Occurrences

Baudhāyanadharmasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.2 saptarātram akṛtvaitad avakīrṇivrataṃ caret //
BaudhDhS, 1, 10, 12.1 śuṣkaṃ tṛṇam ayājñikaṃ kāṣṭhaṃ loṣṭaṃ vā tiraskṛtyāhorātrayor udagdakṣiṇāmukhaḥ pravṛtya śira uccared avamehed vā //
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 28.1 atrāpy asapiṇḍeṣu yathāsannaṃ trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 29.1 ācāryopādhyāyatatputreṣu trirātram //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
BaudhDhS, 1, 11, 34.1 abhisaṃdhipūrvaṃ trirātram //
BaudhDhS, 1, 12, 13.0 gavye tu trirātram upavāsaḥ //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 19, 18.1 dvādaśarātraṃ taptaṃ payaḥ pibet kūśmāṇḍair vā juhuyād iti /
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 1, 21, 8.1 varṣākāle 'pi varṣavarjam ahorātrayoś ca tatkālam //
BaudhDhS, 1, 21, 13.1 pitaryuparate trirātram //
BaudhDhS, 1, 21, 18.1 ahorātrayoś ca saṃdhyayoḥ parvasu ca nādhīyīta //
BaudhDhS, 1, 21, 21.1 anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt //
BaudhDhS, 2, 1, 41.2 kṛcchradvādaśarātreṇa strī trirātreṇa śudhyatīti //
BaudhDhS, 2, 2, 11.1 yad ekarātreṇa karoti pāpaṃ kṛṣṇaṃ varṇaṃ brāhmaṇaḥ sevamānaḥ /
BaudhDhS, 2, 2, 17.1 teṣāṃ tu nirveśo dvādaśa māsān dvādaśa ardhamāsān dvādaśa dvādaśāhān dvādaśa ṣaḍahān dvādaśa tryahān dvādaśāhaṃ ṣaḍahaṃ tryaham ahorātram ekāham iti yathā karmābhyāsaḥ //
BaudhDhS, 2, 2, 36.2 tat saptarātreṇāvāpyate //
BaudhDhS, 2, 2, 39.1 prātaḥ sāyam ayācitaṃ parāka iti trayaś catūrātrāḥ sa eṣa strībālavṛddhānāṃ kṛcchraḥ //
BaudhDhS, 2, 7, 14.1 saṃdhyayoś ca saṃpattāv ahorātrayoś ca saṃtatyai //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 5, 6.0 ekaviṃśatirātrāt tāny api tarati tāny api jayati //
BaudhDhS, 3, 6, 9.1 trirātraṃ medhārthī //
BaudhDhS, 3, 6, 10.1 ṣaḍrātraṃ pītvā pāpakṛcchuddho bhavati //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 6, 12.1 ekādaśarātraṃ pītvā pūrvapuruṣakṛtam api pāpaṃ nirṇudati //
BaudhDhS, 3, 6, 13.1 api vā goniṣkrāntānāṃ yavānām ekaviṃśatirātraṃ pītvā gaṇān paśyati gaṇādhipatiṃ paśyati vidyāṃ paśyati vidyādhipatiṃ paśyatīty āha bhagavān baudhāyanaḥ //
BaudhDhS, 3, 8, 8.2 atrāha gor amanvateti cāndramasīṃ pañcamīṃ dyāvāpṛthivībhyāṃ ṣaṣṭhīm ahorātrābhyāṃ saptamīṃ raudrīm aṣṭamīṃ saurīṃ navamīṃ vāruṇīṃ daśamīm aindrīmekādaśīṃ vaiśvadevīṃ dvādaśīm iti //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 4, 2, 8.1 trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ //
BaudhDhS, 4, 2, 15.1 trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ /
BaudhDhS, 4, 5, 11.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
BaudhDhS, 4, 5, 14.2 pañcarātraṃ tadāhāraḥ pañcagavyena śudhyati //
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
BaudhDhS, 4, 7, 4.1 ebhir yantrair viśuddhātmā trirātropoṣitas tataḥ /