Occurrences

Atharvaveda (Paippalāda)
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Suśrutasaṃhitā
Parāśarasmṛtiṭīkā
Ānandakanda
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 14, 8.1 ṣaṣṭirātre ṣaṣṭikasya śalyasya paridhiṣ kṛtaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam //
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam //
Jaiminīyabrāhmaṇa
JB, 1, 209, 11.0 mahati rātre saṃdhinā stuvanti //
Kauśikasūtra
KauśS, 4, 11, 25.0 navanītānvaktaṃ kuṣṭhaṃ trir ahnaḥ pratapati trirātre //
KauśS, 9, 4, 22.1 dvādaśarātra ity eke //
KauśS, 9, 4, 29.1 dvādaśarātre 'gniṃ paśunā yajeta //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 20.0 prācīnarātre 'bhivānyāyā agnihotryāś ca vatsau badhnanti //
Āpastambaśrautasūtra
ĀpŚS, 18, 12, 1.1 tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 18, 2.0 trirātre nivṛtte sthālīpākasya juhoti //
ŚāṅkhGS, 1, 25, 1.0 daśarātre cotthānaṃ //
ŚāṅkhGS, 2, 5, 2.0 trirātre //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān //
Carakasaṃhitā
Ca, Sū., 5, 15.2 pañcarātre 'ṣṭarātre vā srāvaṇārthe rasāñjanam //
Ca, Cik., 3, 62.2 ahorātre satatako dvau kālāvanuvartate //
Mahābhārata
MBh, 3, 139, 5.1 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi /
MBh, 3, 203, 37.1 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ /
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
MBh, 12, 346, 11.1 yadyaṣṭarātre niryāte nāgamiṣyati pannagaḥ /
Manusmṛti
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
ManuS, 8, 402.1 pañcarātre pañcarātre pakṣe pakṣe 'thavā gate /
Rāmāyaṇa
Rām, Utt, 56, 10.1 sa grīṣme vyapayāte tu varṣarātra upasthite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
Kātyāyanasmṛti
KātySmṛ, 1, 194.2 atikrānte saptarātre jito 'sau dātum arhati //
Kūrmapurāṇa
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
KūPur, 2, 29, 10.1 prāgrātre pararātre ca madhyarātre tathaiva ca /
Suśrutasaṃhitā
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Utt., 39, 70.1 ahorātre satatako dvau kālāvanuvartate /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 118.2 jananād daśarātre vyuṣṭe saṃvatsare vā nāmakaraṇam //
Ānandakanda
ĀK, 1, 3, 10.1 grahaṇe śivarātre ca janmarkṣe sumuhūrtake /
Abhinavacintāmaṇi
ACint, 1, 67.1 annaṃ tadā jīryati pañcarātre kṣīraṃ tathā saptaniśīthinīṣu /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 47.1 trirātre tu tataḥ pūrṇe nadīṃ gatvā samudragām /
Uḍḍāmareśvaratantra
UḍḍT, 5, 4.1 saptarātre sthite pātre tailam ebhiḥ paced budhaḥ /