Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vaitānasūtra
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Pañcaviṃśabrāhmaṇa
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.10 acchā vīraṃ naryaṃ paṅktirādhasam ity āha //
Vaitānasūtra
VaitS, 6, 3, 7.2 anurūpāt taṃ vo dasmam ṛtīṣaham abhi pra vaḥ surādhasam iti naudhasaśyaitayonī kāmam //
Ṛgveda
ṚV, 1, 40, 3.2 acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ //
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 8, 11, 9.2 vājeṣu citrarādhasam //
ṚV, 8, 14, 12.2 upa yajñaṃ surādhasam //
ṚV, 8, 49, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚV, 8, 50, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
ṚV, 8, 68, 6.1 paromātram ṛcīṣamam indram ugraṃ surādhasam /
ṚV, 9, 62, 29.2 īśānaṃ vītirādhasam //
Ṛgvedakhilāni
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 2, 1.1 pra su śrutaṃ surādhasam arcā śakram abhiṣṭaye /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 27.0 aśchā vīraṃ naryaṃ paṅktirādhasam iti //