Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Manusmṛti
Viṣṇusmṛti
Rasaratnasamuccaya

Aitareyabrāhmaṇa
AB, 1, 13, 20.0 sa naḥ kṣapābhir ahabhiś ca jinvatv ity ahāni vā ahāni rātrayaḥ kṣapā ahorātrair evāsmā etām āśiṣam āśāste prajāvantaṃ rayim asme sam invatv ity āśiṣam evāśāste //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 27.1 antardadha ṛtubhiḥ sarvair ahorātraiḥ sasaṃdhikaiḥ /
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.6 antardadha ṛtubhir ahorātraiḥ sasaṃdhikaiḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Taittirīyabrāhmaṇa
TB, 2, 3, 3, 2.12 so 'horātrair ardhamāsair māsair ṛtubhiḥ saṃvatsarenāpuṣyat /
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 19.1 eṣa vā idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 13, 8, 2, 3.7 tad enam ṛtubhiś cāhorātraiś ca salokaṃ karoti //
Manusmṛti
ManuS, 5, 64.1 ahnā caikena rātryā ca trirātrair eva ca tribhiḥ /
Viṣṇusmṛti
ViSmṛ, 22, 22.1 brāhmaṇasya kṣatriviṭśūdreṣu sapiṇḍeṣu ṣaḍrātratrirātraikarātraiḥ //
Rasaratnasamuccaya
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //