukthāmadāni //
JB, 1, 212, 9.0 rātrim eva tat triṣavaṇāṃ kurvanti //
JB, 1, 214, 3.0 rātriḥ pāntam //
JB, 1, 215, 3.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 215, 20.0 atiriktevaiṣā yad rātriḥ //
JB, 1, 215, 21.0 atirikta eva tad atiriktaṃ rātryām annādyaṃ dadhati //
JB, 1, 216, 7.0 leleva vai rātriḥ //
JB, 1, 216, 15.0 dhītevaiṣā yad rātriḥ pīḍiteva //
JB, 1, 217, 12.0 dhītevaiṣā yad rātriḥ //
JB, 1, 218, 3.0 dvitīyaṃ hy etaddhaviḥ kriyate yad rātriḥ //
JB, 1, 219, 8.0 aurdhvasadmanena ha khalu vai rātriḥ pṛṣṭhinī //
JB, 1, 224, 4.0 upadastevaiṣā yad rātriḥ //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 225, 10.0 etena ha vai rātrir ājyavatī bhavati //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
JB, 1, 231, 1.0 tad āhur yat pavamānavanto 'nye yajñakratavo 'tha kenaiṣāṃ rātriḥ pavamānavatī bhavatīti //
JB, 1, 231, 3.0 etena ha vai rātriḥ pavamānavatī bhavati //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 231, 14.0 yathā vā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u vā ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 11.0 tad etad brahma ca kṣatraṃ ca saṃdhāya rātriṃ vahataḥ //
JB, 1, 251, 2.0 pañcadaśāpūryamāṇasyārdhamāsasya rātrayaḥ //
JB, 1, 251, 9.0 pañcadaśāpocchato 'rdhamāsasya rātrayaḥ //
JB, 1, 312, 14.0 rātrir varuṇaḥ //
JB, 1, 340, 21.0 atha rātrim āvir eva gāyet //
JB, 1, 340, 22.0 channeva hi rātriḥ //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 24.0 ubhayam iti brūyād ahann eva rātrim agāsiṣaṃ rātryām ahar iti //
JB, 1, 340, 27.0 channā vai rātriḥ //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 340, 29.0 tasmād rātryā eva rūpeṇāhar gāyed ahno rūpeṇa rātrim //
JB, 1, 341, 4.0 atha yad rātriṃ channāṃ satīṃ tām āvir gāyati tasmād u hedaṃ naktaṃ kiṃ ca nirjñāyate //
JB, 1, 349, 13.0 te hāparāṃ rātriṃ sametya tuṣṭuvur iyaṃ vāva sā yā naḥ pūrvātyagād iti //
JB, 1, 350, 20.0 rātriṃ ha tvāva nātiricyate svakāmena //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
Jaiminīyaśrautasūtra
JaimŚS, 7, 11.0 naitāṃ rātriṃ sadaḥ kaścana prapadyeta //
JaimŚS, 16, 8.0 anuṣṭupchandasa iti ṣoḍaśini rātreś ca //
JaimŚS, 23, 33.0 yāvatīḥ saṃvatsarasya rātrayas tāvatīr deyāḥ //
Kauśikasūtra
KauśS, 2, 2, 16.0 jihvāyā utsādyam akṣyoḥ paristaraṇaṃ mastṛhaṇaṃ hṛdayaṃ dūrśa upanahya tisro rātrīḥ palpūlane vāsayati //
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 10, 5, 15.0 śaṇaśakalena pariveṣṭya tisro rātrīḥ prati suptāste //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 6.0 sauryaṃ vā ahar āgneyī rātriḥ //
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 2, 4, 33.0 teṣāṃ rātriḥ kārotaraḥ //
KauṣB, 2, 6, 8.0 rātryā u śīrṣant satyaṃ vadati //
KauṣB, 2, 6, 11.0 rātryā u hi śīrṣant satyaṃ vadati //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 7, 1.0 rātrir evāhan juhoty aho rātrau //
KauṣB, 2, 8, 6.0 taddhāpi vṛṣaśuṣmo vātāvataḥ pūrveṣām eko jīrṇiḥ śayāno rātryām evobhe āhutī hūyamāne dṛṣṭvovāca //
KauṣB, 2, 8, 7.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 8.0 rātryāṃ hīti sa hovāca //
KauṣB, 2, 8, 13.0 rātryām evety etad eva kumārī gandharvagṛhītovāca //
KauṣB, 2, 8, 14.0 rātryām evobhe āhutī juhvatīti //
KauṣB, 2, 8, 15.0 rātryāṃ hīti sā hovāca //
KauṣB, 2, 9, 11.0 rātriḥ śyāmaḥ //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 21.0 upasadyāya mīḍhuṣa ity aparāhṇe tad rātre rūpam //
KauṣB, 10, 5, 13.0 rātrim anu saṃtiṣṭhate //
KauṣB, 10, 5, 14.0 tena rātriḥ saumī prītā //
Kaṭhopaniṣad
KaṭhUp, 1, 9.1 tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ /
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
Khādiragṛhyasūtra
KhādGS, 1, 2, 8.0 vasvantaṃ rātrau //
KhādGS, 2, 2, 6.0 rātriḥ sāyamāhuteḥ //
KhādGS, 3, 2, 28.0 aṣṭakāmamāvāsyāṃ cāturmāsīrudagayane ca pakṣiṇīṃ rātrīm //
KhādGS, 3, 3, 5.0 vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 18.0 aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 13.0 ahaṃs tiṣṭhed rātrāv āsīta //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 30, 1.1 saṃvatsaraṃ brahmacaryaṃ carato dvādaśa rātrīḥ ṣaṭ tisra ekāṃ vā //
KāṭhGS, 40, 11.7 yena bhūyaś ca rātrī jyok paśyā ca sūryam /
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
KāṭhGS, 71, 18.0 rātrī vyakhyad iti dvābhyāṃ rātriyajñasya //
Kāṭhakasaṃhitā
KS, 6, 1, 31.0 yat sāyaṃ juhoti tenainaṃ rātryai ramayati //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 6, 7, 53.0 dvādaśa rātrīr agnihotraṃ juhuyāt //
KS, 6, 8, 28.0 sajū rātryendravatyā svāheti //
KS, 6, 8, 29.0 rātrīm evaitad abhijuhoti //
KS, 6, 8, 36.0 ānuṣṭubhī vai rātrī traiṣṭubham ahaḥ //
KS, 6, 8, 37.0 rātrīṃ caivaitad ahaś cābhijuhoti //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 2.0 te devās tamaso 'ndhaso mṛtyo rātryā abhyāplavamānād abibhayuḥ //
KS, 7, 6, 5.0 te devās tamaso 'ndhaso mṛtyo rātryāḥ pāram ataran //
KS, 7, 6, 7.0 tamasa evaiṣāndhaso mṛtyo rātryāḥ pāratīrtiḥ //
KS, 7, 6, 55.0 rātrī vai citrāvasur ahar arvāgvasuḥ //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 9, 26.0 na tāvad rātrīṃ staryam uvasa yāvad etām ṛcam aśṛṇavam iti //
KS, 7, 9, 27.0 na rātrīṃ staryaṃ vasati ya evaṃ veda //
KS, 7, 10, 1.0 ahar vāvāsīn na rātrī //
KS, 7, 10, 7.0 idaṃ rātrīṃ karavāmeti //
KS, 7, 10, 8.0 te rātrīm akurvan //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 28.0 tāni rātrīṃ prāviśan //
KS, 7, 15, 33.0 dvādaśasu rātrīṣu purādheyāḥ //
KS, 8, 3, 30.0 āgneyī vai rātry aindram ahaḥ //
KS, 8, 3, 35.0 asuryā vai rātrī varṇena śukriyam ahaḥ //
KS, 8, 12, 6.0 ajo baddhas tāṃ rātrīṃ vaset //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 9, 1, 10.0 pañcadaśārdhamāsasya rātrayaḥ //
KS, 9, 11, 23.0 rātryāsurāṃs te kṛṣṇā abhavan //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 10, 5, 32.0 amāvasyāṃ rātrīṃ niśi yajeta //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 10, 7, 38.0 tad rātrībhī rakṣāṃsy asumbhan //
KS, 11, 2, 65.0 rātryās taṇḍulāḥ //
KS, 11, 3, 50.0 taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīm ayājayat //
KS, 11, 3, 53.0 vaiśvadevena caruṇāmāvasyāṃ rātrīṃ yajeta yo rājayakṣmād bibhīyāt //
KS, 11, 5, 17.0 apy asya tāṃ rātrīm apo gṛhān nāvahareyuḥ //
KS, 12, 9, 4.15 tisro rātrīs saṃsṛṣṭā vasati /
KS, 12, 9, 4.16 tisro hi rātrīs somaḥ krīto vasati /
KS, 13, 5, 40.0 teṣāṃ yat svam āsīd yad vittaṃ yad vedyaṃ tena rātrīṃ samavāyan //
KS, 13, 5, 43.0 tenainān rātrīm anvavāyan //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 57.0 rātryās tat //
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 19, 10, 58.0 rātrīṃ rātrīm aprayāvaṃ bharanta ity āśiṣam evāśāste //
KS, 21, 5, 2.0 tisro rātrīr dīkṣitas syāt //
KS, 21, 5, 5.0 ṣaḍ rātrīr dīkṣitas syāt //
KS, 21, 5, 9.0 daśa rātrīr dīkṣitas syāt //
KS, 21, 5, 12.0 dvādaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 16.0 trayodaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 20.0 pañcadaśa rātrīr dīkṣitas syāt //
KS, 21, 5, 21.0 pañcadaśārdhamāsasya rātryaḥ //
KS, 21, 5, 25.0 caturviṃśatiṃ rātrīr dīkṣitas syāt //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 3.1 yās te rātrayaḥ savitar devayānīḥ sahasrayajñam abhi saṃbabhūvuḥ /
MS, 1, 4, 3, 6.1 āganma mitrāvaruṇā vareṇa rātrīṇāṃ bhāgo yuvayor yo asti /
MS, 1, 5, 9, 15.0 rātrir vai citrāvasuḥ //
MS, 1, 5, 9, 17.0 agnir vai rātriḥ //
MS, 1, 5, 12, 13.0 rātrīṃ sṛjāmahā iti //
MS, 1, 5, 12, 14.0 ahar vāva tarhy āsīn na rātriḥ //
MS, 1, 5, 12, 15.0 te devā rātrim asṛjanta //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 13, 3.0 yatra pañca rātrīḥ saṃhitā vaset taj juhuyāt //
MS, 1, 5, 13, 4.0 pañca rātrayaḥ pañcāhāni sā daśat sampadyate //
MS, 1, 5, 13, 7.0 daśasv eva rātriṣv antamaṃ hotavyam //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 44.0 dvādaśa rātrīr utsṛjeta //
MS, 1, 6, 12, 45.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 7, 3, 11.0 pañcadaśārdhamāsasya rātrayaḥ //
MS, 1, 8, 1, 20.0 yat sāyaṃ juhoti rātryai tena dādhāra //
MS, 1, 8, 5, 16.0 tad retaḥ siktaṃ rātryai garbhaṃ dadhāti //
MS, 1, 8, 6, 14.0 yadi tad ati śamāyeta dvādaśa rātrīḥ sāyaṃ sāyaṃ juhuyāt //
MS, 1, 8, 6, 15.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 8, 6, 50.0 asuryā vai rātriḥ //
MS, 1, 8, 8, 20.0 vāruṇī rātriḥ //
MS, 1, 10, 8, 17.0 triṃśattriṃśad vai rātrayo māsaḥ //
MS, 1, 10, 8, 21.0 ekaikayā vā āhutyā dvādaśa dvādaśa rātrīr ayuvata //
MS, 1, 10, 8, 22.0 tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ //
MS, 1, 10, 17, 36.0 atho aparimitā vai saṃvatsarasya rātrayaḥ //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 5, 7, 94.0 yat kṛṣṇaṃ tad rātrer //
MS, 2, 5, 9, 47.0 te rātrīṃ prāviśan //
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 7, 7, 9.1 rātrīṃ rātrīm aprayāvaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai /
MS, 2, 8, 8, 8.0 anuvāya rātryai rātrīṃ jinva //
MS, 2, 8, 8, 8.0 anuvāya rātryai rātrīṃ jinva //
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
MS, 3, 6, 9, 12.0 dvau vā ṛtū ahaś ca rātriś ca //
Mānavagṛhyasūtra
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 18, 1.1 daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām //
MānGS, 2, 8, 4.6 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 6.0 yaj jyotiṣṭomo bhavati yajñamukhaṃ tad ṛdhnuvanti yad uktho yajñakrator anantarayāya yad rātriḥ sarvasyāptyai //
PB, 4, 2, 7.0 yāvatyaś caturviṃśasyokthasya stotrīyās tāvatyaḥ saṃvvatsarasya rātrayaḥ stotrīyābhir eva tat saṃvvatsaram āpnuvanti //
PB, 4, 2, 8.0 pañcadaśa stotrāṇi bhavanti pañcadaśārdhamāsasya rātrayo 'rdhamāsaśa eva tat saṃvvatsaram āpnuvanti //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 8, 8, 24.0 naiva hy etad ahno rūpaṃ na rātrer yad ukthānām //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 1.0 devā vā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 2.0 yad eṣo 'nuṣṭupśirāḥ pragātho bhavati virājaiva jyotiṣānupaśyann anuṣṭubhā vajreṇa rātrer bhrātṛvyaṃ nirhanti //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 15.0 yathā vā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 23.0 eṣā vā agniṣṭomasya saṃmā yad rātriḥ //
PB, 9, 1, 24.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa stotrāṇi rātriḥ //
PB, 9, 1, 25.0 eṣā vā ukthasya saṃmā yad rātriḥ //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 4.0 atiriktaṃ gaurīvitam atiriktam etat stotraṃ yad rātrir atirikta evātiriktaṃ dadhāti //
PB, 9, 2, 20.0 yoge yoge tavastaram iti saumedhaṃ rātriṣāma rātrer eva samṛddhyai //
PB, 9, 3, 6.0 tāvatyaḥ saṃvatsarasya rātrayaḥ saṃvatsarasaṃmitābhir eva tad ṛgbhir āśīvinam āpnoti //
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 12.0 amuṃ vā eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 10, 3, 9.0 tām etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāhaṃ dvādaśa dīkṣā dvādaśopasado dvādaśa prasutaḥ ṣaṭtriṃśad etā rātrayo bhavanti ṣaṭtriṃśadakṣarā bṛhatī //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 1.0 tisro rātrīrvrataṃ caret //
PārGS, 2, 8, 7.0 avajyotya rātrau bhojanam //
PārGS, 2, 16, 5.0 mātṛbhirvatsānsaṃsṛjya tāṃ rātrimāgrahāyaṇīṃ ca //
PārGS, 3, 2, 2.2 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
PārGS, 3, 2, 2.4 saṃvatsarasya pratimā yā tāṃ rātrīm upāsmahe /
PārGS, 3, 3, 5.4 jyotiṣmatī pratimuñcate nabho rātrī devī sūryasya vratāni /
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 10, 28.0 mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti //
PārGS, 3, 10, 36.0 rātrau cedādityasya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 2.1 haviṣyān prātarāśān bhuktvā tisro rātrīr nāśnīyāt //
SVidhB, 1, 2, 6.1 tiṣṭhed ahani rātrāv āsīta kṣiprakāmaḥ //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 3, 4, 4.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 5.1 udaśarāvaṃ vopavāsayet pra mitrāya prāryamṇa ity etena vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brūyāt paśyeti /
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
SVidhB, 3, 4, 7.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya pramiṇuyād aṅguliparvabhiḥ pūryamāṇeṣu sidhyati //
SVidhB, 3, 4, 8.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya prokṣya dhārayet /
SVidhB, 3, 4, 9.2 vyuṣṭāyāṃ rātrāv etenaivābhigīya prokṣya brūyād ālabhasveti /
