Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 2, 11, 4.6 antardadha ṛtubhir ahorātraiḥ sasaṃdhikaiḥ /
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 3, 9, 2.4 ahorātrāṇi vidadhadviśvasya miṣato vaśī /
BhārGS, 3, 12, 5.1 uttamasyaikarātram upavāsaḥ //
BhārGS, 3, 20, 3.0 evaṃ pratihomam ā daśarātrāt //
BhārGS, 3, 20, 4.0 prāṇāyāmaś caikādaśīprabhṛty ā viṃśatirātrāt //
BhārGS, 3, 20, 5.0 upavāsaś cā triṃśadrātrāt //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 10.0 mano jyotir ity ā saptarātrāt //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //
BhārGS, 3, 21, 10.0 ata ūrdhvam ā daśarātrāc catasro 'bhyāvartinīr hutvā kāryas tāntumataś caruḥ //