Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Narmamālā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 7, 27, 3.0 ayam aham asmi vo vīra iti hovāca rāmo mārgaveyaḥ //
AB, 7, 27, 4.0 rāmo hāsa mārgaveyo 'nūcānaḥ śyāparṇīyas teṣāṃ hottiṣṭhatām uvācāpi nu rājann itthaṃvidaṃ veder utthāpayantīti yas tvaṃ kathaṃ vettha brahmabandhav iti //
AB, 7, 34, 7.0 tam evam etam bhakṣam provāca rāmo mārgaveyo viśvaṃtarāya sauṣadmanāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 16, 1.0 evaṃ vā etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 26, 10.1 śiśnena rāmān vedeti veda //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 7.1 tad u hovāca rāma aupatasviniḥ /
Ṛgveda
ṚV, 10, 93, 14.1 pra tad duḥśīme pṛthavāne vene pra rāme vocam asure maghavatsu /
Buddhacarita
BCar, 8, 81.2 daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visaṃjñakalpaḥ //
BCar, 9, 9.2 yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣur munir aurvaśeyaḥ //
BCar, 9, 25.1 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
BCar, 9, 25.1 bhīṣmeṇa gaṅgodarasaṃbhavena rāmeṇa rāmeṇa ca bhārgaveṇa /
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
BCar, 9, 77.1 gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīnnidarśanam /
Carakasaṃhitā
Ca, Sū., 27, 45.1 pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā /
Mahābhārata
MBh, 1, 1, 170.2 rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham /
MBh, 1, 2, 3.1 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ /
MBh, 1, 2, 6.2 rāma uvāca /
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 2, 6.3 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 1, 2, 46.2 rāmākhyānaṃ tataḥ parva sāvitryākhyānam eva ca /
MBh, 1, 2, 87.7 śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī /
MBh, 1, 2, 116.2 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ //
MBh, 1, 2, 126.8 jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ /
MBh, 1, 2, 126.73 yatra rāmeṇa vikramya nihato rāvaṇo yudhi /
MBh, 1, 2, 150.5 ambopākhyānam atraiva rāmabhīṣmasamāgame //
MBh, 1, 2, 175.9 samavāye ca yuddhasya rāmasyāgamanaṃ smṛtam /
MBh, 1, 2, 222.1 yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau /
MBh, 1, 2, 225.1 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ /
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 12, 5.10 iti śrīrāmāya namaḥ /
MBh, 1, 50, 16.1 dambhodbhavenāsi samo balena rāmo yathā śastravid astravic ca /
MBh, 1, 60, 47.1 rāmasteṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ /
MBh, 1, 61, 70.1 jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ /
MBh, 1, 94, 35.3 yad astraṃ veda rāmaśca tad apyasmin pratiṣṭhitam //
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 121, 16.4 sa rāmasya dhanurvedaṃ divyānyastrāṇi caiva ha /
MBh, 1, 121, 16.17 evam uktastu rāmeṇa bhāradvājo 'bravīd vacaḥ //
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 121, 17.4 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu /
MBh, 1, 121, 18.1 rāma uvāca /
MBh, 1, 121, 21.5 rāma uvāca /
MBh, 1, 154, 8.2 droṇo 'pi rāmaṃ śuśrāva ditsantaṃ vasu sarvaśaḥ //
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 154, 10.1 rāma uvāca /
MBh, 1, 154, 13.1 samprahṛṣṭamanāścāpi rāmāt paramasaṃmatam /
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 178, 10.2 śanaiḥ śanaistāṃśca nirīkṣya rāmo janārdanaṃ prītamanā dadarśa //
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 179, 13.3 jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi /
MBh, 1, 179, 22.11 rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi /
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama /
MBh, 1, 181, 19.4 nāsmi karṇa dhanurvedo nāsmi rāmaḥ pratāpavān /
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 1, 181, 20.25 rāmo dāśarathir vāpi rāmo vā jamadagnijaḥ //
MBh, 1, 181, 28.2 anyatra rāmād droṇād vā kṛpād vāpi śaradvataḥ //
MBh, 1, 191, 6.3 lopāmudrā yathāgastye yathā rāme ca jānakī /
MBh, 1, 197, 6.2 rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ //
MBh, 1, 197, 20.1 yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ /
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 1, 199, 50.1 tān niveśya tato vīro rāmeṇa saha keśavaḥ /
MBh, 1, 212, 1.173 nivedayiṣye tvāṃ rāme kṛṣṇe caiva nararṣabhe /
MBh, 1, 212, 1.200 kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ /
MBh, 1, 212, 1.325 abhiniṣpannayā rāmaḥ sītayeva samanvitaḥ /
MBh, 1, 212, 1.456 bandhumān asi rāmeṇa mahendrāvarajena ca /
MBh, 1, 213, 23.1 ājagāma viśuddhātmā saha rāmeṇa keśavaḥ /
MBh, 1, 213, 34.1 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ /
MBh, 1, 213, 36.1 yudhiṣṭhirastu rāmeṇa samāgacchad yathāvidhi /
MBh, 1, 213, 49.1 rāmaḥ pādagrāhaṇikaṃ dadau pārthāya lāṅgalī /
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 1, 213, 56.2 rāmaḥ subhadrāṃ sampūjya pariṣvajya svasāṃ tadā /
MBh, 2, 8, 16.4 rāmo dāśarathiścaiva lakṣmaṇo 'tha pratardanaḥ //
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 2, 13, 2.1 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam /
MBh, 2, 13, 33.2 hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta /
MBh, 2, 13, 33.4 mayā rāmeṇa cānyatra jñātayaḥ paripālitāḥ //
MBh, 2, 14, 6.7 tvatsakāśācca rāmācca bhīmasenācca mādhava /
MBh, 2, 31, 15.1 rāmaścaivāniruddhaśca babhruśca sahasāraṇaḥ /
MBh, 2, 40, 15.2 kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāmakeśavau //
MBh, 2, 69, 13.1 bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śaṃbhunā /
MBh, 3, 13, 119.1 rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite /
MBh, 3, 26, 5.2 saṃsmṛtya rāmaṃ manasā mahātmā tapasvimadhye 'smayatāmitaujāḥ //
MBh, 3, 26, 7.3 tavāpadaṃ tvadya samīkṣya rāmaṃ satyavrataṃ dāśarathiṃ smarāmi //
MBh, 3, 48, 24.1 rāmeṇa saha kauravya bhīmārjunayamais tathā /
MBh, 3, 48, 38.1 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca pradyumnasāmbau yuyudhānabhīmau /
MBh, 3, 81, 21.2 jāmadagnyena rāmeṇa āhṛte vai mahātmanā /
MBh, 3, 81, 22.2 yatra rāmeṇa rājendra tarasā dīptatejasā /
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 81, 24.1 rāma rāma mahābhāga prītāḥ sma tava bhārgava /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 81, 28.2 pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ //
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 33.3 rāmam abhyarcya rājendra labhed bahu suvarṇakam //
MBh, 3, 82, 63.2 yatra rāmo gataḥ svargaṃ sabhṛtyabalavāhanaḥ //
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 83, 2.1 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā /
MBh, 3, 83, 62.2 yatra tīrṇo mahārāja rāmo dāśarathiḥ purā //
MBh, 3, 83, 109.1 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ /
MBh, 3, 115, 3.2 rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam //
MBh, 3, 115, 4.1 kadā nu rāmo bhagavāṃs tāpasān darśayiṣyati /
MBh, 3, 115, 5.2 āyān evāsi vidito rāmasya viditātmanaḥ /
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 115, 6.1 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ /
MBh, 3, 115, 8.1 sa bhavān kathayatvetad yathā rāmeṇa nirjitāḥ /
MBh, 3, 116, 4.1 tasyāḥ kumārāś catvāro jajñire rāmapañcamāḥ /
MBh, 3, 116, 4.2 sarveṣām ajaghanyas tu rāma āsījjaghanyajaḥ //
MBh, 3, 116, 13.1 tato rāmo 'bhyagāt paścād āśramaṃ paravīrahā /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 116, 22.2 gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāmaṃ samāviśat //
MBh, 3, 116, 25.1 arjunasyātha dāyādā rāmeṇa kṛtamanyavaḥ /
MBh, 3, 116, 25.2 āśramasthaṃ vinā rāmaṃ jamadagnim upādravan //
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 117, 1.1 rāma uvāca /
MBh, 3, 117, 6.1 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ /
MBh, 3, 117, 8.2 tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ //
MBh, 3, 117, 10.2 sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat //
MBh, 3, 117, 15.2 pṛthivī cāpi vijitā rāmeṇāmitatejasā //
MBh, 3, 117, 16.2 tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ /
MBh, 3, 118, 18.1 tam ugram āsthāya tapaś carantaṃ śuśrāva rāmaś ca janārdanaś ca /
MBh, 3, 118, 20.1 tataḥ sa rāmaṃ ca janārdanaṃ ca kārṣṇiṃ ca sāmbaṃ ca śineśca pautram /
MBh, 3, 119, 4.2 vanamālī halī rāmo babhāṣe puṣkarekṣaṇam //
MBh, 3, 120, 1.2 na rāma kālaḥ paridevanāya yad uttaraṃ tatra tad eva sarve /
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 120, 4.1 kasmād ayaṃ rāmajanārdanau ca pradyumnasāmbau ca mayā sametau /
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 130, 12.2 varṣam asya girer madhye rāmeṇa śrīmatā kṛtam //
MBh, 3, 147, 12.1 rāmapatnīkṛte yena śatayojanam āyataḥ /
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 147, 34.1 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 147, 36.1 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān /
MBh, 3, 147, 37.1 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā /
MBh, 3, 147, 37.2 yāvad rāmakathā vīra bhavellokeṣu śatruhan /
MBh, 3, 147, 38.2 rājyaṃ kāritavān rāmastatastu tridivaṃ gataḥ //
MBh, 3, 149, 14.2 yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt //
MBh, 3, 204, 12.1 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau /
MBh, 3, 224, 14.2 rāmaprabhṛtayaḥ sarve bhajantyandhakavṛṣṇayaḥ /
MBh, 3, 258, 1.2 prāptam apratimaṃ duḥkhaṃ rāmeṇa bharatarṣabha /
MBh, 3, 258, 3.1 pratyājahāra tāṃ rāmaḥ sugrīvabalam āśritaḥ /
MBh, 3, 258, 4.2 kasmin rāmaḥ kule jātaḥ kiṃvīryaḥ kiṃparākramaḥ /
MBh, 3, 258, 5.2 śrotum icchāmi caritaṃ rāmasyākliṣṭakarmaṇaḥ //
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 258, 8.1 rāmasya mātā kausalyā kaikeyī bharatasya tu /
MBh, 3, 258, 9.2 yāṃ cakāra svayaṃ tvaṣṭā rāmasya mahiṣīṃ priyām //
MBh, 3, 258, 10.1 etad rāmasya te janma sītāyāśca prakīrtitam /
MBh, 3, 261, 1.2 uktaṃ bhagavatā janma rāmādīnāṃ pṛthak pṛthak /
MBh, 3, 261, 2.1 kathaṃ dāśarathī vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 261, 6.1 jyeṣṭho rāmo 'bhavat teṣāṃ ramayāmāsa hi prajāḥ /
MBh, 3, 261, 8.1 abhiṣekāya rāmasya yauvarājyena bhārata /
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 261, 15.2 sambhārāḥ saṃbhriyantāṃ me rāmaś copanimantryatām //
MBh, 3, 261, 25.1 ābhiṣecanikaṃ yat te rāmārtham upakalpitam /
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 261, 29.1 tato vanaṃ gate rāme rājā daśarathas tadā /
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 3, 261, 31.1 gato daśarathaḥ svargaṃ vanasthau rāmalakṣmaṇau /
MBh, 3, 261, 34.2 anvayād bhrātaraṃ rāmaṃ vinivartanalālasaḥ //
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
MBh, 3, 261, 37.1 dadarśa citrakūṭasthaṃ sa rāmaṃ sahalakṣmaṇam /
MBh, 3, 261, 38.1 visarjitaḥ sa rāmeṇa pitur vacanakāriṇā /
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 261, 41.1 vasatas tasya rāmasya tataḥ śūrpaṇakhākṛtam /
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 261, 55.2 purā rāmabhayād eva tāpasyaṃ samupāśritam //
MBh, 3, 262, 5.1 śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam /
MBh, 3, 262, 6.1 alaṃ te rāmam āsādya vīryajño hyasmi tasya vai /
MBh, 3, 262, 12.1 dhruvaṃ sītā samālakṣya tvāṃ rāmaṃ codayiṣyati /
MBh, 3, 262, 15.1 tatas tasyāśramaṃ gatvā rāmasyākliṣṭakarmaṇaḥ /
MBh, 3, 262, 17.2 codayāmāsa tasyārthe sā rāmaṃ vidhicoditā //
MBh, 3, 262, 18.1 rāmastasyāḥ priyaṃ kurvan dhanur ādāya satvaraḥ /
MBh, 3, 262, 19.2 anvadhāvan mṛgaṃ rāmo rudras tārāmṛgaṃ yathā //
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 262, 22.1 sa rāmabāṇābhihataḥ kṛtvā rāmasvaraṃ tadā /
MBh, 3, 262, 24.1 alaṃ te śaṅkayā bhīru ko rāmaṃ viṣahiṣyati /
MBh, 3, 262, 24.2 muhūrtād drakṣyase rāmam āgataṃ taṃ śucismite //
MBh, 3, 262, 28.1 rāmaṃ bhartāram utsṛjya na tvahaṃ tvāṃ kathaṃcana /
MBh, 3, 262, 29.3 sa rāmasya padaṃ gṛhya prasasāra dhanurdharaḥ //
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 262, 41.2 rudatīṃ rāma rāmeti hriyamāṇāṃ tapasvinīm //
MBh, 3, 263, 5.1 sa vadhyamāno gṛdhreṇa rāmapriyahitaiṣiṇā /
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 13.1 garhayanneva rāmastu tvaritas taṃ samāsadat /
MBh, 3, 263, 15.1 dahyamānena tu hṛdā rāmo 'bhyapatad āśramam /
MBh, 3, 263, 17.1 sa tāvuvāca tejasvī sahitau rāmalakṣmaṇau /
MBh, 3, 263, 24.1 vane mahati tasmiṃstu rāmaḥ saumitriṇā saha /
MBh, 3, 263, 27.1 sa rāmam abhisamprekṣya kṛṣyate yena tanmukham /
MBh, 3, 263, 27.2 viṣaṇṇaścābravīd rāmaṃ paśyāvasthām imāṃ mama //
MBh, 3, 263, 33.1 ityevaṃ vadatā tasya bhujo rāmeṇa pātitaḥ /
MBh, 3, 263, 37.1 papraccha rāmas taṃ vāgmī kastvaṃ prabrūhi pṛcchataḥ /
MBh, 3, 263, 43.2 vismayaṃ jagmatuścobhau tau vīrau rāmalakṣmaṇau //
MBh, 3, 264, 1.3 sītāharaṇaduḥkhārtaḥ pampāṃ rāmaḥ samāsadat //
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 264, 11.2 sakhyaṃ vānararājena cakre rāmas tato nṛpa //
MBh, 3, 264, 13.2 pṛthivyāṃ vānaraiśvarye svayaṃ rāmo 'bhyaṣecayat //
MBh, 3, 264, 21.1 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ /
MBh, 3, 264, 24.2 alaṃ tava vināśāya rāmavīryavyapāśrayāt //
MBh, 3, 264, 28.2 prāptakālam amitraghno rāmaṃ saṃbodhayann iva //
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 37.2 dadarśāvasthitaṃ rāmam ārāt saumitriṇā saha //
MBh, 3, 264, 40.1 rāmastu caturo māsān pṛṣṭhe mālyavataḥ śubhe /
MBh, 3, 264, 55.2 sa rāmasya hitānveṣī tvadarthe hi sa māvadat //
MBh, 3, 264, 56.2 bhartā te kuśalī rāmo lakṣmaṇānugato balī //
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 3, 265, 28.2 āhārabhūtam asmākaṃ rāmam evānurudhyase //
MBh, 3, 266, 14.1 tam abravīd rāmavacaḥ saumitrir akutobhayaḥ /
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 266, 21.1 sa rāmaṃ sahasugrīvo mālyavatpṛṣṭham āsthitam /
MBh, 3, 266, 23.1 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām /
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 266, 29.2 rāmaś cāpyanumānena mene dṛṣṭāṃ tu maithilīm //
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 266, 32.2 praṇemur vidhivad rāmaṃ sugrīvaṃ lakṣmaṇaṃ tathā //
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 266, 36.1 ityuktavacanaṃ rāmaṃ pratyuvācānilātmajaḥ /
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 266, 52.1 kaḥ sa rāmaḥ kathaṃ sītā jaṭāyuśca kathaṃ hataḥ /
MBh, 3, 266, 60.1 sīte rāmasya dūto 'haṃ vānaro mārutātmajaḥ /
MBh, 3, 266, 61.1 rājaputrau kuśalinau bhrātarau rāmalakṣmaṇau /
MBh, 3, 266, 62.1 kuśalaṃ tvābravīd rāmaḥ sīte saumitriṇā saha /
MBh, 3, 266, 68.2 samprāpta iti taṃ rāmaḥ priyavādinam arcayat //
MBh, 3, 267, 1.2 tatas tatraiva rāmasya samāsīnasya taiḥ saha /
MBh, 3, 267, 2.2 śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt //
MBh, 3, 267, 9.2 asaṃkhyeyā mahārāja samīyū rāmakāraṇāt //
MBh, 3, 267, 26.2 neti rāmaśca tān sarvān sāntvayan pratyabhāṣata //
MBh, 3, 267, 35.2 ikṣvākur asmi te jñātir iti rāmas tam abravīt //
MBh, 3, 267, 38.1 ityevaṃ bruvataḥ śrutvā rāmasya varuṇālayaḥ /
MBh, 3, 267, 39.2 śṛṇu cedaṃ vaco rāma śrutvā kartavyam ācara //
MBh, 3, 267, 43.1 ityuktvāntarhite tasmin rāmo nalam uvāca ha /
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 267, 47.1 pratijagrāha rāmas taṃ svāgatena mahāmanāḥ /
MBh, 3, 267, 53.2 darśayitvā tataḥ sainyaṃ rāmaḥ paścād avāsṛjat //
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 3, 269, 7.1 sametya yuyudhe tatra tato rāmeṇa rāvaṇaḥ /
MBh, 3, 269, 11.1 rāvaṇo rāmam ānarchacchaktiśūlāsivṛṣṭibhiḥ /
MBh, 3, 270, 9.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 270, 23.1 eṣa tīrtvārṇavaṃ rāmaḥ setunā haribhiḥ saha /
MBh, 3, 270, 26.2 rāmādīn samare sarvāñjahi śatrūn ariṃdama //
MBh, 3, 271, 26.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 272, 2.2 jahi rāmam amitraghna sugrīvaṃ ca salakṣmaṇam //
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 272, 20.2 rāmas taṃ deśam āgamya tat sainyaṃ paryarakṣata //
MBh, 3, 272, 21.1 sa rāmam uddiśya śarais tato dattavaraistadā /
MBh, 3, 272, 22.2 yodhayāmāsatur ubhau rāvaṇiṃ rāmalakṣmaṇau //
MBh, 3, 272, 26.1 tau śarair ācitau vīrau bhrātarau rāmalakṣmaṇau /
MBh, 3, 273, 8.1 tato vibhīṣaṇaḥ pārtha rāmam ikṣvākunandanam /
MBh, 3, 273, 12.1 tatheti rāmas tad vāri pratigṛhyātha satkṛtam /
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 3, 274, 2.2 abhidudrāva rāmaṃ sa pothayan hariyūthapān //
MBh, 3, 274, 7.1 tān rāmo jaghnivān sarvān divyenāstreṇa rākṣasān /
MBh, 3, 274, 8.1 kṛtvā rāmasya rūpāṇi lakṣmaṇasya ca bhārata /
MBh, 3, 274, 8.2 abhidudrāva rāmaṃ ca lakṣmaṇaṃ ca daśānanaḥ //
MBh, 3, 274, 9.1 tataste rāmam archanto lakṣmaṇaṃ ca kṣapācarāḥ /
MBh, 3, 274, 10.2 uvāca rāmaṃ saumitrir asambhrānto bṛhad vacaḥ //
MBh, 3, 274, 11.2 jaghāna rāmastāṃścānyān ātmanaḥ pratirūpakān //
MBh, 3, 274, 12.2 upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ //
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 274, 20.1 tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ /
MBh, 3, 274, 21.2 sahasrāyutaśo rāme śastrāṇi vividhāni ca //
MBh, 3, 274, 25.1 taṃ bāṇavaryaṃ rāmeṇa brahmāstreṇābhimantritam /
MBh, 3, 274, 27.1 tataḥ sasarja taṃ rāmaḥ śaram apratimaujasam /
MBh, 3, 274, 29.2 nihataṃ rāvaṇaṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā //
MBh, 3, 275, 1.3 babhūva hṛṣṭaḥ sasuhṛd rāmaḥ saumitriṇā saha //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 3, 275, 4.1 pūjayitvā yathā rāmaṃ pratijagmur yathāgatam /
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 275, 10.1 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ /
MBh, 3, 275, 16.1 tatas te harayaḥ sarve tacchrutvā rāmabhāṣitam /
MBh, 3, 275, 21.2 uvāca vākyaṃ kalyāṇī rāmaṃ pṛthulavakṣasam //
MBh, 3, 275, 36.1 rāma uvāca /
MBh, 3, 275, 37.3 gacchāyodhyāṃ praśādhi tvaṃ rāma raktāntalocana //
MBh, 3, 275, 41.1 vavre rāmaḥ sthitiṃ dharme śatrubhiścāparājayam /
MBh, 3, 275, 43.2 rāmakīrtyā samaṃ putra jīvitaṃ te bhaviṣyati //
MBh, 3, 275, 46.1 dṛṣṭvā tu rāmaṃ jānakyā sametaṃ śakrasārathiḥ /
MBh, 3, 275, 49.1 ityevam uktvānujñāpya rāmaṃ śastrabhṛtāṃ varam /
MBh, 3, 275, 50.1 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha /
MBh, 3, 275, 55.2 sugrīvasahito rāmaḥ kiṣkindhāṃ punar āgamat //
MBh, 3, 275, 57.1 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ /
MBh, 3, 275, 58.1 tatas tair eva sahito rāmaḥ saumitriṇā saha /
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 10.1 asahāyena rāmeṇa vaidehī punar āhṛtā /
MBh, 3, 293, 17.1 droṇāt kṛpācca rāmācca so 'stragrāmaṃ caturvidham /
MBh, 4, 5, 14.9 rāmaḥ sītāṃ samādāya tvatprasādācchamītale /
MBh, 4, 20, 10.1 rakṣasā nigrahaṃ prāpya rāmasya mahiṣī priyā /
MBh, 4, 20, 10.2 kliśyamānāpi suśroṇī rāmam evānvapadyata //
MBh, 5, 1, 3.2 vṛddhaśca mānyaḥ pṛthivīpatīnāṃ pitāmaho rāmajanārdanābhyām //
MBh, 5, 48, 27.2 rāmeṇa caiva śaptasya karṇasya bharatarṣabha //
MBh, 5, 54, 51.2 anujñātaśca rāmeṇa matsamo 'sīti bhārata //
MBh, 5, 60, 4.2 jāmadagnyaśca rāmo naḥ kathām akathayat purā //
MBh, 5, 61, 2.1 mithyā pratijñāya mayā yad astraṃ rāmāddhṛtaṃ brahmapuraṃ purastāt /
MBh, 5, 61, 17.1 yadaiva rāme bhagavatyanindye brahma bruvāṇaḥ kṛtavāṃstad astram /
MBh, 5, 73, 2.2 matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram //
MBh, 5, 78, 12.2 sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava //
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 5, 94, 16.1 rāma uvāca /
MBh, 5, 94, 22.1 rāma uvāca /
MBh, 5, 94, 26.1 rāma uvāca /
MBh, 5, 129, 7.2 dakṣiṇe 'thārjuno dhanvī halī rāmaśca savyataḥ //
MBh, 5, 143, 10.1 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau /
MBh, 5, 145, 23.1 tato rāmeṇa samare dvandvayuddham upāgamam /
MBh, 5, 145, 23.2 sa hi rāmabhayād ebhir nāgarair vipravāsitaḥ /
MBh, 5, 149, 26.2 rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān //
MBh, 5, 149, 30.2 rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ //
MBh, 5, 154, 34.2 tīrthayātrāṃ yayau rāmo nivartya madhusūdanam //
MBh, 5, 155, 37.1 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā /
MBh, 5, 165, 6.1 abhiśāpācca rāmasya brāhmaṇasya ca bhāṣaṇāt /
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 174, 22.1 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam /
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 5, 175, 4.2 mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati //
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 175, 6.2 akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ //
MBh, 5, 175, 10.2 rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam //
MBh, 5, 175, 12.2 bhavantam eva satataṃ rāmaḥ kīrtayati prabho /
MBh, 5, 175, 13.1 iha rāmaḥ prabhāte śvo bhaviteti matir mama /
MBh, 5, 175, 30.1 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama /
MBh, 5, 176, 2.2 niyokṣyati mahātmā taṃ rāmastvaddhitakāmyayā //
MBh, 5, 176, 3.1 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā /
MBh, 5, 176, 10.2 śālvastvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 176, 21.2 uvāca madhuraṃ kāle rāmaṃ vacanam arthavat //
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 176, 23.1 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata /
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 5, 176, 24.1 sā cābhivādya caraṇau rāmasya śirasā śubhā /
MBh, 5, 176, 26.1 rāma uvāca /
MBh, 5, 176, 28.3 saukumāryaṃ paraṃ caiva rāmaścintāparo 'bhavat //
MBh, 5, 176, 29.2 iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ //
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 176, 42.1 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha /
MBh, 5, 177, 1.2 evam uktastadā rāmo jahi bhīṣmam iti prabho /
MBh, 5, 177, 6.1 rāma uvāca /
MBh, 5, 177, 7.2 jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam /
MBh, 5, 177, 8.2 tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā /
MBh, 5, 177, 9.2 jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā //
MBh, 5, 177, 10.1 yadi bhīṣmastvayāhūto raṇe rāma mahāmune /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 177, 16.1 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ /
MBh, 5, 177, 17.1 rāma uvāca /
MBh, 5, 177, 21.2 evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ /
MBh, 5, 177, 23.1 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 5, 178, 12.1 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 178, 13.2 saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ //
MBh, 5, 178, 17.1 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ /
MBh, 5, 178, 19.1 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 178, 32.1 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ /
MBh, 5, 178, 34.1 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ /
MBh, 5, 178, 35.1 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada /
MBh, 5, 178, 36.1 yaccāpi katthase rāma bahuśaḥ pariṣatsu vai /
MBh, 5, 178, 38.2 vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ //
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 5, 179, 7.1 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam /
MBh, 5, 179, 8.1 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā /
MBh, 5, 179, 17.1 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān /
MBh, 5, 179, 18.1 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ /
MBh, 5, 179, 25.2 viditaḥ putra rāmaste yatastvaṃ yoddhum icchasi //
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 5, 179, 28.1 tataḥ sā rāmam abhyetya jananī me mahānadī /
MBh, 5, 180, 2.2 badhāna samare rāma yadi yoddhuṃ mayecchasi //
MBh, 5, 180, 3.1 tato mām abravīd rāmaḥ smayamāno raṇājire /
MBh, 5, 180, 5.1 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ /
MBh, 5, 180, 11.2 kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam //
MBh, 5, 180, 13.1 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam /
MBh, 5, 180, 14.1 yotsye tvayā raṇe rāma viśiṣṭenādhikena ca /
MBh, 5, 180, 15.1 rāma uvāca /
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 180, 30.2 babhau rāmastadā rājanmerur dhātūn ivotsṛjan //
MBh, 5, 180, 31.2 babhau rāmastadā rājan kvacit kiṃśukasaṃnibhaḥ //
MBh, 5, 180, 32.1 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ /
MBh, 5, 180, 34.2 śatasaṃkhyaiḥ śaraiḥ kruddhastadā rāmam avākiram //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 181, 3.2 akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān //
MBh, 5, 181, 4.1 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam /
MBh, 5, 181, 11.2 pratyājaghne ca tad rāmo guhyakāstreṇa bhārata //
MBh, 5, 181, 12.2 vāruṇenaiva rāmastad vārayāmāsa me vibhuḥ //
MBh, 5, 181, 13.1 evam astrāṇi divyāni rāmasyāham avārayam /
MBh, 5, 181, 13.2 rāmaśca mama tejasvī divyāstravid ariṃdamaḥ //
MBh, 5, 181, 14.1 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ /
MBh, 5, 181, 15.3 gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam //
MBh, 5, 181, 16.2 rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ /
MBh, 5, 181, 17.2 yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ //
MBh, 5, 181, 19.1 tato 'haṃ rāmam āsādya bāṇajālena kaurava /
MBh, 5, 181, 20.1 tān āpatata evāsau rāmo bāṇān ajihmagān /
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 22.2 asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā //
MBh, 5, 181, 23.2 mumoha sahasā rāmo bhūmau ca nipapāta ha //
MBh, 5, 181, 24.1 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite /
MBh, 5, 181, 27.1 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt /
MBh, 5, 181, 30.3 rāmasya mama caivāśu vyomāvṛtya samantataḥ //
MBh, 5, 181, 34.3 rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat //
MBh, 5, 182, 1.2 samāgatasya rāmeṇa punar evātidāruṇam /
MBh, 5, 182, 7.1 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ /
MBh, 5, 182, 16.1 yathā rāmo bāṇajālābhitaptas tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ /
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 5, 183, 5.1 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ /
MBh, 5, 183, 6.2 pramattamanaso rāmaḥ prāhiṇonmṛtyusaṃmitān //
MBh, 5, 183, 9.1 matvā tu nihataṃ rāmastato māṃ bharatarṣabha /
MBh, 5, 183, 10.1 tathā tu patite rājanmayi rāmo mudā yutaḥ /
MBh, 5, 183, 19.2 amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam //
MBh, 5, 183, 20.2 jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ //
MBh, 5, 183, 21.1 tatastasminnipatite rāme bhūrisahasrade /
MBh, 5, 183, 25.2 visaṃjñakalpe dharaṇīṃ gate rāme mahātmani //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 184, 10.1 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana /
MBh, 5, 184, 10.2 tvam eva samare rāmaṃ vijetā bharatarṣabha //
MBh, 5, 184, 12.2 na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit //
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 184, 17.1 na ca rāmeṇa martavyaṃ kadācid api pārthiva /
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 5, 185, 15.1 samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ /
MBh, 5, 185, 17.2 asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama //
MBh, 5, 186, 4.1 rāmastapasvī brahmaṇyo brāhmaṇaśca guruśca te /
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 186, 16.1 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ /
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 5, 186, 18.2 kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai //
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 28.2 sthito 'ham āhave yoddhuṃ tataste rāmam abruvan /
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 5, 186, 29.2 rāma rāma nivartasva yuddhād asmād dvijottama /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 5, 186, 34.1 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ /
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 5, 187, 1.1 rāma uvāca /
MBh, 5, 187, 5.2 evam uktvā tato rāmo viniḥśvasya mahāmanāḥ /
MBh, 5, 187, 11.2 yathāgataṃ yayau rāmo mām upāmantrya bhārata //
MBh, 5, 187, 30.2 bhīṣmo rāmeṇa samare na jitaścārulocane //
MBh, 6, 14, 7.1 jāmadagnyaṃ raṇe rāmam āyodhya vasusaṃbhavaḥ /
MBh, 6, 15, 43.1 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ /
MBh, 6, 15, 45.2 jāmadagnyastathā rāmaḥ paravīranighātinā //
MBh, 6, BhaGī 10, 31.1 pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham /
MBh, 6, 62, 27.1 jāmadagnyasya rāmasya mārkaṇḍeyasya dhīmataḥ /
MBh, 6, 113, 19.1 tasya kīrtimatastāta purā rāmeṇa dhīmatā /
MBh, 6, 116, 34.2 droṇena rāmeṇa janārdanena muhur muhuḥ saṃjayenāpi coktam //
MBh, 7, 9, 33.2 rāmeṇa samam astreṣu yaśasā vikrameṇa ca //
MBh, 7, 10, 31.2 vanamālī halī rāmastatra yatra janārdanaḥ //
MBh, 7, 39, 27.1 so 'strair astravidāṃ śreṣṭho rāmaśiṣyaḥ pratāpavān /
MBh, 7, 71, 28.2 yādṛśaṃ hi purā vṛttaṃ rāmarāvaṇayor mṛdhe //
MBh, 7, 73, 37.1 etad astrabalaṃ rāme kārtavīrye dhanaṃjaye /
MBh, 7, 81, 17.2 yādṛg eva purā vṛttaṃ rāmarāvaṇayor nṛpa //
MBh, 7, 82, 28.2 yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 117, 10.2 yathā rāmānujenājau rāvaṇir lakṣmaṇena vai //
MBh, 7, 156, 18.2 asyann eko vanacaro babhau rāma ivāparaḥ //
MBh, 7, 166, 4.1 yena rāmād avāpyeha dhanurvedaṃ mahātmanā /
MBh, 7, 166, 8.1 rāmasyānumataḥ śāstre puraṃdarasamo yudhi /
MBh, 7, 166, 12.2 mahodadhir ivākṣobhyo rāmo dāśarathir yathā //
MBh, 8, 1, 31.1 rāmanāradakaṇvaiś ca hitam uktaṃ sabhātale /
MBh, 8, 1, 37.2 sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ //
MBh, 8, 4, 52.1 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ /
MBh, 8, 4, 52.3 kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā //
MBh, 8, 5, 29.3 yatra rāmapratīkāśaḥ karṇo 'hanyata saṃyuge //
MBh, 8, 22, 39.1 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 24, 131.2 tasya rāmeti vikhyātaḥ putras tejoguṇānvitaḥ //
MBh, 8, 24, 134.2 rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam /
MBh, 8, 24, 140.2 bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ //
MBh, 8, 24, 145.2 rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ //
MBh, 8, 24, 147.1 rāma uvāca /
MBh, 8, 24, 149.3 rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati //
MBh, 8, 24, 155.2 labdhvā bahuvidhān rāmaḥ praṇamya śirasā śivam //
MBh, 8, 26, 56.2 rathaprabarhaṃ turagaprabarhair yuktaṃ prādān mahyam idaṃ hi rāmaḥ //
MBh, 8, 27, 98.2 yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara //
MBh, 8, 28, 61.2 kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi //
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 51, 101.1 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt /
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
MBh, 8, 66, 42.2 ghūrṇe rathe brāhmaṇasyābhiśāpād rāmād upātte 'pratibhāti cāstre //
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 11, 6.1 na hi madrādhipād anyo rāmād vā yadunandanāt /
MBh, 9, 30, 10.2 rāmeṇa nihato rājan sānubandhaḥ sahānugaḥ /
MBh, 9, 33, 2.1 tatastāladhvajo rāmastayor yuddha upasthite /
MBh, 9, 33, 3.2 śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti cābruvan //
MBh, 9, 33, 4.1 abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam /
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 11.1 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 34, 3.1 evam uktvā tadā rāmo yātaḥ śatrunibarhaṇaḥ /
MBh, 9, 34, 4.1 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ /
MBh, 9, 34, 15.1 gacchann eva pathisthastu rāmaḥ preṣyān uvāca ha /
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 55.2 babhūva vismayastatra rāmasyātha mahātmanaḥ //
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 9, 38, 3.2 prayayau tvarito rāmastīrthahetor mahābalaḥ //
MBh, 9, 38, 5.2 rākṣasasya mahārāja rāmakṣiptasya vai purā //
MBh, 9, 39, 30.1 tasmiṃstīrthavare rāmaḥ pradāya vividhaṃ vasu /
MBh, 9, 39, 32.1 yayau rājaṃstato rāmo bakasyāśramam antikāt /
MBh, 9, 46, 28.2 jagāma tvarito rāmastīrthaṃ śvetānulepanaḥ //
MBh, 9, 47, 1.2 tatastīrthavaraṃ rāmo yayau badarapācanam /
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 9, 48, 9.1 rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya /
MBh, 9, 48, 15.1 sīrāyudhastadā rāmastasmiṃstīrthavare tadā /
MBh, 9, 51, 25.2 papraccharṣigaṇān rāmaḥ kurukṣetrasya yat phalam //
MBh, 9, 52, 1.2 prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam /
MBh, 9, 52, 3.1 rāma uvāca /
MBh, 9, 52, 4.2 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam /
MBh, 9, 53, 4.2 śṛṇu vistarato rāma yasyāyaṃ pūrvam āśramaḥ //
MBh, 9, 53, 15.2 ājagāmātha taṃ deśaṃ yatra rāmo vyavasthitaḥ //
MBh, 9, 53, 18.2 taṃ deśam agamad yatra śrīmān rāmo vyavasthitaḥ //
MBh, 9, 53, 29.1 sa tudyamāno balavān vāgbhī rāma samantataḥ /
MBh, 9, 53, 30.2 bhaviṣyati ca tat sadyastayo rāma sudāruṇam //
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 9, 54, 3.2 rāmasāṃnidhyam āsādya putro duryodhanastava /
MBh, 9, 54, 25.1 vāsudevasya rāmasya tathā vaiśravaṇasya ca /
MBh, 9, 59, 3.3 rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī //
MBh, 9, 59, 17.1 rāma uvāca /
MBh, 9, 59, 22.3 naiva prītamanā rāmo vacanaṃ prāha saṃsadi //
MBh, 9, 59, 27.2 rāme dvāravatīṃ yāte nātipramanaso 'bhavan //
MBh, 10, 9, 26.1 nanu rāmo 'bravīd rājaṃstvāṃ sadā yadunandanaḥ /
MBh, 10, 12, 32.1 rāmeṇātibalenaitannoktapūrvaṃ kadācana /
MBh, 12, 2, 14.2 jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati //
MBh, 12, 2, 15.1 sa tu rāmam upāgamya śirasābhipraṇamya ca /
MBh, 12, 2, 16.1 rāmastaṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ /
MBh, 12, 2, 29.2 rāmam abhyāgamad bhītastad eva manasā smaran //
MBh, 12, 3, 4.1 tataḥ kadācid rāmastu carann āśramam antikāt /
MBh, 12, 3, 12.2 dadarśa rāmastaṃ cāpi kṛmiṃ sūkarasaṃnibham //
MBh, 12, 3, 14.1 sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat /
MBh, 12, 3, 16.1 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ /
MBh, 12, 3, 22.2 bhavitā bhārgave rāma iti mām abravīd bhṛguḥ //
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 3, 24.2 rāmaḥ karṇaṃ tu sakrodham idaṃ vacanam abravīt //
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 5, 11.1 brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ /
MBh, 12, 29, 46.1 rāmaṃ dāśarathiṃ caiva mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 48.2 nityaṃ subhikṣam evāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 49.2 na vyālajaṃ bhayaṃ cāsīd rāme rājyaṃ praśāsati //
MBh, 12, 29, 50.2 arogāḥ sarvasiddhārthāḥ prajā rāme praśāsati //
MBh, 12, 29, 51.2 dharmanityāḥ prajāścāsan rāme rājyaṃ praśāsati //
MBh, 12, 29, 52.2 sarvā droṇadughā gāvo rāme rājyaṃ praśāsati //
MBh, 12, 29, 54.2 daśa varṣasahasrāṇi rāmo rājyam akārayat //
MBh, 12, 38, 13.2 rāmād astrāṇi śakrācca prāptavān bharatarṣabha //
MBh, 12, 46, 14.2 na ca rāmeṇa nistīrṇastam asmi manasā gataḥ //
MBh, 12, 46, 17.1 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava /
MBh, 12, 48, 9.2 ihedānīṃ tato rāmaḥ karmaṇo virarāma ha //
MBh, 12, 48, 10.3 rāmeṇeti yad āttha tvam atra me saṃśayo mahān //
MBh, 12, 48, 11.1 kṣatrabījaṃ yadā dagdhaṃ rāmeṇa yadupuṃgava /
MBh, 12, 48, 12.1 mahātmanā bhagavatā rāmeṇa yadupuṃgava /
MBh, 12, 49, 1.2 śṛṇu kaunteya rāmasya mayā yāvat pariśrutam /
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 49, 37.2 dagdhaṃ tasmād raṇe rāmo bāhūṃste chetsyate 'rjuna //
MBh, 12, 49, 43.2 samitkuśārthaṃ rāmasya nirgatasya mahātmanaḥ //
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 49, 50.2 pratardanaprabhṛtayo rāma kiṃ kṣatriyā na te //
MBh, 12, 49, 51.1 mithyāpratijño rāma tvaṃ katthase janasaṃsadi /
MBh, 12, 49, 58.2 na te madviṣaye rāma vastavyam iha karhicit //
MBh, 12, 49, 76.2 madarthaṃ nihatā yuddhe rāmeṇākliṣṭakarmaṇā //
MBh, 12, 50, 1.2 tato rāmasya tat karma śrutvā rājā yudhiṣṭhiraḥ /
MBh, 12, 50, 2.1 aho rāmasya vārṣṇeya śakrasyeva mahātmanaḥ /
MBh, 12, 50, 3.2 guptā rāmabhayodvignāḥ kṣatriyāṇāṃ kulodvahāḥ //
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 117, 2.2 jāmadagnyasya rāmasya yad uktam ṛṣisattamaiḥ //
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 149, 62.2 jīvito dharmam āsādya rāmāt satyaparākramāt //
MBh, 12, 200, 3.2 śruto 'yam artho rāmasya jāmadagnyasya jalpataḥ /
MBh, 12, 281, 15.2 kakṣīvāñ jāmadagnyaśca rāmastāṇḍyastathāṃśumān //
MBh, 12, 326, 77.1 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ /
MBh, 12, 326, 78.2 rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ //
MBh, 12, 330, 37.1 rāmādeśitamārgeṇa matprasādānmahātmanā /
MBh, 12, 335, 71.2 pāñcālena kramaḥ prāpto rāmeṇa pathi deśite //
MBh, 12, 348, 15.2 tathā śakrapratispardhī hato rāmeṇa saṃyuge //
MBh, 12, 348, 16.1 antaḥpuragataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam /
MBh, 12, 348, 17.1 jāmadagnyena rāmeṇa sahasranayanopamaḥ /
MBh, 12, 353, 6.1 yadā ca mama rāmeṇa yuddham āsīt sudāruṇam /
MBh, 13, 6, 33.1 aśvatthāmā ca rāmaśca muniputrau dhanurdharau /
MBh, 13, 14, 25.2 tān abhyanujñāya tadātiduḥkhād gadaṃ tathaivātibalaṃ ca rāmam //