SVidhB, 3, 7, 9.2 vyuṣṭāyāṃ rātrau bhūtau pañca hāsya kārṣāpaṇā bhavanti /
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
SVidhB, 3, 8, 2.0 rātriṃ prapadye punarbhūṃ mayobhūṃ kanyāṃ śikhaṇḍinīṃ pāśahastāṃ yuvatiṃ kumāriṇīm ādityaś cakṣuṣe vātaḥ prāṇāya somo gandhāyāpaḥ snehāya mano 'nujñāya pṛthivyai śarīram //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
SVidhB, 3, 8, 5.0 rātris tu mā punātu rātriḥ kham etat puṣpāntaṃ yat purāṇam ākāśaṃ tatra me sthānaṃ kurv apunarbhavāyāpunarjanmana etāvad eva rātrau rātrer vrataṃ ca rātrer vrataṃ ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.4 eṣā vai jaghanyā rātriḥ saṃvatsarasya /
TB, 1, 1, 2, 8.9 eṣā vai prathamā rātriḥ saṃvatsarasya /
TB, 1, 1, 4, 2.10 āgneyī vai rātriḥ //
TB, 1, 1, 6, 7.6 dvādaśasu rātrīṣv anunirvapet /
TB, 1, 1, 6, 7.7 saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 9, 9.6 śalkais tāṃ rātrim agnim indhīta /
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 2, 1, 1, 3.5 daśa mā rātrīr jātaṃ na dohan /
TB, 2, 1, 1, 3.7 tasmād vatsaṃ jātaṃ daśa rātrīr na duhanti /
TB, 2, 1, 2, 7.1 āgneyī vai rātriḥ /
TB, 2, 1, 2, 7.8 rātriṃ vā anu prajāḥ prajāyante /
TB, 2, 1, 5, 2.9 rātrim eva tena dakṣiṇyāṃ kurute /
TB, 2, 1, 5, 3.10 rātriyā eva taddhutādyāya //
TB, 2, 2, 6, 4.6 bhrātṛvyadevatyā rātriḥ /
TB, 2, 2, 6, 4.7 ahnā rātriṃ dhyāyet /
TB, 2, 2, 6, 4.12 rātriṃ bhrātṛvyāyocchiṃṣet /
TB, 3, 1, 6, 2.16 ahne svāhā rātriyai svāhā /
TB, 3, 8, 1, 2.14 rātriṃ jāgarayanta āsate /
Taittirīyasaṃhitā
TS, 1, 5, 7, 48.1 rātrir vai citrāvasuḥ //
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 41.1 tamo rātriḥ //
TS, 2, 1, 7, 3.4 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.3 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 6, 42.0 sa tisro rātrīḥ parimuṣito 'vasat //
TS, 6, 1, 6, 43.0 tasmāt tisro rātrīḥ krītaḥ somo vasati //
TS, 6, 2, 3, 23.0 yāḥ sāyaṃ rātriyai tābhiḥ //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 8, 29.0 mitro 'har ajanayad varuṇo rātrim //
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
Taittirīyāraṇyaka
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ vā ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 5, 7, 12.11 ahar jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhā rātrir jyotiḥ ketunā juṣatāṃ sujyotir jyotiṣāṃ svāhety āha /
TĀ, 5, 7, 12.13 rātriyā avastāt /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 9, 10.0 ṛturātrayo dvādaśa bhavanti ṣoḍaśeti cācakṣate //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 1.0 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 8, 3.0 kadā cana starīr asīti rātrim //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 3, 9, 13.0 amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam //
Vaitānasūtra
VaitS, 2, 1, 8.1 vāgyatā jāgrato rātrim āsate /
VaitS, 2, 3, 11.1 pradīptām abhijuhoti sajūr devena savitrā sajū rātryendravatyā /
VaitS, 3, 12, 4.3 anuvāsi rātryai tvā rātriṃ jinva /
VaitS, 3, 12, 4.3 anuvāsi rātryai tvā rātriṃ jinva /
Vasiṣṭhadharmasūtra
VasDhS, 4, 26.1 rātriśeṣe dvābhyām //
VasDhS, 6, 10.2 rātrau tu dakṣiṇā kuryād evaṃ hy āyur na riṣyati //
VasDhS, 6, 13.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
VasDhS, 7, 16.0 tiṣṭhed ahani rātrāv āsīta //
VasDhS, 20, 5.1 evaṃ sūryābhinirmukto rātrāvāsīta //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 26, 3.1 karmaṇā manasā vācā yad rātryā kṛtam ainasam /
VasDhS, 27, 17.2 rātrau jalāśaye vyuṣṭaḥ prājāpatyena tat samam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 10.1 sajūr devena savitrā sajū rātryendravatyā /
VSM, 15, 6.8 anuyā rātryā rātrīṃ jinva /
VSM, 15, 6.8 anuyā rātryā rātrīṃ jinva /
Vārāhagṛhyasūtra
VārGS, 7, 19.0 tiṣṭhed ahani rātrāv āsīta vāgyataḥ //
VārGS, 8, 9.1 pakṣiṇīṃ rātrīṃ nādhīyīta /
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 4.4 rātryā yad enaḥ kṛtam astīti prātaḥ //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
VārŚS, 3, 2, 7, 6.1 tisro rātrīḥ saṃhitā vasati //
VārŚS, 3, 4, 1, 9.1 rātrīṃ vāgyato bhavati //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 20.0 saṃdhāvanustanite rātrim //
ĀpDhS, 1, 31, 20.1 saha hy etāṃ rātriṃ sūryācandramasau vasataḥ //
ĀpDhS, 1, 32, 2.0 mithunībhūya ca na tayā saha sarvāṃ rātriṃ śayīta //
ĀpDhS, 2, 12, 13.1 svapann abhinimrukto nāśvān vāgyato rātrim āsīta /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 28, 5.1 yatra saṃhitā rātrīr vaset pañca sapta nava daśa vā tat prayāsyañ juhuyāt //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 18, 9, 10.1 etasyā eva rātrer niśāyāṃ pañcedhmīyena yajate //
ĀpŚS, 19, 1, 10.1 tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 8.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāty abhiśāstānumanteti //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 20, 1, 16.1 vāgyatasyaitāṃ rātrim agnihotraṃ juhvati //
ĀpŚS, 20, 10, 5.1 astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati /
ĀpŚS, 20, 12, 10.1 yad akrandaḥ prathamaṃ jāyamāna ity aśvastomīyaṃ hutvaikasmai svāhety etān anuvākān punaḥpunar abhyāsaṃ rātriśeṣaṃ hutvoṣase svāhety uṣasi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
ĀśvGS, 1, 17, 13.1 yena bhūyaś ca rātryām jyok ca paśyāti sūryaṃ tena ta āyuṣe vapāmi suślokyāya svastaya iti tṛtīyam //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 3, 9, 3.1 yatrainaṃ pūjayiṣyanto bhavanti tatraitāṃ rātrīṃ vaset //
ĀśvGS, 4, 4, 14.0 naitasyāṃ rātryām annaṃ paceran //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 13.1 dīkṣaṇādirātrisaṃkhyānena dīkṣā aparimitāḥ //
ĀśvŚS, 4, 13, 1.1 athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācyāhutiṃ juhuyāt /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.1 sa āhavanīyāgāre vaitāṃ rātrīṃ śayīta /
ŚBM, 1, 3, 5, 8.1 pañcadaśa vā ardhamāsasya rātrayaḥ /
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 2, 1, 3, 1.3 ahar eva devā rātriḥ pitaraḥ /
ŚBM, 2, 2, 3, 13.5 rātribhir hy evāntarhitau bhavataḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 4, 5, 10, 8.4 yadi ṣoḍaśinam atiricyeta rātrim upeyuḥ /
ŚBM, 4, 5, 10, 8.5 yadi rātrim atiricyetāhar upeyuḥ /
ŚBM, 4, 6, 3, 3.11 yoṣā rātriḥ /
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 5, 3, 3.2 saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān vā eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 4, 6.7 viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim /
ŚBM, 6, 7, 4, 11.4 ahar vai viṣṇukramā rātrir vātsapram /
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.1 tad āhuḥ yad ahar viṣṇukramā rātrir vātsapram athobhe evāhan bhavato na rātryām /
ŚBM, 6, 7, 4, 12.2 katham asyāpi rātryāṃ kṛte bhavata iti /
ŚBM, 6, 7, 4, 12.4 rātrir haitad yad aparāhṇaḥ /
ŚBM, 6, 7, 4, 12.7 evam u hāsyobhe evāhan kṛte bhavata ubhe rātryām //
ŚBM, 10, 2, 6, 9.1 bahubhir ha vai yajñaiḥ ekam ahar ekā rātrir mitā /
ŚBM, 10, 2, 6, 16.5 rātrir eva śrīḥ /
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 2, 6, 17.5 taddhi rātrīṇāṃ rūpam /
ŚBM, 10, 4, 2, 18.3 sa pañcadaśāhno rūpāṇy apaśyad ātmanas tanvo muhūrtāṃl lokampṛṇāḥ pañcadaśaiva rātreḥ /
ŚBM, 10, 4, 2, 23.4 tā yat triṃśattame vyūhe 'tiṣṭhanta tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 4, 2, 24.4 tau yat triṃśattame vyūhe 'tiṣṭhetāṃ tasmāt triṃśan māsasya rātrayaḥ /
ŚBM, 10, 4, 2, 27.1 tad yat pariśritam upādhatta tad rātrim upādhatta tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 2, 30.1 tad yat pariśritam upadhatte tad rātrim upadhatte tad anu pañcadaśa muhūrtān muhūrtān anu pañcadaśāśītīḥ /
ŚBM, 10, 4, 3, 12.1 pariśridbhir evāsya rātrīr āpnoti yajuṣmatībhir ahāny ardhamāsān māsān ṛtūṃl lokampṛṇābhir muhūrtān //
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 13.1 tad yāḥ pariśritaḥ rātrilokās tā rātrīṇām eva sāptiḥ kriyate rātrīṇām pratimā /
ŚBM, 10, 4, 3, 13.3 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 5, 4, 10.2 tasya rātraya eva pariśritaḥ /
ŚBM, 10, 5, 4, 10.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 6, 4, 1.9 rātrir enaṃ paścān mahimānvajāyata /
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 9.0 trivṛdagniṣṭomaḥ pañcadaśa ukthyaḥ saptadaśaṃ tṛtīyamahaḥ sokthakam ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir ity eṣo 'nuṣṭupsampannas tena haitena dhvasā dvaitavana īje mātsyo rājā yatraitaddvaitavanaṃ saras tad etadgāthayābhigītaṃ caturdaśa dvaitavano rājā saṅgrāmajiddhayān indrāya vṛtraghne 'badhnāt tasmād dvaitavanaṃ sara iti //
ŚBM, 13, 5, 4, 10.0 caturviṃśāḥ pavamānāḥ trivṛd abhyāvartaṃ catuścatvāriṃśāḥ pavamānā ekaviṃśam abhyāvartam aṣṭācatvāriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād dvātriṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir iti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 8, 1, 3.5 yad v etāṃ rātriṃ sarvāṇi bhūtāni saṃvasanti teno taṃ kāmam āpnoti yaḥ sarveṣu nakṣatreṣu //
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ vā kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 11, 2.1 tasyāṃ rātryām atīte niśākāle //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
ŚāṅkhGS, 4, 5, 17.2 aṣṭakāsu tv ahorātram ṛtvantyāsu ca rātriṣu //
ŚāṅkhGS, 4, 11, 19.0 na pūrvāpararātrau //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
ŚāṅkhGS, 4, 16, 4.0 mātṛbhir vatsānt saṃsṛjanti tāṃ rātrīm //
ŚāṅkhGS, 4, 18, 12.0 srastare tāṃ rātrīṃ śerate //
ŚāṅkhGS, 5, 5, 9.0 rātrīsūktena pratyṛcaṃ juhuyāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 2, 6.0 yān ūṣmaṇo rātrayastāḥ //
Ṛgveda
ṚV, 1, 35, 1.2 hvayāmi rātrīṃ jagato niveśanīṃ hvayāmi devaṃ savitāram ūtaye //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 115, 4.2 yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
ṚV, 1, 116, 24.1 daśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ /
ṚV, 5, 30, 14.1 aucchat sā rātrī paritakmyā yāṃ ṛṇañcaye rājani ruśamānām /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 10, 10, 9.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt /
ṚV, 10, 68, 11.2 rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ //
ṚV, 10, 95, 16.1 yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ /
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /
ṚV, 10, 127, 8.2 rātri stomaṃ na jigyuṣe //
ṚV, 10, 129, 2.1 na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ /
ṚV, 10, 190, 1.2 tato rātry ajāyata tataḥ samudro arṇavaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 1.1 ā rātri pārthivaṁ rajaḥ pitur aprāyi dhāmabhiḥ /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
ṚVKh, 4, 2, 3.1 rātriṃ pra padye jananīṃ sarvabhūtaniveśanīm /
ṚVKh, 4, 2, 4.2 prapanno 'haṃ śivāṃ rātrīṃ bhadre pāram aśīmahi /
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
ṚVKh, 4, 2, 13.2 ya imaṃ durgāstavaṃ puṇyaṃ rātrau rātrau sadā paṭhet //
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram /
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram /
ṚVKh, 4, 2, 14.1 rātriḥ kuśikaḥ saubharo rātrir vā bhāradvājī rātristavaṃ gāyatram /
Ṛgvidhāna
ṚgVidh, 1, 3, 3.2 tiṣṭhed ahani rātrau tu śucir āsīta vāgyataḥ //
Arthaśāstra
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
ArthaŚ, 1, 19, 17.1 prathame rātribhāge gūḍhapuruṣān paśyet //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 8, 3.1 tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 13, 3.1 paragṛhābhigamane divā pūrvaḥ sāhasadaṇḍo rātrau madhyamaḥ //
ArthaŚ, 4, 13, 4.1 divā rātrau vā saśastrasya praviśata uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 8.1 muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 2, 18.1 khadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 3, 2.1 tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabhyajya rātrau tamasi ca paśyati //
ArthaŚ, 14, 3, 3.2 etenābhyaktanayano rātrau rūpāṇi paśyati //
ArthaŚ, 14, 3, 82.1 rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanān utkṛtya dāhayet //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Aṣṭasāhasrikā
ASāh, 4, 1.49 andhakāratamisrāyāṃ ca rātrāvapyavabhāsaṃ kuryāt /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 31.0 rātreś ca ajasau //
Aṣṭādhyāyī, 5, 1, 87.0 rātryahaḥsaṃvatsarāc ca //
Aṣṭādhyāyī, 5, 4, 87.0 ahaḥsarvaikadeśasaṃkhyātapuṇyāc ca rātreḥ //
