Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 4, 28.1 brāhmaṇo daśarātreṇa //
VasDhS, 4, 30.1 viṃśatirātreṇa vaiśyaḥ //
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 5, 6.1 trirātraṃ rajasvalāśucir bhavati //
VasDhS, 8, 7.1 ekarātraṃ tu nivasann atithir brāhmaṇaḥ smṛtaḥ /
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 11, 77.1 dvau māsau yāvakena vartayen māsaṃ payasārdhamāsam āmikṣayāṣṭarātraṃ ghṛtena ṣaḍrātram ayācitena trirātram abbhakṣo 'horātram upavaset //
VasDhS, 13, 36.1 ulkāvidyutsamāse trirātram //
VasDhS, 13, 39.1 ācārye prete trirātram //
VasDhS, 13, 40.1 ācāryaputraśiṣyabhāryāsv ahorātram //
VasDhS, 19, 40.1 daṇḍyotsarge rājaikarātram upavaset //
VasDhS, 19, 41.1 trirātraṃ purohitaḥ //
VasDhS, 19, 43.1 trirātraṃ rājā //
VasDhS, 20, 6.1 kunakhī śyāvadantas tu kṛcchraṃ dvādaśarātraṃ caret //
VasDhS, 20, 7.1 parivittiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ caivopayacchet //
VasDhS, 20, 9.1 agredidhiṣūpatiḥ kṛcchraṃ dvādaśarātraṃ caritvā niviśeta tāṃ copayacchet //
VasDhS, 20, 12.1 brahmojjhaḥ kṛcchraṃ dvādaśarātraṃ caritvā punar upayuñjīta vedam ācāryāt //
VasDhS, 20, 21.1 madyabhāṇḍe sthitā āpo yadi kaścid dvijaḥ pibet padmodumbarabilvapalāśānām udakaṃ pītvā trirātreṇaiva śudhyati //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
VasDhS, 21, 25.1 śvamārjāranakulasarpadarduramūṣakān hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
VasDhS, 21, 28.1 yo 'gnīn apavidhyet kṛcchraṃ dvādaśarātraṃ caritvā punarādhānaṃ kārayet //
VasDhS, 21, 30.1 nāstikaḥ kṛcchraṃ dvādaśarātraṃ caritvā viramen nāstikyāt //
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
VasDhS, 22, 13.1 saṃvatsaro māsaś caturviṃśatyahar dvādaśāhaḥ ṣaḍahas tryahar ahorātrā iti kālāḥ //
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 23, 18.1 ātmahananādhyavasāye trirātram //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 19.1 jīvann ātmatyāgī kṛcchraṃ dvādaśarātraṃ caret trirātraṃ hy upavasen nityaṃ snigdhena vāsasā prāṇān ātmani cāyamya triḥ paṭhed aghamarṣaṇam iti //
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
VasDhS, 23, 25.1 asnigdhe tv ahorātram //
VasDhS, 23, 27.1 adhīyānānām antarāgamane 'horātram abhojanam //
VasDhS, 23, 28.1 trirātram abhiṣeko vivāsaś cānyonyena //
VasDhS, 23, 29.1 śvamārjāranakulaśīghragāṇām ahorātram //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 23, 34.1 patitacāṇḍālārāvaśravaṇe trirātraṃ vāgyatā anaśnanta āsīran //
VasDhS, 23, 38.1 bhrūṇahatyāyāṃ dvādaśarātram abbhakṣo dvādaśarātram upavaset //
VasDhS, 23, 38.1 bhrūṇahatyāyāṃ dvādaśarātram abbhakṣo dvādaśarātram upavaset //
VasDhS, 26, 1.2 ahorātrakṛtaṃ pāpaṃ tatkṣaṇād eva naśyati //
VasDhS, 27, 11.2 trirātraṃ śaṅkhapuṣpīṃ ca brāhmaṇaḥ payasā saha //
VasDhS, 27, 12.2 kvāthayitvā pibed āpas trirātreṇaiva śudhyati //
VasDhS, 27, 13.2 ekarātropavāsaś ca śvapākam api śodhayet //
VasDhS, 27, 14.2 pañcarātraṃ tadāhāraḥ pañcagavyena śudhyati //