MBh, 13, 14, 137.1 paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā /
MBh, 13, 14, 138.2 jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā //
MBh, 13, 27, 8.2 jāmadagnyastathā rāmaḥ kāmyaścetyevamādayaḥ /
MBh, 13, 52, 2.2 rāmaṃ dharmabhṛtāṃ śreṣṭhaṃ tanme vyākhyātum arhasi //
MBh, 13, 52, 3.1 katham eṣa samutpanno rāmaḥ satyaparākramaḥ /
MBh, 13, 52, 5.2 rāmasya ca naravyāghra viśvāmitrasya caiva ha //
MBh, 13, 56, 11.2 brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati //
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 73, 11.3 indro daśarathāyāha rāmāyāha pitā tathā //
MBh, 13, 75, 26.2 tathā vīro dāśarathiśca rāmo ye cāpyanye viśrutāḥ kīrtimantaḥ //
MBh, 13, 83, 30.1 jāmadagnyena rāmeṇa tīvraroṣānvitena vai /
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 13, 85, 1.2 api cedaṃ purā rāma śrutaṃ me brahmadarśanam /
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 86, 33.1 evaṃ rāmāya kauravya vasiṣṭho 'kathayat purā /
MBh, 13, 86, 34.1 rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ /
MBh, 13, 116, 68.1 duḥṣantena karūṣeṇa rāmālarkanalaistathā /
MBh, 13, 151, 37.2 ṛcīkapautro rāmaśca ṛṣir auddālakistathā //
MBh, 13, 151, 44.1 rāmo rākṣasahā vīraḥ śaśabindur bhagīrathaḥ /
MBh, 13, 154, 21.1 jāmadagnyena rāmeṇa purā yo na parājitaḥ /
MBh, 14, 3, 9.2 bahukāmānnavittena rāmo dāśarathir yathā //
MBh, 14, 29, 8.2 sa tam āśramam āgamya rāmam evānvapadyata //
MBh, 14, 29, 9.1 sa rāmapratikūlāni cakāra saha bandhubhiḥ /
MBh, 14, 29, 9.2 āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ //
MBh, 14, 29, 10.1 tatastejaḥ prajajvāla rāmasyāmitatejasaḥ /
MBh, 14, 29, 11.2 cicheda sahasā rāmo bāhuśākham iva drumam //
MBh, 14, 29, 13.1 rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ /
MBh, 14, 29, 18.1 ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī /
MBh, 14, 29, 19.1 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi /
MBh, 14, 29, 19.1 rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 30, 30.1 iti tvam api jānīhi rāma mā kṣatriyāñ jahi /
MBh, 15, 21, 13.1 yā nāpaśyaccandramā naiva sūryo rāmāḥ kadācid api tasminnarendre /
MBh, 16, 1, 8.1 vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ /
MBh, 16, 2, 9.2 ucchettāraḥ kulaṃ kṛtsnam ṛte rāmajanārdanau //
MBh, 16, 3, 9.1 gurūṃścāpyavamanyanta na tu rāmajanārdanau /
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
MBh, 16, 4, 15.1 kṛṣṇasya saṃnidhau rāmaḥ sahitaḥ kṛtavarmaṇā /
MBh, 16, 4, 46.2 rāmasya padam anviccha tatra gacchāma yatra saḥ //
MBh, 16, 5, 1.2 tato yayur dārukaḥ keśavaśca babhruśca rāmasya padaṃ patantaḥ /
MBh, 16, 5, 1.3 athāpaśyan rāmam anantavīryaṃ vṛkṣe sthitaṃ cintayānaṃ vivikte //
MBh, 16, 5, 6.2 ihaiva tvaṃ māṃ pratīkṣasva rāma yāvat striyo jñātivaśāḥ karomi //
MBh, 16, 5, 7.3 rāmo vanānte pratipālayanmām āste 'dyāhaṃ tena samāgamiṣye //
MBh, 16, 5, 9.1 tapaścariṣyāmi nibodha tanme rāmeṇa sārdhaṃ vanam abhyupetya /
MBh, 16, 5, 11.2 tato gatvā keśavastaṃ dadarśa rāmaṃ vane sthitam ekaṃ vivikte //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 16, 7, 18.2 kālaṃ kartā sadya eva rāmeṇa saha dhīmatā //
MBh, 16, 8, 31.1 tataḥ śarīre rāmasya vāsudevasya cobhayoḥ /
MBh, 16, 9, 7.3 sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ //
MBh, 17, 1, 10.2 mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca //
Rāmāyaṇa
Rām, Bā, 1, 8.1 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ /
Rām, Bā, 1, 18.2 tam evaṃguṇasampannaṃ rāmaṃ satyaparākramam //
Rām, Bā, 1, 20.3 vivāsanaṃ ca rāmasya bharatasyābhiṣecanam //
Rām, Bā, 1, 21.2 vivāsayāmāsa sutaṃ rāmaṃ daśarathaḥ priyam //
Rām, Bā, 1, 24.2 sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā //
Rām, Bā, 1, 28.1 citrakūṭaṃ gate rāme putraśokāturas tadā /
Rām, Bā, 1, 29.3 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ //
Rām, Bā, 1, 31.1 sa kāmam anavāpyaiva rāmapādāv upaspṛśan /
Rām, Bā, 1, 31.2 nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā //
Rām, Bā, 1, 32.1 rāmas tu punar ālakṣya nāgarasya janasya ca /
Rām, Bā, 1, 35.1 vasatas tasya rāmasya vane vanacaraiḥ saha /
Rām, Bā, 1, 38.1 nijaghāna raṇe rāmas teṣāṃ caiva padānugān /
Rām, Bā, 1, 42.2 jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam //
Rām, Bā, 1, 47.1 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ /
Rām, Bā, 1, 48.2 sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ //
Rām, Bā, 1, 49.2 rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca /
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 1, 53.2 kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā //
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Bā, 1, 63.1 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam /
Rām, Bā, 1, 68.2 kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha //
Rām, Bā, 1, 70.2 rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān //
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 2, 30.2 rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama //
Rām, Bā, 2, 31.1 dharmātmano guṇavato loke rāmasya dhīmataḥ /
Rām, Bā, 2, 32.2 rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ //
Rām, Bā, 2, 34.2 kuru rāmakathāṃ puṇyāṃ ślokabaddhāṃ manoramām //
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 2, 41.1 udāravṛttārthapadair manoramais tadāsya rāmasya cakāra kīrtimān /
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 3, 5.1 rāmarāmavivādaṃ ca guṇān dāśarathes tathā /
Rām, Bā, 3, 5.1 rāmarāmavivādaṃ ca guṇān dāśarathes tathā /
Rām, Bā, 3, 5.2 tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām //
Rām, Bā, 3, 6.1 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam /
Rām, Bā, 3, 9.2 prasādanaṃ ca rāmasya pituś ca salilakriyām //
Rām, Bā, 3, 28.1 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam /
Rām, Bā, 3, 29.1 anāgataṃ ca yat kiṃcid rāmasya vasudhātale /
Rām, Bā, 4, 1.1 prāptarājyasya rāmasya vālmīkir bhagavān ṛṣiḥ /
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Bā, 4, 24.2 uvāca lakṣmaṇaṃ rāmaḥ śatrughnaṃ bharataṃ tathā //
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 16, 20.2 babhūva bhūr bhīmaśarīrarūpaiḥ samāvṛtā rāmasahāyahetoḥ //
Rām, Bā, 17, 6.1 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam /
Rām, Bā, 17, 11.2 jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam //
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 17, 16.1 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ /
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 18, 8.1 svaputraṃ rājaśārdūla rāmaṃ satyaparākramam /
Rām, Bā, 18, 11.1 na ca tau rāmam āsādya śaktau sthātuṃ kathaṃcana /
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Bā, 18, 14.1 ahaṃ vedmi mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 18, 16.2 vasiṣṭhapramukhāḥ sarve tato rāmaṃ visarjaya //
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 19, 2.1 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ /
Rām, Bā, 19, 4.2 yogyā rakṣogaṇair yoddhuṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 8.1 viprayukto hi rāmeṇa muhūrtam api notsahe /
Rām, Bā, 19, 8.2 jīvituṃ muniśārdūla na rāmaṃ netum arhasi //
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 19, 11.2 jyeṣṭhaṃ dharmapradhānaṃ ca na rāmaṃ netum arhasi //
Rām, Bā, 19, 13.1 kathaṃ ca pratikartavyaṃ teṣāṃ rāmeṇa rakṣasām /