Aṣṭādhyāyī, 6, 3, 72.0 rātreḥ kṛti vibhāṣā //
Aṣṭādhyāyī, 6, 3, 85.0 jyotirjanapadarātrinābhināmagotrarūpasthānavarṇavayovacanabandhuṣu //
Buddhacarita
BCar, 4, 103.1 tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu mano na śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva /
BCar, 13, 29.2 tamaśca bhūyo vitatāna rātriḥ sarve ca saṃcukṣubhire samudrāḥ //
BCar, 13, 53.2 rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārtāḥ //
Carakasaṃhitā
Ca, Sū., 13, 19.1 vātapittādhiko rātrāvuṣṇe cāpi pibennaraḥ /
Ca, Sū., 13, 21.1 śīte rātrau piban snehaṃ naraḥ śleṣmādhiko 'pi vā /
Ca, Sū., 14, 38.1 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam /
Ca, Sū., 14, 38.1 rātrau baddhaṃ divā muñcenmuñcedrātrau divā kṛtam /
Ca, Sū., 17, 8.1 saṃdhāraṇāddivāsvapnādrātrau jāgaraṇānmadāt /
Ca, Sū., 21, 43.2 rātrīṇāṃ cātisaṃkṣepād divāsvapnaḥ praśasyate //
Ca, Sū., 21, 50.1 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā /
Ca, Sū., 21, 58.2 āgantukī vyādhyanuvartinī ca rātrisvabhāvaprabhavā ca nidrā //
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Vim., 7, 16.2 atha vyuṣṭāyāṃ rātryāṃ sukhoṣitaṃ suprajīrṇabhaktaṃ ca vijñāyāsthāpanavamanavirecanais tadahar evopapādayed upapādanīyaścet syāt sarvān parīkṣyaviśeṣān parīkṣya samyak //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Śār., 1, 112.1 pūrvamadhyāparāhṇāśca rātryā yāmāstrayaśca ye /
Ca, Indr., 4, 15.2 agniṃ vā niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati //
Ca, Cik., 2, 1, 47.2 payaḥ pibati rātriṃ sa kṛtsnāṃ jāgarti vegavān /
Ca, Cik., 2, 1, 47.3 na nā svapiti rātriṣu nityastabdhena śephasā /
Ca, Cik., 2, 3, 13.2 bhuktvā na rātrim astabdhaṃ liṅgaṃ paśyati nā kṣarat //
Ca, Cik., 2, 3, 28.2 ratibhogakṣamā rātryaḥ saṃkocāguruvallabhāḥ //
Lalitavistara
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 71.1 atha khalu bhagavāṃstasyāmeva rātryāmatyayena ca karīro maṇḍalamātravyūhastenopasaṃkrāmat //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 78.1 rātryāmihāsyāṃ mama bhikṣavo 'dya sukhopaviṣṭasya niraṅgaṇasya /
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 7, 2.1 atha khalu māyādevī bodhisattvasya janmakālasamayaṃ jñātvā bodhisattvasyaiva tejo'nubhāvena rātryāṃ prathame yāme rājānaṃ śuddhodanamupasaṃkramya gāthābhirabhyabhāṣata //
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 8, 1.1 iti hi bhikṣavo yāmeva rātriṃ bodhisattvo jātastasyāmeva rātryāṃ viṃśatikanyāsahasrāṇi kṣatriyabrāhmaṇanaigamagṛhapatimahāśālakuleṣu jātāḥ /
LalVis, 9, 3.1 tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato 'bhūt /
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
Mahābhārata
MBh, 1, 1, 36.1 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt /
MBh, 1, 1, 204.2 anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam //
MBh, 1, 2, 180.7 tataḥ kākān bahūn rātrau dṛṣṭvolūkena hiṃsitān /
MBh, 1, 2, 242.5 yad rātrau kurute pāpaṃ karmaṇā manasā girā /
MBh, 1, 53, 23.2 divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet /
MBh, 1, 56, 32.40 rātryāṃ yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 1, 68, 29.2 ahaśca rātriśca ubhe ca saṃdhye dharmaśca jānāti narasya vṛttam //
MBh, 1, 74, 12.9 ativādā vaktrato niḥsaranti yair āhataḥ śocati rātryahāni /
MBh, 1, 82, 11.1 vāksāyakā vadanān niṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 1, 86, 6.1 rātryā yayā cābhijitāśca lokā bhavanti kāmā vijitāḥ sukhāśca /
MBh, 1, 86, 6.2 tām eva rātriṃ prayateta vidvān araṇyasaṃstho bhavituṃ yatātmā //
MBh, 1, 100, 6.1 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 101, 15.1 te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ /
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 119, 41.5 cintayan nālabhan nidrāṃ divārātrim atandritaḥ //
MBh, 1, 135, 4.1 kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ /
MBh, 1, 136, 14.3 parivārya gṛhaṃ tacca tasthū rātrau samantataḥ //
MBh, 1, 137, 1.2 atha rātryāṃ vyatītāyām aśeṣo nāgaro janaḥ /
MBh, 1, 138, 8.10 rātryām eva gatāstūrṇaṃ caturviṃśatiyojanam /
MBh, 1, 143, 11.4 tataḥ so 'bhyapatad rātrau bhīmasenajighāṃsayā /
MBh, 1, 143, 27.19 tasyāṃ rātryāṃ vyatītāyām ājagāma mahāvrataḥ /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.24 tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam /
MBh, 1, 158, 10.1 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ /
MBh, 1, 158, 15.3 rātrāvahani saṃdhau ca kasya kᄆptaḥ parigrahaḥ /
MBh, 1, 158, 15.4 bhukto vāpyathavābhukto rātrāvahani khecara /
MBh, 1, 159, 1.3 yānto brahmavidaḥ santaḥ sarve rātrāvariṃdama //
MBh, 1, 184, 13.1 dhṛṣṭadyumno rājaputrastu sarvaṃ vṛttaṃ teṣāṃ kathitaṃ caiva rātrau /
MBh, 1, 202, 2.2 kṛtvā prāsthānikaṃ rātrau maghāsu yayatustadā //
MBh, 1, 206, 34.1 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān /
MBh, 1, 212, 1.263 sarvasaṃpad iyaṃ bhadre adya rātrau bhaviṣyati /
MBh, 1, 212, 1.280 ājagāma purīṃ rātrau dvārakāṃ svajanair vṛtaḥ /
MBh, 2, 5, 75.1 kaccid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate /
MBh, 2, 11, 27.1 kṣaṇā lavā muhūrtāśca divā rātristathaiva ca /
MBh, 2, 22, 10.2 rātrau parāsum utsṛjya niścakramur ariṃdamāḥ //
MBh, 2, 52, 36.1 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām /
MBh, 2, 59, 7.1 samuccarantyativādā hi vaktrād yair āhataḥ śocati rātryahāni /
MBh, 3, 1, 40.3 udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ //
MBh, 3, 7, 19.1 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha /
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 12, 4.1 rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa /
MBh, 3, 13, 85.1 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ /
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 75, 27.2 rarāja bhaimī samavāptakāmā śītāṃśunā rātrir ivoditena //
MBh, 3, 76, 1.2 atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ /
MBh, 3, 81, 154.2 tatra snātvā sthito rātriṃ rudralokam avāpnuyāt //
MBh, 3, 82, 48.1 mahāśrame vased rātriṃ sarvapāpapramocane /
MBh, 3, 100, 2.1 te rātrau samabhikruddhā bhakṣayanti sadā munīn /
MBh, 3, 100, 5.1 evaṃ rātrau sma kurvanti viviśuścārṇavaṃ divā /
MBh, 3, 101, 3.2 na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ //
MBh, 3, 101, 9.2 utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha //
MBh, 3, 113, 16.2 gopaiśca tair vidhivat pūjyamāno rājeva tāṃ rātrim uvāsa tatra //
MBh, 3, 115, 6.2 asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī //
MBh, 3, 117, 18.2 mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ //
MBh, 3, 126, 9.1 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ /
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 161, 13.2 babhūva rātrir divasaś ca teṣāṃ saṃvatsareṇaiva samānarūpaḥ //
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 179, 16.1 teṣāṃ puṇyatamā rātriḥ parvasaṃdhau sma śāradī /
MBh, 3, 222, 53.2 sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai //
MBh, 3, 222, 55.2 ārādhayantyāḥ kauravyāṃs tulyā rātrir ahaśca me //
MBh, 3, 236, 8.2 upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye /
MBh, 3, 239, 26.1 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ /
MBh, 3, 244, 2.2 tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ /
MBh, 3, 244, 10.1 ityevaṃ pratibuddhaḥ sa rātryante rājasattamaḥ /
MBh, 3, 244, 11.1 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ /
MBh, 3, 261, 50.2 niścerur dahyato rātrau vṛkṣasyeva svarandhrataḥ //
MBh, 3, 280, 9.2 duḥkhānvitāyās tiṣṭhantyāḥ sā rātrir vyatyavartata //
MBh, 3, 281, 85.1 purā mām ūcatuś caiva rātrāvasrāyamāṇakau /
MBh, 3, 281, 88.2 tau rātrau mām apaśyantau kām avasthāṃ gamiṣyataḥ //
MBh, 3, 282, 21.2 ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha //
MBh, 3, 283, 1.2 tasyāṃ rātryāṃ vyatītāyām udite sūryamaṇḍale /
MBh, 3, 289, 2.2 tata āyāti rājendra sāye rātrāvatho punaḥ //
MBh, 4, 4, 39.1 uṣṇe vā yadi vā śīte rātrau vā yadi vā divā /
MBh, 4, 5, 6.2 vasāmeha parāṃ rātriṃ balavānme pariśramaḥ /
MBh, 4, 5, 24.21 divācarā rātricarāṇi cāpi /
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 4, 16, 5.1 tata utthāya rātrau sā vihāya śayanaṃ svakam /
MBh, 4, 21, 3.2 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 21, 6.3 rātriśeṣaṃ tad atyugraṃ dhārayāmāsatur hṛdā //
MBh, 4, 21, 7.1 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ /
MBh, 4, 21, 16.3 divātra kanyā nṛtyanti rātrau yānti yathāgṛham //
MBh, 4, 21, 38.2 bhīmo 'tha prathamaṃ gatvā rātrau channa upāviśat /
MBh, 4, 32, 2.2 kurvāṇo vimalāṃ rātriṃ nandayan kṣatriyān yudhi //
MBh, 4, 32, 35.2 saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino 'vasan //
MBh, 4, 32, 50.1 te gatvā kevalāṃ rātrim atha sūryodayaṃ prati /
MBh, 5, 10, 34.2 saṃdhyeyaṃ vartate raudrā na rātrir divasaṃ na ca /
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 34, 77.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 5, 35, 23.2 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 38, 37.1 na sa rātrau sukhaṃ śete sasarpa iva veśmani /
MBh, 5, 47, 98.1 gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt /
MBh, 5, 50, 3.1 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan /
MBh, 5, 84, 11.1 divā rātrau ca bhātyeṣa sutejā vimalo maṇiḥ /
MBh, 5, 95, 19.1 bhāryayā tu sa saṃmantrya saha rātrau sudharmayā /
MBh, 5, 108, 7.1 ato rātriśca nidrā ca nirgatā divasakṣaye /
MBh, 5, 149, 37.2 rātriśeṣe vyatikrānte prayāsyāmo raṇājiram /
MBh, 5, 151, 27.2 pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan //
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 176, 15.3 rātriśca bharataśreṣṭha sukhaśītoṣṇamārutā //
MBh, 5, 185, 1.2 tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata /
MBh, 6, 2, 11.1 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā /
MBh, 6, 2, 25.2 praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye //
MBh, 6, 3, 30.2 utpātameghā raudrāśca rātrau varṣanti śoṇitam //
MBh, 6, BhaGī 8, 17.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 6, BhaGī 8, 18.2 rātryāgame pralīyante tatraivāvyaktasaṃjñake //
MBh, 6, BhaGī 8, 19.2 rātryāgame 'vaśaḥ pārtha prabhavatyaharāgame //
MBh, 6, BhaGī 8, 25.1 dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam /
MBh, 6, 64, 18.2 śiśye ca śayane śubhre tāṃ rātriṃ bharatarṣabha //
MBh, 6, 92, 77.2 rātriḥ samabhavad ghorā nāpaśyāma tato raṇam //
MBh, 6, 95, 2.1 duryodhanasya tacchrutvā rātrau vilapitaṃ bahu /
MBh, 6, 103, 9.2 tato rātriḥ samabhavat sarvabhūtapramohinī //
MBh, 6, 103, 10.1 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 7, 51, 36.3 yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham //
MBh, 7, 52, 20.2 duryodhanena sahito droṇaṃ rātrāvupāgamat //
MBh, 7, 53, 8.2 rātrau niryāsyati krodhād iti matvā vyavasthitāḥ //
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 126, 38.2 rātrāvapi hi yotsyante saṃrabdhāḥ kurusṛñjayāḥ //
MBh, 7, 129, 21.1 rātrau vaṃśavanasyeva dahyamānasya parvate /
MBh, 7, 129, 33.1 tasmin rātrimukhe ghore mahāśabdaninādite /
MBh, 7, 129, 34.1 rātriyuddhe tadā ghore vartamāne sudāruṇe /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 130, 10.2 prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya //
MBh, 7, 130, 11.2 rātriyuddhe tadā rājan vartamāne sudāruṇe /
MBh, 7, 130, 11.3 droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ //
MBh, 7, 131, 6.2 anatītām imāṃ rātriṃ yadi tvāṃ vīramāninam //
MBh, 7, 139, 7.2 tasmin rātrimukhe ghore putrasya tava śāsanāt //
MBh, 7, 139, 29.1 tataḥ pravavṛte yuddhaṃ rātrau tad bharatarṣabha /
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 140, 1.2 vartamāne tathā raudre rātriyuddhe viśāṃ pate /
MBh, 7, 144, 20.1 rātriśca bharataśreṣṭha yodhānāṃ yuddhaśālinām /
MBh, 7, 144, 42.2 nirmaryādam abhūd yuddhaṃ rātrau ghoraṃ bhayāvaham //
MBh, 7, 146, 10.2 rātriḥ samabhavaccaiva tīvrarūpā bhayāvahā //
MBh, 7, 148, 51.1 rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ /
MBh, 7, 154, 50.2 mā kauravāḥ sarva evendrakalpā rātrīmukhe karṇa neśuḥ sayodhāḥ //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 19.3 rātrau rātrau bhavatyeṣā nityam eva samarthanā //
MBh, 7, 157, 43.2 na hyanyaḥ samare rātrau śaktaḥ karṇaṃ prabādhitum //
MBh, 7, 158, 4.3 rātrau kurukulaśreṣṭha mantro 'yaṃ samajāyata //
