Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 2, 7, 28.1 alpaśeṣalekhyanīvīkaṃ pañcarātram ākāṅkṣeta //
ArthaŚ, 2, 7, 30.1 divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet //
ArthaŚ, 4, 1, 18.1 mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
ArthaŚ, 4, 8, 5.1 trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchābhāvād anyatropakaraṇadarśanāt //
ArthaŚ, 4, 11, 2.1 saptarātrasyāntarmṛte śuddhavadhaḥ pakṣasyāntar uttamo māsasyāntaḥ pañcaśataḥ samutthānavyayaśca //
ArthaŚ, 14, 2, 4.1 śvetabastamūtre saptarātroṣitaiḥ siddhārthakaiḥ siddhaṃ tailaṃ kaṭukālābau māsārdhamāsasthitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
ArthaŚ, 14, 2, 5.1 takrayavabhakṣasya saptarātrād ūrdhvaṃ śvetagardabhasya leṇḍayavaiḥ siddhaṃ gaurasarṣapatailaṃ virūpakaraṇam //
ArthaŚ, 14, 2, 8.1 śvetabastamūtre śvetasarṣapāḥ saptarātroṣitās takram arkakṣīralavaṇaṃ dhānyaṃ ca pakṣasthito yogaḥ śvetīkaraṇam //
ArthaŚ, 14, 2, 12.1 kṛṣṇasarpamukhe gṛhagolikāmukhe vā saptarātroṣitā guñjāḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 3, 4.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
ArthaŚ, 14, 3, 6.1 trirātropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidhā cūrṇaṃ kārayet //
ArthaŚ, 14, 3, 8.1 trirātropoṣitaḥ puṣyeṇa puruṣaghātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
ArthaŚ, 14, 3, 10.1 trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 54.1 trirātropoṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 64.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ tuvarīrāvāsyodakena secayet //
ArthaŚ, 14, 3, 79.1 trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya vā puṃsaḥ śiraḥkapāle mṛttikāyāṃ guñjā āvāsyodakena secayet //