Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Mahābhārata
Kātyāyanasmṛti
Kūrmapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
Vasiṣṭhadharmasūtra
VasDhS, 4, 35.1 ūnadvivarṣe prete garbhapatane vā sapiṇḍānāṃ trirātram āśaucam //
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 23, 24.1 mānuṣāsthi snigdhaṃ spṛṣṭvā trirātram āśaucam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 43.1 tamāsamāpyati jyotsnasya yad rātraṃ tribhiḥ sāvitram iti juhoti //
Mahābhārata
MBh, 13, 43, 9.1 ahorātraṃ vijānāti ṛtavaścāpi nityaśaḥ /
MBh, 13, 109, 11.2 brahmakṣatre trirātraṃ tu vihitaṃ kurunandana /
MBh, 13, 109, 11.3 dvistrirātram athaivātra nirdiṣṭaṃ puruṣarṣabha //
MBh, 13, 109, 13.2 trirātraṃ na tu dharmajñair vihitaṃ brahmavādibhiḥ //
MBh, 14, 24, 14.1 ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 154.2 ṣaḍābdike trirātraṃ syāt saptāhaṃ dvādaśābdike //
Kūrmapurāṇa
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 10.1 trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
KūPur, 2, 23, 10.2 prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam //
KūPur, 2, 23, 12.2 jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau //
KūPur, 2, 23, 13.2 trirātram aupanayanāt sapiṇḍānāmudāhṛtam //
KūPur, 2, 23, 16.2 ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam //
KūPur, 2, 23, 17.2 ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ //
KūPur, 2, 23, 21.1 garbhacyutāv ahorātraṃ sapiṇḍe 'tyantanirguṇe /
KūPur, 2, 23, 21.2 yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ //
KūPur, 2, 23, 28.2 sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 23, 30.2 ā pradānāt trirātraṃ syād daśarātramataḥ param //
KūPur, 2, 23, 31.1 mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
KūPur, 2, 23, 32.2 ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi //
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 23, 35.1 ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
KūPur, 2, 23, 36.1 trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
KūPur, 2, 23, 36.2 ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate //
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 42.1 ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 43.1 ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 23, 55.2 trirātraṃ syāt tathāśaucam ekāhaṃ tvanyathā smṛtam //
Bhāratamañjarī
BhāMañj, 13, 1482.1 gurustamūce mithunamahorātraṃ taducyate /
Garuḍapurāṇa
GarPur, 1, 107, 22.2 gograhādau vipannānāmekarātraṃ tu sūtakam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 dvādaśarātraṃ avataraṇamiti 'pyatyantakledajñāpanāya prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 30.1, 3.0 nanvaṅgapratyaṅgapravyaktībhāve tānyeva harṣautsukyaṃ pāñcabhautikasyeti prāgabhihitaṃ dvādaśarātramiti dhātugrahaṇamiti ādibalapravṛttā icchādveṣabhedair svabalaguṇotkarṣāditi tadadhikṛtyeti puṣpamukulastha talliṅgatvāditi dvādaśarātramiti nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi talliṅgatvāditi nanvaṅgapratyaṅgapravyaktībhāve svabalaguṇotkarṣāditi bhavantīti dhātavo atisvedite //
Tantrāloka
TĀ, 6, 153.1 pradhāne yadahorātraṃ tajjaṃ varṣaśataṃ vibhoḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 30.2 āhaveṣu vipannānām ekarātram aśaucakam //