MBh, 7, 159, 14.1 aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ /
MBh, 7, 161, 1.2 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata /
MBh, 7, 162, 5.1 te rātrau kṛtakarmāṇaḥ śrāntāḥ sūryasya tejasā /
MBh, 7, 162, 17.1 śaraśaktyarditāḥ klāntā rātrimūḍhālpacetasaḥ /
MBh, 7, 171, 4.1 yathā rātrikṣaye rājañ jyotīṃṣyastagiriṃ prati /
MBh, 8, 1, 3.2 rātryāgame mahīpālāḥ svāni veśmāni bhejire //
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 24, 71.2 pakṣau pūrvāparau tatra kṛte rātryahanī śubhe //
MBh, 8, 46, 16.2 na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kvacit //
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 9, 5, 3.2 jayatsenaśca rājānaste rātrim uṣitāstataḥ //
MBh, 9, 6, 20.2 tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat //
MBh, 9, 28, 92.3 yuyutsur api tāṃ rātriṃ svagṛhe nyavasat tadā //
MBh, 9, 31, 17.2 nakṣatrāṇīva sarvāṇi savitā rātrisaṃkṣaye /
MBh, 9, 35, 24.1 teṣām āgacchatāṃ rātrau pathisthāne vṛko 'bhavat /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 44, 13.3 māsārdhamāsā ṛtavastathā rātryahanī nṛpa //
MBh, 9, 51, 17.1 sā rātrāvabhavad rājaṃstaruṇī devavarṇinī /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 9, 62, 73.1 āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān /
MBh, 10, 1, 26.1 īṣaccāpi pravalganti ye sattvā rātricāriṇaḥ /
MBh, 10, 1, 28.1 tasmin rātrimukhe ghore duḥkhaśokasamanvitāḥ /
MBh, 10, 4, 2.2 adya rātrau viśramasva vimuktakavacadhvajaḥ //
MBh, 10, 4, 23.2 hṛdayaṃ nirdahanme 'dya rātryahāni na śāmyati //
MBh, 10, 8, 66.1 svapne suptānnayantīṃ tāṃ rātriṣvanyāsu māriṣa /
MBh, 10, 8, 126.1 niśācarāṇāṃ sattvānāṃ sa rātrir harṣavardhinī /
MBh, 10, 8, 142.1 evaṃvidhā hi sā rātriḥ somakānāṃ janakṣaye /
MBh, 10, 9, 51.2 praviśya śibiraṃ rātrau paśumāreṇa māritaḥ //
MBh, 10, 10, 1.2 tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ /
MBh, 11, 6, 10.2 rātryahāni tu tānyāhur bhūtānāṃ paricintakāḥ /
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 12, 29, 119.1 sāṅkṛte rantidevasya yāṃ rātrim avasad gṛhe /
MBh, 12, 136, 108.2 kṣayaṃ jagāma sā rātrir lomaśaṃ cāviśad bhayam //
MBh, 12, 139, 16.1 nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ /
MBh, 12, 139, 46.2 uvāca kauśikaṃ rātrau brahman kiṃ te cikīrṣitam //
MBh, 12, 149, 68.2 dināni caiva rātrīśca duḥkhaṃ tiṣṭhanti bhūtale //
MBh, 12, 149, 89.3 śmaśānavāsinā nityaṃ rātriṃ mṛgayatā tadā //
MBh, 12, 151, 12.2 darśayiṣyāmi te tejastato rātrir upāgamat //
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 169, 11.1 rātryāṃ rātryāṃ vyatītāyām āyur alpataraṃ yadā /
MBh, 12, 203, 15.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 221, 36.2 rātrau dadhi ca saktūṃśca nityam eva vyavarjayan //
MBh, 12, 221, 38.2 ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā //
MBh, 12, 221, 54.1 uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat /
MBh, 12, 224, 13.1 triṃśanmuhūrtaśca bhaved ahaśca rātriśca saṃkhyā munibhiḥ praṇītā /
MBh, 12, 224, 13.2 māsaḥ smṛto rātryahanī ca triṃśat saṃvatsaro dvādaśamāsa uktaḥ /
MBh, 12, 224, 14.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 16.2 ahastatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
MBh, 12, 224, 17.1 ye te rātryahanī pūrve kīrtite daivalaukike /
MBh, 12, 224, 29.1 rātris tāvattithī brāhmī tadādau viśvam īśvaraḥ /
MBh, 12, 224, 30.2 rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ //
MBh, 12, 224, 70.2 dṛśyante tāni tānyeva tathā brahmāharātriṣu //
MBh, 12, 225, 16.2 yugasāhasrayor ādāvahno rātryāstathaiva ca //
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 245, 6.1 yathāhani tathā rātrau yathā rātrau tathāhani /
MBh, 12, 263, 14.2 śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata //
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 288, 9.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 12, 291, 14.3 rātriścaitāvatī rājan yasyānte pratibudhyate //
MBh, 12, 299, 2.1 rātrir etāvatī cāsya pratibuddho narādhipa /
MBh, 12, 299, 6.3 rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ //
MBh, 12, 299, 14.2 rātrir etāvatī caiva manasaśca narādhipa //
MBh, 12, 309, 90.1 māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena /
MBh, 12, 312, 46.2 tāṃ ca rātriṃ nṛpakule vartayāmāsa bhārata //
MBh, 12, 318, 5.2 āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ //
MBh, 12, 318, 8.2 iṣṭāniṣṭānmanuṣyāṇām astaṃ gacchanti rātrayaḥ //
MBh, 12, 328, 15.1 brāhme rātrikṣaye prāpte tasya hyamitatejasaḥ /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
MBh, 12, 344, 7.3 uvāsa kila tāṃ rātriṃ saha tena dvijena vai //
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 9, 4.1 yāṃ rātriṃ jāyate pāpo yāṃ ca rātriṃ vinaśyati /
MBh, 13, 15, 18.2 māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ //
MBh, 13, 16, 50.1 rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ /
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 54, 1.2 tataḥ sa rājā rātryante pratibuddho mahāmanāḥ /
MBh, 13, 70, 31.1 tisro rātrīr adbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 72, 41.1 tisro rātrīstvadbhir upoṣya bhūmau tṛptā gāvastarpitebhyaḥ pradeyāḥ /
MBh, 13, 77, 24.1 evaṃ rātrau divā caiva sameṣu viṣameṣu ca /
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 25.2 arātrir atrir ityeva nāma me viddhi śobhane //
MBh, 13, 107, 42.2 dakṣiṇābhimukho rātrau tathāsyāyur na riṣyate //
MBh, 13, 107, 57.1 vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 107, 115.1 sauhityaṃ ca na kartavyaṃ rātrau naiva samācaret /
MBh, 13, 107, 142.2 snātāṃ caturthe divase rātrau gacched vicakṣaṇaḥ //
MBh, 13, 116, 28.2 rātrāvahani saṃdhyāsu catvareṣu sabhāsu ca /
MBh, 13, 129, 49.1 agnihotraparispando dharmarātrisamāsanam /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 13, 145, 38.1 sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca /
MBh, 13, 153, 27.1 aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ /
MBh, 14, 39, 18.1 ahastridhā tu vijñeyaṃ tridhā rātrir vidhīyate /
MBh, 14, 44, 2.1 ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ /
MBh, 14, 56, 25.1 syandete hi divā rukmaṃ rātrau ca dvijasattama /
MBh, 14, 69, 20.2 sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ //
MBh, 15, 9, 22.2 araṇye niḥśalāke vā na ca rātrau kathaṃcana //
MBh, 15, 24, 23.1 tato rātryāṃ vyatītāyāṃ kṛtapūrvāhṇikakriyāḥ /
MBh, 15, 33, 37.2 tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ //
MBh, 15, 41, 8.1 tāṃ rātrim ekāṃ kṛtsnāṃ te vihṛtya prītamānasāḥ /
MBh, 15, 41, 11.1 ekāṃ rātriṃ vihṛtyaivaṃ te vīrāstāśca yoṣitaḥ /
MBh, 16, 8, 14.1 tāṃ rātrim avasat pārthaḥ keśavasya niveśane /
Manusmṛti
ManuS, 1, 65.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahaḥ //
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 1, 67.2 ahas tatrodagayanaṃ rātriḥ syād dakṣiṇāyanam //
ManuS, 1, 72.2 brāhmam ekam ahar jñeyaṃ tāvatīṃ rātrim eva ca //
ManuS, 1, 73.2 rātriṃ ca tāvatīm eva te 'horātravido janāḥ //
ManuS, 3, 46.1 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 48.1 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 50.2 dakṣiṇābhimukho rātrau saṃdhyayoś ca yathā divā //
ManuS, 4, 51.1 chāyāyām andhakāre vā rātrāv ahani vā dvijaḥ /
ManuS, 4, 73.2 rātrau ca vṛkṣamūlāni dūrataḥ parivarjayet //
ManuS, 4, 97.2 viramet pakṣiṇīṃ rātriṃ tad evaikam aharniśam //
ManuS, 4, 102.1 karṇaśrave 'nile rātrau divā pāṃsusamūhane /
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 119.2 aṣṭakāsu tv ahorātram ṛtvantāsu ca rātriṣu //
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
ManuS, 5, 66.1 rātribhir māsatulyābhir garbhasrāve viśudhyati /
ManuS, 5, 81.2 mātule pakṣiṇīṃ rātriṃ śiṣyaṛtvigbāndhaveṣu ca //
ManuS, 6, 68.1 saṃrakṣaṇārthaṃ jantūnāṃ rātrāv ahani vā sadā /
ManuS, 6, 69.1 ahnā rātryā ca yāñ jantūn hinasty ajñānato yatiḥ /
ManuS, 7, 196.2 samavaskandayec cainaṃ rātrau vitrāsayet tathā //
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 8, 230.1 divā vaktavyatā pāle rātrau svāmini tadgṛhe /
ManuS, 9, 273.1 saṃdhiṃ chittvā tu ye cauryaṃ rātrau kurvanti taskarāḥ /
ManuS, 10, 54.2 rātrau na vicareyus te grāmeṣu nagareṣu ca //
ManuS, 11, 111.2 śuśrūṣitvā namaskṛtya rātrau vīrāsanaṃ vaset //
Nyāyasūtra
NyāSū, 3, 1, 41.0 na rātrau api anupalabdheḥ //
Rāmāyaṇa
Rām, Bā, 3, 16.2 tārāvilāpasamayaṃ varṣarātrinivāsanam //
Rām, Bā, 3, 19.2 rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam //
Rām, Bā, 3, 25.1 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam /
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 44, 5.1 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam /
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 57, 9.1 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ /
Rām, Bā, 62, 23.2 śiśire salilasthāyī rātryahāni tapodhanaḥ //
Rām, Bā, 67, 19.1 mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ /
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 72, 7.2 tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ //
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Ay, 6, 5.1 ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ /
Rām, Ay, 10, 22.1 candrādityau nabhaś caiva grahā rātryahanī diśaḥ /
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 25, 7.2 rātriṣu śramakhinnena tasmād duḥkhataraṃ vanam //
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 41, 11.1 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām /
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 47, 2.1 adyeyaṃ prathamā rātrir yātā janapadād bahiḥ /
Rām, Ay, 47, 3.1 jāgartavyam atandribhyām adya prabhṛti rātriṣu /
Rām, Ay, 47, 4.1 rātriṃ kathaṃcid evemāṃ saumitre vartayāmahe /
Rām, Ay, 48, 34.1 rātryāṃ tu tasyāṃ vyuṣṭāyāṃ bharadvājo 'bravīd idam /
Rām, Ay, 50, 1.1 atha rātryāṃ vyatītāyām avasuptam anantaram /
Rām, Ay, 57, 15.1 nipāne mahiṣaṃ rātrau gajaṃ vābhyāgataṃ nadīm /
Rām, Ay, 57, 19.1 praviviktāṃ nadīṃ rātrāv udāhāro 'ham āgataḥ /
Rām, Ay, 59, 1.1 atha rātryāṃ vyatītāyāṃ prātar evāpare 'hani /
Rām, Ay, 62, 15.2 aheḍamānās tvarayā sma dūtā rātryāṃ tu te tat puram eva yātāḥ //
Rām, Ay, 63, 1.1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm /
Rām, Ay, 63, 1.2 bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ //
Rām, Ay, 63, 2.1 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
Rām, Ay, 63, 15.1 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām /
Rām, Ay, 66, 5.1 adya te katicid rātryaś cyutasyāryakaveśmanaḥ /
Rām, Ay, 66, 8.1 adya me saptamī rātriś cyutasyāryakaveśmanaḥ /
Rām, Ay, 69, 34.2 muhur muhur niḥśvasataś ca dīrghaṃ sā tasya śokena jagāma rātriḥ //
Rām, Ay, 75, 1.1 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ /
Rām, Ay, 81, 12.1 bhrātā me kvāvasad rātriṃ kva sītā kva ca lakṣmaṇaḥ /
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 83, 1.1 vyuṣya rātriṃ tu tatraiva gaṅgākūle sa rāghavaḥ /
Rām, Ay, 85, 75.2 bharadvājāśrame ramye sā rātrir vyatyavartata //
Rām, Ay, 86, 3.1 kaccid atra sukhā rātris tavāsmadviṣaye gatā /
Rām, Ay, 94, 12.2 kaccic cāpararātriṣu cintayasy arthanaipuṇam //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 111, 17.1 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān /
Rām, Ār, 10, 69.1 tasyāṃ rātryāṃ vyatītāyāṃ vimale sūryamaṇḍale /
Rām, Ār, 22, 12.2 utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ //
Rām, Ār, 60, 13.2 manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ //
Rām, Ki, 9, 5.1 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ /
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 41, 33.2 matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 63, 12.1 tasyāṃ rātryāṃ vyatītāyām aṅgado vānaraiḥ saha /
Rām, Su, 2, 33.1 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā /
Rām, Su, 2, 45.1 rāvaṇasya purīṃ rātrau praviśya sudurāsadām /
Rām, Su, 7, 31.2 krīḍitvoparataṃ rātrau suṣvāpa balavat tadā //
Rām, Su, 7, 34.2 punaḥsaṃvṛtapatrāṇi rātrāviva babhustadā //
Rām, Su, 8, 8.1 krīḍitvoparataṃ rātrau varābharaṇabhūṣitam /
Rām, Su, 11, 44.2 prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ //
Rām, Su, 27, 8.2 aśobhatāryā vadanena śukle śītāṃśunā rātrir ivoditena //