Rām, Bā, 20, 8.2 iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya //
Rām, Bā, 20, 19.2 na rāmagamane rājan saṃśayaṃ gantum arhasi //
Rām, Bā, 21, 1.2 prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam //
Rām, Bā, 21, 4.2 viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam //
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 21, 9.2 rāmeti madhurāṃ vāṇīṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 21, 12.2 triṣu lokeṣu vā rāma na bhavet sadṛśas tava //
Rām, Bā, 21, 15.1 kṣutpipāse na te rāma bhaviṣyete narottama /
Rām, Bā, 21, 18.1 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 21, 18.3 vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ //
Rām, Bā, 22, 2.1 kausalyā suprajā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 22, 9.2 abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 22, 16.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 22, 18.2 rāmalakṣmaṇayoḥ paścād akurvann atithikriyām //
Rām, Bā, 23, 5.1 atha rāmaḥ sarinmadhye papraccha munipuṃgavam /
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 23, 9.2 vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru //
Rām, Bā, 23, 17.1 purā vṛtravadhe rāma malena samabhiplutam /
Rām, Bā, 23, 29.2 yakṣiṇyā ghorayā rāma utsāditam asahyayā //
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 24, 9.1 sunde tu nihate rāma agastyam ṛṣisattamam /
Rām, Bā, 24, 18.1 viṣṇunā ca purā rāma bhṛgupatnī dṛḍhavratā /
Rām, Bā, 25, 13.1 evaṃ bruvāṇe rāme tu tāṭakā krodhamūrchitā /
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Bā, 25, 21.2 mūrdhni rāmam upāghrāya idaṃ vacanam abravīt //
Rām, Bā, 25, 22.1 ihādya rajanīṃ rāma vasema śubhadarśana /
Rām, Bā, 26, 8.2 dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca //
Rām, Bā, 26, 21.2 dadau rāmāya suprīto mantragrāmam anuttamam //
Rām, Bā, 26, 23.1 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā /
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 27, 9.2 bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ //
Rām, Bā, 27, 11.1 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ /
Rām, Bā, 27, 13.1 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam /
Rām, Bā, 28, 2.1 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ /
Rām, Bā, 28, 14.1 adya gacchāmahe rāma siddhāśramam anuttamam /
Rām, Bā, 29, 7.2 saumitram abravīd rāmo yatto bhava samāhitaḥ //
Rām, Bā, 29, 8.1 rāmasyaivaṃ bruvāṇasya tvaritasya yuyutsayā /
Rām, Bā, 29, 12.2 lakṣmaṇaṃ tv abhisamprekṣya rāmo vacanam abravīt //
Rām, Bā, 29, 16.2 nirastaṃ dṛśya mārīcaṃ rāmo lakṣmaṇam abravīt //
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 30, 1.1 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣmaṇau /
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 30, 20.1 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca /
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 31, 5.1 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ /
Rām, Bā, 31, 6.1 eṣā vasumatī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Rām, Bā, 31, 8.2 pūrvābhicaritā rāma sukṣetrā sasyamālinī //
Rām, Bā, 33, 4.1 evam uktvā kuśo rāma kuśanābhaṃ mahīpatim /
Rām, Bā, 33, 12.1 ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ /
Rām, Bā, 33, 13.1 eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā /
Rām, Bā, 33, 20.1 rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ /
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 34, 5.1 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam /
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 34, 12.2 tasya kanyādvayaṃ rāma rūpeṇāpratimaṃ bhuvi //
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 35, 20.1 atha śailasutā rāma tridaśān idam abravīt /
Rām, Bā, 35, 26.1 eṣa te vistaro rāma śailaputryā niveditaḥ /
Rām, Bā, 36, 10.1 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam /
Rām, Bā, 36, 31.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 37, 3.1 vaidarbhaduhitā rāma keśinī nāma nāmataḥ /
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 39, 15.2 mānayanto hi te rāma jagmur bhittvā rasātalam //
Rām, Bā, 40, 16.2 pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam //
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Bā, 42, 1.2 kṛtvā vasumatīṃ rāma saṃvatsaram upāsata //
Rām, Bā, 42, 4.3 ākāśād apatad rāma śive śivaśirasy uta //
Rām, Bā, 42, 23.1 sarvāś cāpsaraso rāma bhagīratharathānugāḥ /
Rām, Bā, 43, 2.1 bhasmany athāplute rāma gaṅgāyāḥ salilena vai /
Rām, Bā, 43, 19.1 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 12.1 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ /
Rām, Bā, 44, 13.1 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām /
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 44, 16.1 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām /
Rām, Bā, 44, 22.1 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām /
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 45, 1.2 mārīcaṃ kāśyapaṃ rāma bhartāram idam abravīt //
Rām, Bā, 45, 17.2 garbhaṃ ca saptadhā rāma bibheda paramātmavān //
Rām, Bā, 45, 18.2 ruroda susvaraṃ rāma tato ditir abudhyata //
Rām, Bā, 46, 9.2 jagmatus tridivaṃ rāma kṛtārthāv iti naḥ śrutam //
Rām, Bā, 46, 13.1 viśālasya suto rāma hemacandro mahābalaḥ /
Rām, Bā, 46, 14.1 sucandratanayo rāma dhūmrāśva iti viśrutaḥ /
Rām, Bā, 46, 19.1 ihādya rajanīṃ rāma sukhaṃ vatsyāmahe vayam /
Rām, Bā, 47, 22.2 sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati //
Rām, Bā, 47, 30.1 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ /
Rām, Bā, 48, 16.2 trayāṇām api lokānāṃ yāvad rāmasya darśanam //
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 1.1 tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha /
Rām, Bā, 49, 2.1 rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ /
Rām, Bā, 49, 5.1 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 50, 2.2 rāmasaṃdarśanād eva paraṃ vismayam āgataḥ //
Rām, Bā, 50, 5.1 api rāme mahātejo mama mātā yaśasvinī /
Rām, Bā, 50, 6.1 api rāmāya kathitaṃ yathāvṛttaṃ purātanam /
Rām, Bā, 50, 7.2 mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ //
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.2 ihāgatena rāmeṇa prayatenābhivāditaḥ //
Rām, Bā, 50, 12.2 śatānando mahātejā rāmaṃ vacanam abravīt //
Rām, Bā, 50, 15.1 nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana /
Rām, Bā, 52, 5.2 viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam //
Rām, Bā, 53, 1.2 tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata //
Rām, Bā, 53, 2.1 nīyamānā tu śabalā rāma rājñā mahātmanā /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 57, 1.2 ṛṣiputraśataṃ rāma rājānam idam abravīt //
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Bā, 57, 12.2 caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ //
Rām, Bā, 60, 19.2 śunaḥśepaḥ svayaṃ rāma madhyamo vākyam abravīt //
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 26.2 phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam //
Rām, Bā, 62, 13.3 uttaraṃ parvataṃ rāma viśvāmitro jagāma ha //
Rām, Bā, 62, 15.2 uttare parvate rāma devatānām abhūd bhayam //
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 63, 15.2 indriyair ajitai rāma na lebhe śāntim ātmanaḥ //
