Occurrences

Saṅghabhedavastu
Divyāvadāna

Saṅghabhedavastu
SBhedaV, 1, 27.1 tena khalu samayena na sūryācandramasor loke prādurbhāvo bhavati na nakṣatrāṇām na kṣaṇalavamuhūrtānām na rātriṃdivasānām na māsārdhamāsṛtusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
SBhedaV, 1, 34.1 dharmatā khalu gautamā andhakārasya loke prādurbhāvāt sūryācandramasor loke prādurbhāvo bhavati nakṣatrāṇām kṣaṇalavamuhūrtānāṃ rātriṃdivasānāṃ māsārdhamāsartusaṃvatsarāṇāṃ loke prādurbhāvo bhavati //
Divyāvadāna
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 8, 237.0 sā rātriṃdivasaṃ prajvalati //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 17, 468.1 śakrasya bhikṣavo devānāmindrasyāyuṣaḥ pramāṇam yanmanuṣyāṇāṃ varṣamekaṃ devānāṃ trāyastriṃśānāmekarātriṃdivasam //
Divyāv, 17, 469.1 rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṣasahasraṃ devānāṃ trāyastriṃśānāmāyuṣaḥ pramāṇam //
Divyāv, 18, 28.1 tāni yo bhakṣayati sa sapta rātriṃdivasān suptastiṣṭhati //