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 33, 64.1 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā /
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Yu, 5, 8.2 rātriṃ divaṃ śarīraṃ me dahyate madanāgninā //
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 30, 1.1 tāṃ rātrim uṣitāstatra suvele haripuṃgavāḥ /
Rām, Yu, 34, 1.2 ravir astaṃ gato rātriḥ pravṛttā prāṇahāriṇī //
Rām, Yu, 61, 7.2 ulkāhastau tadā rātrau raṇaśīrṣe viceratuḥ //
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 62, 19.2 rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ //
Rām, Yu, 96, 31.1 naiva rātriṃ na divasaṃ na muhūrtaṃ na ca kṣaṇam /
Rām, Yu, 105, 22.2 nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā //
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 111, 9.2 yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Rām, Utt, 58, 1.1 yām eva rātriṃ śatrughnaḥ parṇaśālāṃ samāviśat /
Rām, Utt, 58, 1.2 tām eva rātriṃ sītāpi prasūtā dārakadvayam //
Rām, Utt, 58, 10.2 parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt //
Rām, Utt, 58, 11.2 vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā //
Rām, Utt, 59, 1.1 atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam /
Rām, Utt, 68, 7.1 tatrāham avasaṃ rātriṃ naidāghīṃ puruṣarṣabha /
Rām, Utt, 73, 4.2 prītaśca parituṣṭaśca tāṃ rātriṃ samupāvasat //
Saundarānanda
SaundĀ, 2, 28.2 spaṣṭayā daṇḍanītyā ca rātrisattrān avīvapat //
SaundĀ, 4, 7.2 dvandvaṃ dhruvaṃ tadvikalaṃ na śobhetānyonyahīnāviva rātricandrau //
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 6.2 divottarāmukhaḥ kuryād rātrau yāmyahariṅmukhaḥ //
Śvetāśvataropaniṣad
ŚvetU, 4, 18.1 yadā tamas tan na divā na rātrir na san na cāsacchiva eva kevalaḥ /
Agnipurāṇa
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 6, 14.1 rātrau bhartā gatastatra rakṣito vidyayā tvayā /
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
Amarakośa
AKośa, 1, 129.2 niśā niśīthinī rātristriyāmā kṣaṇadā kṣapā //
AKośa, 1, 130.2 tamisrā tāmasī rātrirjyautsnī candrikayānvitā //
AKośa, 1, 139.2 samarātridive kāle viṣuvadviṣuvaṃ ca tat //
Amaruśataka
AmaruŚ, 1, 11.2 adhvanyena vimuktakaṇṭhamakhilāṃ rātriṃ tathā kranditaṃ grāmīṇairvrajato janasya vasatirgrāme niṣiddhā yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.1 vayo'horātribhuktānāṃ te 'ntamadhyādigāḥ kramāt /
AHS, Sū., 2, 48.1 evaṃ kṛtsnadinaṃ nītvā rātrau yāme gṛhe gate /
AHS, Sū., 7, 55.2 rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā //
AHS, Sū., 7, 67.1 yathākālam ato nidrāṃ rātrau seveta sātmyataḥ /
AHS, Sū., 17, 5.2 baddhaṃ rātrau divā muñcen muñced rātrau divākṛtam //
AHS, Sū., 17, 5.2 baddhaṃ rātrau divā muñcen muñced rātrau divākṛtam //
AHS, Sū., 23, 19.1 svapnena rātrau kālasya saumyatvena ca tarpitā /
AHS, Sū., 23, 22.1 na rātrāvapi śīte 'ti netre tīkṣṇāñjanaṃ hitam /
AHS, Nidānasthāna, 1, 15.2 grīṣmāhorātribhuktānte prakupyati samīraṇaḥ //
AHS, Nidānasthāna, 1, 16.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
AHS, Nidānasthāna, 13, 32.1 snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān /
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
AHS, Utt., 1, 4.2 nakṣatrāṇi diśo rātrirahaśca tvābhirakṣatu //
AHS, Utt., 3, 20.2 pūtanāyāṃ vamiḥ kampas tandrā rātrau prajāgaraḥ //
AHS, Utt., 3, 61.1 utkvāthya toyaṃ tad rātrau bālānāṃ snapanaṃ śivam /
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 12, 28.1 rātrāvāndhyaṃ ca jāyeta vidagdhoṣṇena sā smṛtā /
AHS, Utt., 13, 79.1 asthīni majjapūrṇāni sattvānāṃ rātricāriṇām /
AHS, Utt., 13, 85.1 dadhnā vighṛṣṭaṃ maricaṃ rātryandhe 'ñjanam uttamam /
AHS, Utt., 13, 87.2 saphenāśchāgadugdhena rātryandhe vartayo hitāḥ //
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 24, 1.4 ghṛtam aktaśirā rātrau pibed uṣṇapayo'nupaḥ //
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 36, 93.1 chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ /
AHS, Utt., 39, 115.2 apanītatvaco rātrau timayen madirādibhiḥ //
AHS, Utt., 40, 24.2 jāgarti rātriṃ sakalām akhinnaḥ khedayan striyaḥ //
Bodhicaryāvatāra
BoCA, 1, 5.1 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
BKŚS, 5, 249.1 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam /
BKŚS, 5, 265.2 rātrau ratnāvalīṃ suptāṃ pratibodhyedam abravīt //
BKŚS, 5, 270.2 rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau //
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 11, 78.2 mauhūrtānumato rājā rātreḥ śāntipuraḥsaram //
BKŚS, 15, 51.2 yātā yasya yathā rātriḥ sa tathā varṇayatv iti //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 54.2 dāruṇām anayad rātriṃ nidrayāpi nirākṛtaḥ //
BKŚS, 16, 33.1 cintitaṃ ca mayā rātrau na me yakṣyā prayojanam /
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
BKŚS, 18, 567.2 bhāsvadbhāsābhibhāvinyā muktaṃ rātrau vijṛmbhate //
BKŚS, 18, 646.1 yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake /
BKŚS, 19, 30.1 abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ /
BKŚS, 19, 148.2 prabhāte rājaputrāya rātrivṛttaṃ nyavedayan //
BKŚS, 19, 149.1 rātrau rātrau sametānāṃ viyuktānāṃ divā divā /
BKŚS, 19, 149.1 rātrau rātrau sametānāṃ viyuktānāṃ divā divā /
BKŚS, 20, 111.2 rātriṃ divam asūyanti yasyai tridaśakanyakāḥ //
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 260.1 cintām etāṃ kurvataḥ kāryavandhyām āsīt sā me sopakāraiva rātrīḥ /
BKŚS, 22, 214.1 annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe /
Daśakumāracarita
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 6, 267.1 sa ca salajjaṃ sasādhvasaṃ cādya rātrau viśrāmapraviṣṭāyāṃ vṛkṣavāṭikāyāṃ prabhraṣṭo mamaikaḥ praśithilabandho nūpuraḥ //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
Divyāvadāna
Divyāv, 1, 134.0 rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍhaḥ pithitaḥ //
Divyāv, 1, 214.0 sa māṃ pṛcchati bhadramukha kiṃ tvametānurabhrān divā praghātayasi āhosvid rātrau mayoktaḥ ārya divā praghātayāmīti //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 216.0 mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam //
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 220.1 divasaṃ paraprāṇapīḍako rātrau śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 257.0 sa māṃ pṛcchati bhadramukha paradārān kiṃ tvaṃ divā gacchasi āhosvid rātrau sa mayābhihitaḥ ārya rātrau //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 260.0 yattadrātrau paradārābhigamanaṃ kṛtam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ duḥkhaṃ pratyanubhavāmi //
Divyāv, 1, 262.1 rātrau paradāramūrchito divasaṃ śīlaguṇaiḥ samanvitaḥ /
Divyāv, 1, 294.0 mayā nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkṛtam //
Divyāv, 1, 305.0 nakṣatrarātryāṃ pratyupasthitāyāṃ mama jñātayaḥ praheṇakāni preṣayanti //
Divyāv, 1, 310.0 nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi //
Divyāv, 1, 451.0 athāyuṣmāñchroṇaḥ koṭikarṇas tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṣat //
Divyāv, 1, 460.0 tāṃ khalu rātriṃ bhagavān āyuṣmāṃśca śroṇaḥ koṭikarṇa āryeṇa tūṣṇībhāvenādhivāsitavān //
Divyāv, 1, 461.0 atha bhagavān rātryāḥ pratyūṣasamaye āyuṣmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Divyāv, 2, 389.0 athāyuṣmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṣat //
Divyāv, 3, 156.0 atha ratnaśikhī samyaksambuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsamupagataḥ //
Divyāv, 3, 192.0 atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 3, 208.0 atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya ratnaśikhinaḥ samyaksambuddhasya dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate iti //
Divyāv, 7, 15.0 anāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 7, 93.0 atha rājā prasenajit kauśalastāmeva rātriṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 79.0 atha taccaurasahasraṃ tāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyase //
Divyāv, 8, 197.0 tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati //
Divyāv, 8, 199.0 sa khalu nāgo divā svapiti rātrau carati //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 13, 331.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāyāsanakāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayanti samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 13, 362.1 athāyuṣmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāragiriṃ piṇḍāya prāvikṣat //
Divyāv, 13, 449.1 athānāthapiṇḍado gṛhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyata iti //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 544.1 sā ca parikṣīṇāyāṃ rātrau anubhūtaratikrīḍā satamo'ndhakāre kālāyāmeva rajanyām avibhāvyamānarūpākṛtau svagṛhaṃ gacchati //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 397.1 kumāra kathaṃ rātrirjñāyate divaso vā deva puṣpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 398.1 santi tāni puṣpāṇi yāni rātrau vikasanti divā mlāyanti santi yāni divā vikasanti rātrau mlāyanti santi te maṇayo ye rātrau jvalanti na divā santi ye divā jvalanti na rātrau santi te śakunayo ye rātrau kūjanti na divā santi ye divā kūjanti na rātrau rājā vismayamāpannaḥ kathayati kumāra avitathavādī bhagavān //
Divyāv, 19, 490.1 tathā anaṅgaṇo gṛhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati samayo bhadanta sajjaṃ bhaktam yasyedānīṃ bhagavān kālaṃ manyate //
Harivaṃśa
HV, 29, 3.2 rātrau taṃ maṇim ādāya tato 'krūrāya dattavān //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 9, 16.1 rātrirāgamalināni vikāsaṃ paṅkajāni rahayanti vihāya /
Kir, 9, 74.2 vaibodhikadhvanivibhāvitapaścimārdhā sā saṃhṛteva parivṛttim iyāya rātriḥ //
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kir, 11, 44.2 nabhasaḥ sphuṭatārasya rātrer iva viparyayaḥ //
Kir, 17, 46.2 nirastadhūmasya ca rātrivahner vinā tanutreṇa ruciṃ sa bheje //
Kumārasaṃbhava
KumSaṃ, 5, 26.1 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
KumSaṃ, 8, 10.1 rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam /
KumSaṃ, 8, 60.2 etad udgirati candramaṇḍalaṃ digrahasyam iva rātricoditam //
Kāmasūtra
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 2, 3, 24.1 cirarātrāv āgatasya śayanasuptāyāḥ svābhiprāyacumbanaṃ prātibodhikam //
KāSū, 3, 2, 18.4 dvitīyasyāṃ tṛtīyasyāṃ ca rātrau kiṃcid adhikaṃ viśrambhitāṃ hastena yojayet //
KāSū, 5, 5, 9.1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya //
KāSū, 5, 6, 4.1 rājānaśca kṛpāśīlā vināpi bhāvayogād āyojitāpadravyā yāvadartham ekayā rātryā bahvībhir api gacchanti /
KāSū, 5, 6, 10.8 rātrikaumudīṣu ca dīpikāsaṃbādhe suraṅgayā vā //
KāSū, 7, 1, 2.4 ūrdhvam api saṃvatsarāt pariṇītena nimantryamāṇā lābham apyutsṛjya tāṃ rātriṃ tasyāgacched iti veśyāyāḥ pāṇigrahaṇavidhiḥ saubhāgyavardhanaṃ ca /
KāSū, 7, 1, 3.5 etenaiva rātrau dhūmaṃ kṛtvā taddhūmatiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati /
KāSū, 7, 2, 15.0 vaiśadyārthaṃ ca tasyāṃ rātrau nirbandhād vyavāyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 367.1 antarveśmani rātrau ca bahirgrāmāc ca yad bhavet /
KātySmṛ, 1, 582.2 āhārakāle rātrau ca nibandhe pratibhūḥ sthitaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 11.2 aharna vidyate tasya na rātrirhyupacārataḥ //
KūPur, 1, 5, 6.2 ayanaṃ dakṣiṇaṃ rātrirdevānāmuttaraṃ dinam //
KūPur, 1, 5, 15.1 brāhmamekamahaḥ kalpastāvatī rātririṣyate /
KūPur, 1, 7, 40.2 sā cotsṛṣṭā tanustena sadyo rātrirajāyata /
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 9, 83.2 bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam //
KūPur, 1, 11, 116.2 kauśikī karṣaṇī rātristridaśārtivināśinī //
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 1, 39, 39.2 karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ //
KūPur, 1, 47, 28.1 gaurī kumudvitī caiva saṃdhyā rātrirmanojavā /
KūPur, 2, 13, 33.1 araṇye 'nudake rātrau cauravyāghrākule pathi /
KūPur, 2, 13, 34.2 ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ //
KūPur, 2, 14, 62.1 karṇaśrave 'nile rātrau divā pāṃśusamūhane /
KūPur, 2, 14, 73.2 aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu //
KūPur, 2, 16, 89.2 na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
KūPur, 2, 17, 24.2 rātrau ca tilasambaddhaṃ prayatnena dadhi tyajet //
KūPur, 2, 20, 28.1 saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
KūPur, 2, 23, 24.1 atha cet pañcamīrātrimatītya parato bhavet /
KūPur, 2, 27, 15.1 na naktaṃ kiṃcid aśnīyād rātrau dhyānaparo bhavet /
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 52.2 anaśnan saṃyatamanā rātrau ced rātrimeva hi //
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
Liṅgapurāṇa
LiPur, 1, 4, 1.3 sargasya tādṛśī rātriḥ prākṛtasya samāsataḥ //
LiPur, 1, 4, 4.1 rātrau sarve pralīyante niśānte sambhavanti ca /
LiPur, 1, 4, 4.2 ahastu tasya vaikalpo rātristādṛgvidhā smṛtā //
LiPur, 1, 4, 10.2 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 16.1 ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 1, 4, 58.2 rātrau caikārṇave brahmā naṣṭe sthāvarajaṅgame //
LiPur, 1, 40, 87.1 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
LiPur, 1, 54, 54.2 kalpānte te ca varṣanti rātrau nāśāya śāradāḥ //
LiPur, 1, 56, 10.1 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha /
LiPur, 1, 59, 15.1 agnimāviśate rātrau tasmāddūrātprakāśate /
LiPur, 1, 59, 18.2 tasmāttāmrā bhavantyāpo divārātripraveśanāt //
LiPur, 1, 60, 16.1 uttamaṃ mārgamāsthāya rātryahobhir idaṃ jagat /
LiPur, 1, 70, 67.2 rātriścaitāvatī jñeyā parameśasya kṛtsnaśaḥ //
LiPur, 1, 70, 68.1 ahastasya tu yā sṛṣṭiḥ rātriś ca pralayaḥ smṛtaḥ /
LiPur, 1, 70, 68.2 nāhastu vidyate tasya na rātririti dhārayet //
LiPur, 1, 70, 71.1 aharante pralīyante rātryante viśvasaṃbhavaḥ /
LiPur, 1, 70, 180.2 latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahān //
LiPur, 1, 70, 201.2 sāpaviddhā tanus tena sadyo rātrir ajāyata //
LiPur, 1, 70, 202.1 sā tamobahulā yasmāt tato rātrirniyāmikā /
LiPur, 1, 70, 202.2 āvṛtāstamasā rātrau prajāstasmātsvapantyuta //
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 70, 217.1 sadyo rātryahanī caiva saṃdhyā jyotsnā ca jajñire /
LiPur, 1, 70, 218.1 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā /
LiPur, 1, 70, 219.2 tanvā yayāsurān rātrau jaghanādasṛjatprabhuḥ //
LiPur, 1, 70, 222.1 jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai /
LiPur, 1, 85, 143.2 parṇapṛṣṭhe na bhuñjīyādrātrau dīpaṃ vinā tathā //
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 90, 19.2 rātrau skannaḥ śuciḥ snātvā dvādaśaiva tu dhāraṇā //
LiPur, 1, 91, 23.1 bhūyobhūyastrasedyastu rātrau vā yadi vā divā /
LiPur, 1, 91, 24.1 rātrau cendradhanuḥ paśyeddivā nakṣatramaṇḍalam /
LiPur, 1, 91, 33.1 divā vā yadi vā rātrau pratyakṣaṃ yo nihanyate /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 2, 6, 39.1 rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
LiPur, 2, 6, 39.1 rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
Matsyapurāṇa
MPur, 23, 13.1 taddīptiradhikā tasmādrātrau bhavati sarvadā /
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 40, 6.1 rātryā yayā cābhiratāśca lokā bhavanti kāmābhijitāḥ sukhena ca /
MPur, 40, 6.2 tāmeva rātriṃ prayateta vidvānaraṇyasaṃstho bhavituṃ yatātmā //
MPur, 58, 38.1 pūrvedyuramito rātrāvevaṃ kṛtvādhivāsanam /
MPur, 60, 29.2 rātrau śṛṅgodakaṃ prāśya tadvadbhūmāvariṃdama //
MPur, 69, 31.2 rātriṃ ca sakalāṃ sthitvā snānaṃ ca payasā tathā //
MPur, 81, 22.1 tatastu gītavādyena rātrau jāgaraṇe kṛte /
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
MPur, 92, 31.2 yasmātkṛtaṃ tatparikarma rātrāvanuddhatābhyāṃ lavaṇācalasya //
MPur, 99, 11.2 rātrau jāgaraṇaṃ kuryāditihāsakathādinā //
MPur, 100, 16.2 atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ //
MPur, 120, 33.1 yāmamātre gate rātrau vinirgatya guhāmukhāt /
MPur, 120, 43.1 rātryāmasyāṃ vyatītāyāmatriṇā tvaṃ sameṣyasi /
MPur, 121, 30.1 dṛśyate bhāsurā rātrau devī tripathagā tu sā /
MPur, 122, 88.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
MPur, 124, 39.2 śrayante raśmayo yasmāttena rātrau na dṛśyate //
MPur, 124, 74.3 muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran //
MPur, 124, 79.1 evaṃ gativiśeṣeṇa vibhajanrātryahāni tu /
MPur, 124, 85.2 uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi ahaḥ smṛtam //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 124, 92.2 ahastu grasate rātriṃ rātristu grasate ahaḥ //
MPur, 125, 28.1 varṣaṃ gharmaṃ himaṃ rātriṃ saṃdhye caiva dinaṃ tathā /
MPur, 125, 44.1 rātrirvarūtho dharmaśca dhvaja ūrdhvaṃ vyavasthitaḥ /
MPur, 126, 45.2 āvṛto vālakhilyaiśca bhramate rātryahāni tu //
MPur, 128, 10.2 agnimāviśate rātrau tasmādagniḥ prakāśate //
MPur, 128, 13.2 uttiṣṭhati punaḥ sūrye rātrirāviśate hy apaḥ //
MPur, 128, 14.1 tasmāttāmrā bhavantyāpo divārātripraveśanāt /
MPur, 131, 43.1 dadhisaktūnpayaścaiva kapitthāni ca rātriṣu /
MPur, 141, 38.1 pūrṇenduḥ pūrṇapakṣe tu rātrisaṃdhiṣu pūrṇimā /
MPur, 141, 42.2 ekā pañcadaśī rātriramāvāsyā tataḥ smṛtā //
MPur, 141, 45.2 divā tadūrdhvaṃ rātryāṃ tu sūrye prāpte tu candramāḥ /
MPur, 142, 4.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
MPur, 142, 5.2 rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇāmahaḥ //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 10.1 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MPur, 142, 10.2 ahastu yadudakcaiva rātriryā dakṣiṇāyanam /
MPur, 142, 10.3 ete rātryahanī divye prasaṃkhyāte tayoḥ punaḥ //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 154, 92.1 sphuṭāloke śaśabhṛti bhrāntirātrivihaṃgame /
MPur, 154, 94.1 āviveśa mukhe rātriḥ sucirasphuṭasaṃgamā /
MPur, 156, 10.1 śaiśirāsu ca rātrīṣu śuṣkasthaṇḍilaśāyinī /
Meghadūta
Megh, Pūrvameghaḥ, 42.1 tāṃ kasyāṃcid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ /
Megh, Uttarameghaḥ, 28.1 savyāpārām ahani na tathā pīḍayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Nāradasmṛti
NāSmṛ, 1, 1, 37.1 strīṣu rātrau bahir grāmād antarveśmany arātiṣu /
NāSmṛ, 1, 2, 30.1 araṇye nirjane rātrāv antarveśmani sāhase /
NāSmṛ, 2, 1, 185.1 yāṃ rātrim adhivinnā strī yāṃ caivākṣaparājitaḥ /
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 1, 205.1 yāṃ ca rātrim ajaniṣṭhā yāṃ rātriṃ ca mariṣyasi /
NāSmṛ, 2, 14, 25.2 rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 9, 151.3 ahaśca rātriśca ubhe ca saṃdhye dharmo hi jānāti narasya vṛttam //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 90.2 ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 96.2 tadvattaṃ praṇidhānena divā rātrau ca cintayet //
Suśrutasaṃhitā
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 30, 16.1 rātrau sūryaṃ jvalantaṃ vā divā vā candravarcasam /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 45, 60.1 rātryāḥ somaguṇatvācca vyāyāmābhāvatastathā /
Su, Sū., 46, 531.1 hṛdi saṃmīlite rātrau prasuptasya viśeṣataḥ /
Su, Nid., 10, 12.1 jñeyā kaphādbahughanārjunapicchilāsrā rātrisrutiḥ stimitarukkaṭhinā sakaṇḍūḥ /
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Su, Śār., 4, 38.2 rātrāv api jāgaritavatāṃ jāgaritakālādardhamiṣyate divāsvapanam /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 39.2 tasmānna jāgṛyādrātrau divāsvapnaṃ ca varjayet /
Su, Śār., 4, 41.1 nidrā sātmyīkṛtā yaistu rātrau ca yadi vā divā /
Su, Śār., 4, 48.1 kaphamedoviṣārtānāṃ rātrau jāgaraṇaṃ hitam /
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 9, 12.1 lākṣā kuṣṭhaṃ sarṣapāḥ śrīniketaṃ rātrir vyoṣaṃ cakramardasya bījam /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 24, 20.2 rātrau jāgaritaścāpi nāñjyājjvarita eva ca //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 31, 22.2 vātapittādhiko rātrau vātaśleṣmādhiko divā //
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 47.1 rātrau bastiṃ na dadyāttu doṣotkleśo hi rātrijaḥ /
Su, Cik., 37, 49.2 nare rātrau tu dātavyaṃ kāle coṣṇe 'nuvāsanam //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 8, 53.1 kaṇḍūmakābhir daṣṭānāṃ rātrau śītāḥ kriyā hitāḥ /
Su, Utt., 7, 37.1 rātrau sa śītānugṛhītadṛṣṭiḥ pittālpabhāvād api tāni paśyet /
Su, Utt., 10, 5.1 drākṣāṃ kṣaudraṃ candanaṃ yaṣṭikāhvaṃ yoṣitkṣīraṃ rātryanante ca piṣṭvā /
Su, Utt., 17, 12.1 guḍikāñjanametadvā dinarātryandhayor hitam /
Su, Utt., 18, 57.2 añjanāni yathoktāni prāhṇasāyāhnarātriṣu //
Su, Utt., 22, 17.1 rātrau viśeṣeṇa hi taṃ vikāraṃ nāsāparisrāvamiti vyavasyet /
Su, Utt., 25, 6.2 śītena rātrau ca bhavedviśeṣaḥ śiro'bhitāpaḥ sa tu pittakopāt //
Su, Utt., 27, 12.1 srastāṅgaḥ svapiti sukhaṃ divā na rātrau viḍ bhinnaṃ sṛjati ca kākatulyagandhiḥ /
Su, Utt., 40, 152.1 rātrāvahani vā nityaṃ rujārto yo bhavennaraḥ /
Su, Utt., 45, 22.1 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat /
Su, Utt., 58, 31.2 rātriparyuṣitaṃ prātastathā sukhamavāpnuyāt //
Su, Utt., 58, 38.2 pibet paryuṣitaṃ rātrau śītaṃ mūtrarujāpaham //
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Su, Utt., 64, 18.1 rātrau jāgaraṇaṃ caiva maithunaṃ cāpi varjayet /
Su, Utt., 64, 45.1 śṛtena payasā rātrau śarkarāmadhureṇa ca /
Su, Utt., 64, 54.1 pibet prāvṛṣi jīrṇāṃstu rātrau tān api varjayet /
Su, Utt., 65, 14.2 yathā tathā na jāgṛyādrātrau divāsvapnaṃ ca varjayet iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
Sūryasiddhānta
SūrSiddh, 1, 40.1 adhimāsonarātryārkṣacāndrasāvanavāsarāḥ /
SūrSiddh, 2, 62.2 svāhorātracaturbhāge dinarātridale smṛte //
Tantrākhyāyikā
TAkhy, 1, 547.1 ahaṃ tu tvām adya rātrau vṛkṣavivare 'smin sthāpayāmi //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 8, 3.0 tathā sāmānyato darśanād rātrisnānāderdharmatve saṃbhāvite adharmaḥ ityutpadyata iti cetanācetanātīndriyabhedenodāharaṇatrayam //
Viṣṇupurāṇa
ViPur, 1, 2, 23.1 nāho na rātrir na nabho na bhūmir nāsīt tamo jyotir abhūn na cānyat /
ViPur, 1, 3, 10.2 ayanaṃ dakṣiṇaṃ rātrir devānām uttaraṃ dinam //
ViPur, 1, 3, 25.2 tatpramāṇāṃ hi tāṃ rātriṃ tadante sṛjate punaḥ //
ViPur, 1, 4, 33.1 vilocane rātryahanī mahātman sarvāspadaṃ brahma paraṃ śiras te /
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 9, 116.2 saṃdhyā rātriḥ prabhā bhūtir medhā śraddhā sarasvatī //
ViPur, 2, 4, 55.1 gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 21.1 prabhā vivasvato rātrāvastaṃ gacchati bhāskare /
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 8, 27.2 karotyahastathā rātriṃ vimuñcanmedinīṃ dvija //
ViPur, 2, 8, 30.1 tato rātriḥ kṣayaṃ yāti vardhate 'nudinaṃ dinam //
ViPur, 2, 8, 38.2 muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 48.1 uṣā rātriḥ samākhyātā vyuṣṭiścāpyucyate dinam /
ViPur, 2, 8, 59.2 triṃśatkalāścaiva bhavenmuhūrtastaistriṃśatā rātryahanī samete //
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 2, 8, 66.2 ahas tu grasate rātriṃ rātrirgrasati vāsaram //
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 3, 11, 113.2 punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu //
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 5, 3, 15.3 vasudevo 'pi taṃ rātrāvādāya prayayau bahiḥ //
ViPur, 5, 5, 7.2 suptaṃ kṛṣṇamupādāya rātrau tasmai dadau stanam //
ViPur, 5, 5, 8.1 yasmai yasmai stanaṃ rātrau pūtanā samprayacchati /
ViPur, 5, 13, 23.1 gopīparivṛto rātriṃ śaraccandramanoramām /
ViPur, 5, 13, 58.2 kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ //
ViPur, 5, 30, 9.1 saṃdhyā rātriraho bhūmirgaganaṃ vāyurambu ca /
ViPur, 6, 4, 9.2 ekārṇave kṛte loke tāvatī rātrir iṣyate //
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 1.1 brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave /
ViSmṛ, 20, 2.1 dakṣiṇāyanaṃ rātriḥ //
ViSmṛ, 20, 14.1 tāvatī cāsya rātriḥ //
ViSmṛ, 22, 36.1 rātriśeṣe dinadvayena //
ViSmṛ, 46, 7.1 rātrāv āsīnaḥ //
ViSmṛ, 60, 2.1 dakṣiṇābhimukho rātrau divā codaṅmukhaḥ saṃdhyayośca //
ViSmṛ, 63, 19.1 na rātrau vṛkṣamūle //
ViSmṛ, 64, 6.1 na rātrau //
ViSmṛ, 68, 29.1 na rātrau tilasaṃbandham //
ViSmṛ, 77, 8.1 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
ViSmṛ, 96, 12.1 na grāme dvitīyāṃ rātrim āvaset //
Yājñavalkyasmṛti
YāSmṛ, 1, 16.2 kuryān mūtrapurīṣe ca rātrau ced dakṣiṇāmukhaḥ //
YāSmṛ, 3, 51.1 svapyād bhūmau śucī rātrau divā samprapadair nayet /
YāSmṛ, 3, 312.1 vāyubhakṣo divā tiṣṭhan rātriṃ nītvāpsu sūryadṛk /
Śatakatraya
ŚTr, 3, 41.2 śaraccandrajyotsnādhavalagaganābhogasubhagāṃ nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
ŚTr, 3, 51.1 āyur varṣaśataṃ nṝṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 24.2 anupamamukharāgā rātrimadhye vinodaṃ śaradi taruṇakāntāḥ sūcayanti pramodān //
ṚtuS, Caturthaḥ sargaḥ, 15.1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.2 indvaditiguruhariravitvaṣṭranilākhyāḥ kṣaṇā rātrau //
Ṭikanikayātrā, 3, 4.1 ahnaḥ pañcadaśāṃśo rātreś caivaṃ muhūrta iti saṃjñā /
Abhidhānacintāmaṇi
AbhCint, 2, 55.2 niśā niśīthinī rātriḥ śarvarī kṣaṇadā kṣapā //
AbhCint, 2, 57.2 jyautsnī tu pūrṇimārātrirgaṇarātro niśāgaṇaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 13.1, 4.0 sarvasya snehasyāhny upayogād rātrāv aprayogaḥ prāpta ity āha //
Ayurvedarasāyana zu AHS, Sū., 16, 14.1, 1.0 divārātriniyamasya tyāge doṣam āha niśy anyatheti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 152.2 niśā kṣapā ca rātriś ca varā lomaśamūlikā //
AṣṭNigh, 1, 390.2 kṣaṇadā yāminī rātristriyāmā coravallabhā //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 19.2 jagṛhur yakṣarakṣāṃsi rātriṃ kṣuttṛṭsamudbhavām //
BhāgPur, 10, 4, 29.1 tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 913.2 prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ //
BhāMañj, 7, 250.2 rātrāvityarjunabhayātkuravastasthurutthitāḥ //
BhāMañj, 7, 576.2 na kūṇitāni netrāṇi rātrau bhūtāni sehire //
BhāMañj, 7, 627.1 atha kṛṣṇasya vacanātkṛṣṇarātrau ghaṭotkacaḥ /
BhāMañj, 9, 69.1 akṣauhiṇīparivṛto 'tha visṛjya gehaṃ rātrau yuyutsumakhilaiḥ saha rājadāraiḥ /
BhāMañj, 13, 347.2 suptaṃ taṃ vāyasaṃ rātrau jaghnurbāṇena nirjane //
BhāMañj, 13, 598.2 etaccintayatastasya kṛṣṇarātriḥ pravartitā //
BhāMañj, 13, 615.2 śītasaṃpiṇḍito rātrau mūle suṣvāpa śākhinaḥ //
BhāMañj, 13, 654.2 divā gṛdhrasya bhojyaṃ yadrātrau gomāyukasya tat //
BhāMañj, 13, 1037.1 paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet /
BhāMañj, 13, 1109.1 yathā likhitamevāyuḥ kṣaṇarātriṃ divaṃ tataḥ /
BhāMañj, 13, 1129.2 nināya rātriṃ prātaśca nṛpo draṣṭuṃ tamāyayau //
BhāMañj, 13, 1404.1 anyedyurapi sā rātrau tathaiva tamabhāṣata /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 27.1 anāhato divārātrau dhvanate tu dhanaṃjayaḥ /
Garuḍapurāṇa
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 19, 6.1 nāgabhogaḥ kramājjñeyo rātrau bāṇavivartanaiḥ /
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
GarPur, 1, 21, 4.2 kāmā buddhiśca rātriśca trāsanī mohinī tathā //
GarPur, 1, 36, 8.2 divā rātrau ca yatpāpaṃ sarvaṃ naśyati tatkṣaṇāt //
GarPur, 1, 40, 9.11 oṃ rātryai namaḥ /
GarPur, 1, 43, 30.1 rātrau jāgaraṇaṃ kṛtvā prātaḥ sampūjya keśavam /
GarPur, 1, 50, 86.2 rātribhirmāsatulyābhirgarbhasrāveṣu śaucakam //
GarPur, 1, 56, 14.2 gaurī kumudvatī caiva sandhyā rātrirmanojavā //
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 94, 3.2 kuryānmūtrapurīṣe tu rātrau ceddakṣiṇāmukhaḥ //
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
GarPur, 1, 114, 28.2 divāśayo jāgaraṇaṃ ca rātrau ṣaḍbhirnarāṇāṃ nivasanti rogāḥ //
GarPur, 1, 115, 27.1 śatajīvitam atyalpaṃ rātristasyārdhahāriṇī /
GarPur, 1, 115, 28.1 āyurvarṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ tasyārdhasthitakiṃcidardham adhikaṃ bālyasya kāle gatam /
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 124, 5.2 rātrau taḍāgatīreṣu nikuñje jāgradāsthitaḥ //
GarPur, 1, 125, 7.1 rātrau jāgaraṇaṃ kurvanpurāṇaśravaṇaṃ nṛpaḥ /
GarPur, 1, 132, 16.2 vīraṃ ca duḥkhitaṃ natvā rātrau supto yathāsukham //
GarPur, 1, 133, 16.2 pañcābdaṃ mahiṣaṃ bastaṃ rātriśeṣe ca ghātayet //
GarPur, 1, 146, 17.2 śaranmadhyāhnarātryardhavidāhasamayeṣu ca //
GarPur, 1, 147, 80.2 tīkṣṇo 'thavā divā mando jāyate rātrijo jvaraḥ //
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
Hitopadeśa
Hitop, 0, 24.1 hā hā putraka nādhītaṃ gatāsv etāsu rātriṣu /
Hitop, 1, 3.4 tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti /
Hitop, 1, 3.5 atha kadācid avasannāyāṃ rātrau astācalacūḍāvalambini bhagavati kumudinīnāyake candramasi /
Hitop, 2, 32.4 sa rātrau gāḍhanidrāyāṃ prasuptaḥ /
Hitop, 2, 112.19 ahaś ca rātriś ca ubhe ca sandhye dharmaś ca jānāti narasya vṛttam //
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Hitop, 4, 83.3 āyur ādāya martyānāṃ tathā rātryahanī sadā //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Kathāsaritsāgara
KSS, 1, 2, 33.2 ekarātrinivāsārthaṃ dūrādhvaparidhūsarau //
KSS, 1, 2, 73.2 vyāḍīndradattau tāṃ rātrimabudhyetāṃ kṣaṇopamām //
KSS, 1, 4, 35.2 āgantavyaṃ dhruvaṃ rātreḥ prathame prahare tvayā //
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 1, 4, 68.1 atha gaccha gatā rātrir ity uktaḥ sa niśākṣaye /
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 1, 5, 49.2 rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ //
KSS, 1, 6, 133.1 evamanyonyamālocya tāṃ rātrimativāhya ca /
KSS, 1, 7, 32.2 divā nāsti prabhāvo nastiṣṭha rātrau vadāmyataḥ //
KSS, 1, 7, 82.1 ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
KSS, 1, 7, 83.2 smṛtamātrāgato rātrau tato 'naiṣīdalakṣitam //
KSS, 1, 7, 86.1 tataḥ sa rājā tāṃ buddhvā rātrau kvāpi palāyitām /
KSS, 2, 2, 72.1 tatra rātrāvakasmācca muktanidro dadarśa tām /
KSS, 2, 2, 114.1 tato rātrau dvitīyasyāṃ sa gṛhītamṛgāṅkakaḥ /
KSS, 2, 2, 115.1 tayā ca rātryātikramya dūramadhvānam utsukaḥ /
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 2, 147.1 rātrau rātrau ca sā tasya bandhanāni nyavārayat /
KSS, 2, 2, 181.2 mṛgāṅkavatyā sānando rātryeva kumudākaraḥ //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 177.2 rātrau yātrotsave lokān gaganād evam abravīt //
KSS, 2, 5, 26.2 rājñe nyavedayanrātrau kṣubhitāḥ purarakṣiṇaḥ //
KSS, 2, 5, 43.1 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
KSS, 2, 5, 167.1 yo naraḥ prāpyate tatra rātrau saha parastriyā /
KSS, 2, 5, 175.1 sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
KSS, 3, 1, 122.1 evaṃ rātrau mithaḥ kṛtvā mantraṃ sarve 'pare 'hani /
KSS, 3, 3, 28.2 muktā virahadīrghāsu cakravākīva rātriṣu //
KSS, 3, 3, 99.2 adyāhaṃ tvadgṛhe bhokṣye rātrau sthāsyāmi tatra ca //
KSS, 3, 3, 101.2 siṣeve śayanaṃ rātrau yāmamātramatandritaḥ //
KSS, 3, 4, 124.1 prakhyāpya rātrivṛttāntaṃ dadau tasmai ca tatkṣaṇam /
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 238.2 vidūṣakasya rātryantasamaye sā tirodadhe //
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 4, 289.2 sa tataḥ prayayau rātrau tāṃ bhadrāṃ prati satvaraḥ //
KSS, 3, 4, 322.2 prātaricchati yaḥ so 'dya rātrau vasatu tadgṛhe //
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 345.1 sa tayā saha tatrāsīdrātrīḥ kāścidvidūṣakaḥ /
KSS, 3, 4, 349.2 yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm //
KSS, 3, 6, 144.2 pratyāyayau kālarātrī rātrimadhye niketanāt //
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 209.1 nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ /
KSS, 4, 1, 92.1 idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare /
KSS, 4, 1, 126.1 ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām /
KSS, 4, 2, 98.1 utsavena ca yāte 'smin dine rātrau sa me rahaḥ /
KSS, 5, 1, 111.1 rātrau militvā caikatra bhuktvā pītvā ca tāvubhau /
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 1, 130.2 rātrau rātrau ca mantrāya śivena samagacchata //
KSS, 5, 2, 72.1 tato rātrāvanidrasya śayanīye niṣeduṣaḥ /
KSS, 5, 2, 88.1 rātrau ca tatra supteṣu sarveṣvadhigatādhvasu /
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 3, 145.1 tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite /
KSS, 5, 3, 237.2 iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ //
KSS, 6, 1, 199.1 tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ /
Mātṛkābhedatantra
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
MBhT, 6, 25.1 rātrau tu pañcatattvena pūjayet parameśvarīm /
MBhT, 6, 25.2 tathā rātrau japen mantraṃ kulaśaktisamanvitam //
Narmamālā
KṣNarm, 2, 64.1 atha kṛcchrādivābhyetya rātriśeṣe tadaṅganā /
KṣNarm, 3, 31.2 raṇḍā bhagasthalīṃ rātrau mṛdnātyucchvāsinī sadā //
KṣNarm, 3, 39.2 bhūkampakāriṇau rātrau tau raṇḍābrahmacāriṇau //
KṣNarm, 3, 40.2 rātrau raṇḍābhagāpānakṣībāya brahmacāriṇe //
KṣNarm, 3, 68.2 rātrau vamati tatsarvaṃ bhajate vā viṣūcikām //
KṣNarm, 3, 84.1 śanaiḥ prayāte rātryardhe vinaṣṭe dīpamaṇḍale /
KṣNarm, 3, 88.1 so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 33.2 ṛtuḥ svābhāvikaḥ strīṇāṃ rātrayaḥ ṣoḍaśa smṛtāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.2 trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 35.1 yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.3 dvādaśyāmatha vā rātrau māse pūrṇe tathāpare //
Rasamañjarī
RMañj, 9, 31.1 ekīkṛtya kṣipedrātrau śayyāyāmāsane'pi vā /
RMañj, 10, 21.1 rātrau dāho bhavedyasya divā śītaṃ ca jāyate /
RMañj, 10, 34.2 indrāyudhaṃ vā svayameva rātrau māsadvaye tasya vadanti nāśam //
Rasaprakāśasudhākara
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
RPSudh, 5, 132.1 lohapātrasthitaṃ rātrau tilajaprativāpakam /
RPSudh, 6, 46.1 vahninā svedayedrātrau prātarutthāya mardayet /
RPSudh, 8, 33.0 bhakṣedrātrau pāyayettaṃḍulodaṃ hanyāt sarvān sarvadoṣātisārān //
RPSudh, 12, 7.1 dugdhaudanaṃ tathā rātrau kṣāramamlaṃ ca varjayet /
Rasaratnasamuccaya
RRS, 2, 161.1 kāntapātrasthitaṃ rātrau tilajaprativāpakam /
RRS, 3, 40.1 bhajedrātrau tathā vahniṃ samutthāya tathā prage /
RRS, 5, 109.1 snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /
RRS, 5, 128.2 divā mardyaṃ puṭedrātrāvekaviṃśaddināvadhi /
RRS, 13, 87.1 tatkṣīraṃ pāyayedrātrau sakaṇaṃ bhojane 'pi ca /
RRS, 16, 98.2 vātapradhāne ca kaphapradhāne rātrau kaṣāyaṃ kuṭajasya dadyāt //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
Rasaratnākara
RRĀ, R.kh., 9, 3.2 svāduryato bhavennimbakalko rātriniveśitaḥ //
RRĀ, R.kh., 9, 19.2 ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //
RRĀ, R.kh., 9, 28.2 divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, Ras.kh., 1, 17.1 rātrau jāgaraṇaṃ tyājyaṃ divāsvāpaṃ ca maithunam /
RRĀ, Ras.kh., 2, 37.1 rātrau śuṇṭhīṃ kaṇāṃ khāded varṣaikād amaro bhavet /
RRĀ, Ras.kh., 4, 26.2 sthitaṃ rātrau pibetprātaḥ palārdhaṃ mṛtyunāśanam //
RRĀ, Ras.kh., 4, 38.1 rātrau palaikaṃ saṃlipya prātarutthāya bhakṣayet /
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 5, 47.2 ayaskāntamaye pātre rātrau lepyaṃ phalatrayam //
RRĀ, Ras.kh., 5, 62.1 śiro rātrau divā snānaṃ yuktireṣā praśasyate /
RRĀ, Ras.kh., 5, 71.1 snāne kṛte śuṣkakaceṣu rātrau lepe kṛte pūrvadalaistu veṣṭyam /
RRĀ, Ras.kh., 6, 11.1 gavāṃ kṣīraiḥ palārdhaṃ tu anu rātrau sadā pibet /
RRĀ, Ras.kh., 6, 89.1 ityetaduktaṃ bahuvīryavardhanaṃ rātrau sadā kṣīrasitāsamanvitam /
RRĀ, Ras.kh., 8, 2.2 śilā tiṣṭhati yā rātrau sravate gugguluṃ sadā //
RRĀ, Ras.kh., 8, 6.2 rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ //
RRĀ, Ras.kh., 8, 12.1 rātrau japaṃ prakurvāṇastattoyaṃ cārdharātrake /
RRĀ, V.kh., 2, 13.2 kusumbhaṃ kiṃśukaṃ rātriḥ pataṃgaṃ madayantikā //
RRĀ, V.kh., 4, 59.1 pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
RRĀ, V.kh., 4, 60.1 rātrau pācyaṃ divā mardyaṃ yāvat ṣaṇmāsameva ca /
Rasendracintāmaṇi
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 10, 126.2 kāntapātrasthitaṃ rātrau tilajaprativāpakam //
RCūM, 11, 28.2 bhajedrātrau tathā vahniṃ samutthāya tataḥ prage //
RCūM, 14, 129.1 rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
Rasendrasārasaṃgraha
RSS, 1, 336.1 divā vā yadi vā rātrau vidhinānena pācayet /
Rasārṇava
RArṇ, 2, 119.1 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
RArṇ, 5, 39.3 kusumbhaṃ kiṃśukaṃ rātrī pataṃgo madayantikā //
RArṇ, 12, 194.1 pūrṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
Ratnadīpikā
Ratnadīpikā, 1, 23.2 rātrau nivārayedbhūtān naro hi karadhāraṇāt //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 65.1 rātrau pītamajīrṇadoṣaśamanaṃ śaṃsanti sāmānyataḥ pītaṃ vāri niśāvasānasamaye sarvāmayadhvaṃsanam /
RājNigh, Kṣīrādivarga, 23.2 bālye vahnikaraṃ tato balakaraṃ vīryapradaṃ vārddhake rātrau kṣīramanekadoṣaśamanaṃ sevyaṃ tataḥ sarvadā //
RājNigh, Kṣīrādivarga, 51.2 na ca śaradi vasante noṣṇakāle na rātrau na dadhi kaphavikāre pittadoṣe 'pi nādyāt //
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Sattvādivarga, 46.1 śarvarī kṣaṇadā rātrirniśā śyāmā tamasvinī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Sū., 16, 19.2, 10.0 tadā ca snehopayoge rātryārambhe rātriyāmārdhe gate vā rasakaudanaprāyaṃ bhojanaṃ bhojyaṃ mātrayaiva //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Skandapurāṇa
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
SkPur, 17, 18.1 kimasau jñāsyate rātrau tvayā bhūyaśca saṃskṛtam /
SkPur, 25, 55.2 pūrvasyāṃ saṃtyajedvāpi sarvarātrikṛtaṃ japan //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 7.0 tamisrāmandhakāraṃ rātriṃ vā //
Tantrasāra
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
TantraS, 6, 34.0 tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ //
TantraS, 6, 35.0 tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ //
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 49.0 atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ //
TantraS, 6, 67.0 tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti //
TantraS, 6, 68.0 evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Tantrāloka
TĀ, 4, 132.1 taccakrapīḍanādrātrau jyotirbhātyarkasomagam /
TĀ, 6, 72.2 dine krūrāṇi saumyāni rātrau karmāṇyasaṃśayam //
TĀ, 6, 73.2 dinarātrikṣaye muktiḥ sā vyāptidhyānayogataḥ //
TĀ, 6, 84.1 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
TĀ, 6, 85.1 vedyavedakasāmyaṃ tat sā rātridinatulyatā /
TĀ, 6, 87.1 itthameva divārātrinyūnādhikyakramaṃ vadet /
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 146.1 rātriśca tāvatītyevaṃ viṣṇurudraśatābhidhāḥ /
TĀ, 6, 147.2 dinarātrivibhāgaḥ syāt svasvāyuḥśatamānataḥ //
TĀ, 6, 148.2 avyaktastheṣu rudreṣu dinaṃ rātriśca tāvatī //
TĀ, 6, 156.2 māyāhastāvatī rātrirbhavetpralaya eṣa saḥ //
TĀ, 6, 158.1 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
TĀ, 6, 160.2 sādāśivaṃ dinaṃ rātrirmahāpralaya eva ca //
TĀ, 6, 165.1 dinaṃ rātriśca tatkāle parārdhaguṇite 'pi ca /
TĀ, 6, 204.2 evaṃ rātrāvapītyevaṃ viṣuvaddivasātsamāt //
TĀ, 6, 205.2 rātryantadinapūrvāṃśau madhyāhno divasakṣayaḥ //
TĀ, 6, 207.2 viṣuvatprabhṛti hrāsavṛddhī ye dinarātrige //
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 6, 242.1 eṣa vargodayo rātrau divā cāpy ardhayāmagaḥ /
TĀ, 6, 248.1 dinarātryavibhāge tu dṛgvahnyabdhyasucāraṇāḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 35.1 rātrau sakhaḍgena bhavatā ekākinā matsamīpam āgantavyam //
Ānandakanda
ĀK, 1, 2, 168.1 rātriḥ pakṣaśca māsaśca ṛtukālāyanāni ca /
ĀK, 1, 6, 8.2 rātrau pibedghṛtaṃ gavyaṃ saindhavena samanvitam //
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 7, 18.1 dahedrātrau caturyāmaṃ rātryante pariṣecayet /
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 15, 169.2 caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ //
ĀK, 1, 15, 252.2 madhunā sahitaṃ saptarātryante ca samuddharet //
ĀK, 1, 15, 433.1 upayuktā jayā rātrau dṛkprasādakarī nṛṇām /
ĀK, 1, 15, 436.2 trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet //
ĀK, 1, 15, 455.2 kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt //
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 17, 24.1 upavāsaṃ divā rātrau pathyāśī tatparityajet /
ĀK, 1, 17, 29.2 rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati //
ĀK, 1, 17, 32.2 ajñātavele rātrau cetpibettoyaṃ punaḥ prage //
ĀK, 1, 17, 75.2 rātrau varā sevitā cetsarvadoṣavināśinī //
ĀK, 1, 19, 10.1 yāmaiścaturbhir divasastathā rātrirbhavetpriye /
ĀK, 1, 19, 39.1 sphuritoḍukulākīrṇā rātrayaśca manoharāḥ /
ĀK, 1, 19, 45.1 dinamāgneyarūpaṃ syād rātriḥ saumyamayī bhavet /
ĀK, 1, 21, 89.2 karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye //
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 23, 420.1 paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
ĀK, 2, 1, 149.2 sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //
ĀK, 2, 5, 31.1 ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet /
ĀK, 2, 5, 55.1 divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi /
ĀK, 2, 7, 73.1 sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet /
ĀK, 2, 9, 48.2 girau jvalati sā rātrau latāpāradabandhinī //
Āryāsaptaśatī
Āsapt, 2, 384.2 prāggiripihitā rātriḥ sandhyārāgaṃ dinasyeva //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 6.0 upavyūṣamiti kiṃciccheṣāyāṃ rātrau //
ĀVDīp zu Ca, Śār., 1, 112.2, 8.0 rātreryāmāstrayaśca ya iti trayo bhāgāḥ pūrvarātramadhyarātrāpararātrarūpāḥ na tu yāmaḥ prahara iti jñeyam //
ĀVDīp zu Ca, Śār., 1, 112.2, 10.0 teṣu kāleṣviti jīrṇānnakālādiṣu jīrṇe aparāhṇe rātriśeṣe ca vātikā gadāḥ bhuktamātre pūrvāhṇe pūrvarātre ca kaphajā gadāḥ prajīrṇe madhyāhne madhyarātre ca pittajā niyatā rogāḥ //
Śukasaptati
Śusa, 1, 14.16 puṃścalīvṛndasaṃyuktā suptā rātrau vaṇikpriyā //
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śusa, 20, 2.5 tadāsaktā ca rātrau prātiveśikādūtikāsāhāyyānnadīṃ tīrtvā tadantikaṃ prāpnoti /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 13.2 rātrau vyajanavātaśca teṣāṃ grīṣmo 'pi kiṅkaraḥ //
Śusa, 27, 2.8 tathāpi tayā dhūrtasya kathitaṃ māṃ rātrau bhartṛkhaṭvāsthitāmarvāksuptāṃ bhaja tvam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 102.2 vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //
ŚdhSaṃh, 2, 12, 273.2 khādecchāṇamitaṃ rātrau sitā dhātrī vidārikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 5.0 dinagrahaṇena rātrirapi gṛhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
Abhinavacintāmaṇi
ACint, 1, 67.2 khanetrarātrau dadhi jīrṇamāse māsārdhike jīryati dugdhasāram //
ACint, 1, 127.2 rātrau śītāṃśukiraṇair dhātūn puṣyanti te malāḥ //
ACint, 1, 128.1 rātrau doṣaprabāhulyāt prasṛtaṃ pānato hitaḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.1 rātrirgamiṣyati bhaviṣyati suprabhātaṃ bhāsvānudeṣyati hasiṣyati padmajālam /
Caurapañcaśikā
CauP, 1, 11.1 adyāpi tanmanasi samparivartate me rātrau mayi kṣutavati kṣitipālaputryā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 34.2 teṣāṃ rātrikṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
GokPurS, 3, 52.1 tvam apy anugato rātrau chidraṃ kṛtvā tu tadgṛhe /
GokPurS, 5, 20.2 divā madhyandine rātrau madhyarātre samaiti sā //
GokPurS, 5, 58.2 rātrau tatra mahāvyāghro bhakṣayāmāsa taṃ nṛpa //
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 11.1 svāduryatra bhavennimbakalko rātridivoṣitaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 punaḥ kandarpasundaraṃ śāṇamitaṃ rātrau sitā dhātrī vidārikā eteṣāṃ karṣacūrṇena yutaṃ sarpiḥkarṣeṇa saṃyutaṃ khādet //
Haribhaktivilāsa
HBhVil, 3, 21.1 ācamya vasanaṃ rātres tyaktvānyat paridhāya ca /
HBhVil, 3, 102.2 tathaiva rātriśeṣaṃ tu kālaṃ sūryodayāvadhi /
HBhVil, 3, 103.1 vibhajya pañcadhā rātriṃ śeṣe devārcanādikam /
HBhVil, 3, 104.2 rātres tu paścime yāme muhūrto brāhmya ucyate //
HBhVil, 3, 170.1 yathāsukhamukho rātrau divā chāyāndhakārayoḥ /
HBhVil, 3, 178.2 divā vihitaśaucāc ca rātrāv ardhaṃ samācaret //
HBhVil, 3, 299.2 trirātriphaladā nadyo yāḥ kāścid asamudragāḥ /
HBhVil, 4, 234.1 gopīcandanasambhavaṃ suruciraṃ puṇḍraṃ lalāṭe dvijo nityaṃ dhārayate yadi dvijapate rātrau divā sarvadā /
Haṃsadūta
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 42.1 divā na pūjayel liṅgaṃ rātrau caiva na pūjayet /
HYP, Caturthopadeśaḥ, 42.2 sarvadā pūjayel liṅgaṃ divārātrinirodhataḥ //
Janmamaraṇavicāra
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 24.0 naiṣa rātrā na divā saṃviśati //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 2, 3.0 rātrī ketunā juṣatām sujyotir jyotiṣāṃ svāheti rauhiṇaṃ juhoti //
KaṭhĀ, 3, 2, 4.0 candramā vai rātrīṇāṃ ketuḥ //
Kokilasaṃdeśa
KokSam, 2, 4.1 yasyāṃ rātrau yuvativadanāmbhojasaundaryacauryāt satyaṃ saudhadhvajapaṭaśikhāghṛṣṭabimbe himāṃśau /
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //
KokSam, 2, 45.1 vakturvaktraṃ tamasi bhavato naiva dṛśyeta rātrāv āmadhyāhnaṃ bhavati niyamavyākulā vāsare sā /
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /
ParDhSmṛti, 12, 23.2 anyadā tv aśucī rātris tasmāt tāṃ parivarjayet //
Rasasaṃketakalikā
RSK, 4, 51.2 citrakāṅghritvacaścūrṇaṃ rātrau godugdhake varam //
RSK, 4, 114.2 strīsevāsamaye rātrau bhakṣayeddadhisaṃyutam //
Rasārṇavakalpa
RAK, 1, 475.1 ekatra marditaṃ golaṃ svedayetsaptarātrayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.2 adya bhikṣavo 'syāmeva rātryāṃ madhyame yāme tathāgato 'nupadhiśeṣe nirvāṇadhātau parinirvāsyatīti //
SDhPS, 1, 134.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhastasyāmeva rātryāṃ madhyame yāme 'nupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 17, 23.1 dhamyamāna ivāṅgārair loharātrir iva jvalan /
SkPur (Rkh), Revākhaṇḍa, 19, 34.1 tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 28, 125.2 rātrau svapne tadā paśyedvimānasthaṃ tataḥ kṣipet //
SkPur (Rkh), Revākhaṇḍa, 33, 35.2 nirāhārāḥ sthitā rātrau paśyāmo jātavedasam //
SkPur (Rkh), Revākhaṇḍa, 42, 9.2 yājñavalkyo 'pi tadrātrau supto yatra susaṃvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 109.1 cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 68, 3.1 upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 72, 20.1 āśrameṣu gatā bālā rātrau cintāparā sthitā /
SkPur (Rkh), Revākhaṇḍa, 75, 4.1 rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa /
SkPur (Rkh), Revākhaṇḍa, 76, 14.2 rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 17.2 upoṣya parayā bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 59.2 suptāḥ svasthendriyā rātrau sā gatā śarvarī kṣayam //
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 90, 81.2 rātrau jāgaraṇaṃ kṛtvā daivasyāgre vimatsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 102, 5.2 gītavāditranirghoṣai rātrau jāgaraṇena ca //
SkPur (Rkh), Revākhaṇḍa, 102, 11.1 rātrau jāgaraṇaṃ kṛtvā devasyāgre nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 103, 34.1 ye smaranti divā rātrau yojanānāṃ śatairapi /
SkPur (Rkh), Revākhaṇḍa, 103, 70.2 rātrau jāgaraṇaṃ kuryāt prabhāte bhojayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 103, 146.1 evaṃ gṛhāgate vipre rātrirjātā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 103, 154.2 bhuktvā duḥkhānvito rātrau govindaḥ śayanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 103, 162.1 evaṃ saṃcityamānāhaṃ sthitā rātrau bhayāturā /
SkPur (Rkh), Revākhaṇḍa, 103, 172.2 rātrau jāgaraṇaṃ kṛtvā patyāsi pativratā //
SkPur (Rkh), Revākhaṇḍa, 125, 13.1 na divā na bhaved rātriḥ ṣaṇmāsā dakṣiṇāyanam /
SkPur (Rkh), Revākhaṇḍa, 131, 17.1 tatheti te pratijñāya rātrau gatvā svakaṃ gṛham /
SkPur (Rkh), Revākhaṇḍa, 132, 6.2 rātrau jāgaraṇaṃ kāryaṃ kathāyāṃ tatra bhārata //
SkPur (Rkh), Revākhaṇḍa, 163, 2.1 rātrau jāgaraṇaṃ kṛtvā gandhadhūpanivedanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 5.1 rātrau jāgaraṇaṃ kṛtvā paṭhetpaurāṇikīṃ kathām /
SkPur (Rkh), Revākhaṇḍa, 171, 40.2 bhartāraṃ śirasā dhārya rātrau paryaṭate sma sā //
SkPur (Rkh), Revākhaṇḍa, 172, 48.1 kṛtopavāsaniyamo rātrau jāgaraṇena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 71.2 pūjayet parayā bhaktyā rātrau jāgaraṇe śivam //
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 178, 31.1 rātrau jāgaraṇaṃ kṛtvā śuddho bhavati jāhnavi /
SkPur (Rkh), Revākhaṇḍa, 188, 7.1 rātrau jāgaraṇaṃ kuryāt sampūjya ca janārdanam /
SkPur (Rkh), Revākhaṇḍa, 189, 19.2 rātrau jāgaraṇaṃ kuryād vārāhe hyādisaṃjñake //
SkPur (Rkh), Revākhaṇḍa, 195, 17.2 rātrau jāgaraṇaṃ kṛtvā ghṛtenodbodhya dīpakam //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 20.2 te rātrau śakunā bhūtvā saṃnyavartanta bhārata //
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 21.2 rātrau jāgaraṇaṃ kuryātsampūjya loṭaṇeśvaram //
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 53.2 divārātrigaṇādhīśaḥ ketumān ajanāśrayaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 1, 61.1 mriyate saptarātrau pratyānayanavarjitaḥ /
UḍḍT, 2, 61.2 anenāñjitanetro hi rātrau paśyed yathā divā //
UḍḍT, 8, 11.2 tadanantaraṃ bhartrā saha rātrau saṃyogaṃ kuryāt /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 9, 35.4 aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 7.2 sahasradaśakaṃ nityaṃ rātrau mantraṃ japet sudhīḥ //
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
Yogaratnākara
YRā, Dh., 405.1 vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 4.0 ṣaṇ morvīr aṃhasaḥ pāntu dyauś ca pṛthivī cāhaś ca rātriś cāpaś cauṣadhayaścetyavasṛjya //
ŚāṅkhŚS, 2, 6, 3.0 prabhāntyāṃ rātryām //
ŚāṅkhŚS, 2, 6, 8.0 rātryeti prātarvikāraḥ //
ŚāṅkhŚS, 4, 15, 8.1 aparapakṣe saṃcityāyujāsu rātriṣu /
ŚāṅkhŚS, 16, 18, 15.0 sarvauṣadhim ṛtvijo rātrīṃ juhvati //