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Bā, 64, 19.2 evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā //
Rām, Bā, 64, 20.1 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ /
Rām, Bā, 64, 21.1 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau /
Rām, Bā, 64, 24.2 śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā //
Rām, Bā, 64, 30.1 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ /
Rām, Bā, 65, 26.2 rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata //
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 1.2 dhanur darśaya rāmāya iti hovāca pārthivam //
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Bā, 66, 12.2 vatsa rāma dhanuḥ paśya iti rāghavam abravīt //
Rām, Bā, 66, 13.1 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ /
Rām, Bā, 66, 21.1 bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ /
Rām, Bā, 66, 22.2 sītā bhartāram āsādya rāmaṃ daśarathātmajam //
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Bā, 69, 30.3 tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau //
Rām, Bā, 69, 32.1 rāmalakṣmaṇayor arthe tvatsute varaye nṛpa /
Rām, Bā, 70, 20.1 sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca /
Rām, Bā, 70, 22.1 rāmalakṣmaṇayo rājan godānaṃ kārayasva ha /
Rām, Bā, 70, 23.3 rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam //
Rām, Bā, 71, 3.2 rāmalakṣmaṇayo rājan sītā cormilayā saha //
Rām, Bā, 72, 8.3 bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ //
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Bā, 73, 21.2 ṛṣayo rāma rāmeti madhurāṃ vācam abruvan //
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 73, 22.2 rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata //
Rām, Bā, 74, 1.1 rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam /
Rām, Bā, 74, 9.2 na caikasmin hate rāme sarve jīvāmahe vayam //
Rām, Bā, 74, 10.2 anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata //
Rām, Bā, 74, 21.1 idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam /
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Rām, Bā, 74, 27.1 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Bā, 75, 5.1 āropya sa dhanū rāmaḥ śaraṃ sajyaṃ cakāra ha /
Rām, Bā, 75, 5.2 jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ //
Rām, Bā, 75, 5.2 jāmadagnyaṃ tato rāmaṃ rāmaḥ kruddho 'bravīd vacaḥ //
Rām, Bā, 75, 6.2 tasmāc chakto na te rāma moktuṃ prāṇaharaṃ śaram //
Rām, Bā, 75, 7.1 imāṃ vā tvadgatiṃ rāma tapobalasamārjitān /
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Bā, 75, 11.1 jaḍīkṛte tadā loke rāme varadhanurdhare /
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Bā, 75, 12.2 rāmaṃ kamalapattrākṣaṃ mandaṃ mandam uvāca ha //
Rām, Bā, 75, 16.1 lokās tv apratimā rāma nirjitās tapasā mayā /
Rām, Bā, 75, 20.1 śaram apratimaṃ rāma moktum arhasi suvrata /
Rām, Bā, 75, 21.1 tathā bruvati rāme tu jāmadagnye pratāpavān /
Rām, Bā, 75, 21.2 rāmo dāśarathiḥ śrīmāṃś cikṣepa śaram uttamam //
Rām, Bā, 75, 22.2 surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham //
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Bā, 76, 2.1 abhivādya tato rāmo vasiṣṭhapramukhān ṛṣīn /
Rām, Bā, 76, 3.1 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī /
Rām, Bā, 76, 4.1 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam /
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Bā, 76, 13.1 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ /
Rām, Bā, 76, 14.1 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn /
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 1, 12.2 cakāra rāmo dharmātmā priyāṇi ca hitāni ca //
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 1, 26.2 guṇair viruruce rāmo dīptaḥ sūrya ivāṃśubhiḥ //
Rām, Ay, 2, 9.2 puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ //
Rām, Ay, 2, 15.2 sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam //
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 2, 20.1 rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ /
Rām, Ay, 2, 27.2 iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate //
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 2, 32.1 sarvān devān namasyanti rāmasyārthe yaśasvinaḥ /
Rām, Ay, 2, 33.1 rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam /
Rām, Ay, 3, 4.2 yauvarājyāya rāmasya sarvam evopakalpyatām //
Rām, Ay, 3, 6.2 rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti //
Rām, Ay, 3, 7.2 rāmaṃ tatrānayāṃcakre rathena rathināṃ varam //
Rām, Ay, 3, 12.1 candrakāntānanaṃ rāmam atīva priyadarśanam /
Rām, Ay, 3, 16.2 nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ //
Rām, Ay, 3, 18.2 dideśa rājā ruciraṃ rāmāya paramāsanam //
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 3, 29.1 tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ /
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 4, 3.2 sūtam ājñāpayāmāsa rāmaṃ punar ihānaya //
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 4, 5.1 dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ /
Rām, Ay, 4, 5.2 śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat //
Rām, Ay, 4, 6.1 praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt /
Rām, Ay, 4, 8.1 iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ /
Rām, Ay, 4, 9.1 taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ /
Rām, Ay, 4, 12.1 rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ /
Rām, Ay, 4, 17.1 api cādyāśubhān rāma svapnān paśyāmi dāruṇān /
Rām, Ay, 4, 18.1 avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ /
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 4, 31.2 sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam //
Rām, Ay, 4, 34.2 uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā //
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 4, 39.1 vatsa rāma ciraṃ jīva hatās te paripanthinaḥ /
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 4, 45.1 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca /
Rām, Ay, 5, 1.1 saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane /
Rām, Ay, 5, 3.2 svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam //
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 5, 5.1 tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ /
Rām, Ay, 5, 7.2 priyārhaṃ harṣayan rāmam ity uvāca purohitaḥ //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 5, 11.1 tato yathāvad rāmeṇa sa rājño gurur arcitaḥ /
Rām, Ay, 5, 11.2 abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt //
Rām, Ay, 5, 12.1 suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ /
Rām, Ay, 5, 13.1 hṛṣṭanārīnarayutaṃ rāmaveśma tadā babhau /
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 18.2 rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ raveḥ //
Rām, Ay, 6, 1.1 gate purohite rāmaḥ snāto niyatamānasaḥ /
Rām, Ay, 6, 10.1 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam /
Rām, Ay, 6, 15.1 rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ /
Rām, Ay, 6, 15.2 rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca //
Rām, Ay, 6, 16.2 rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ //
Rām, Ay, 6, 17.2 rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane //
Rām, Ay, 6, 19.2 ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam //
Rām, Ay, 6, 21.2 jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 6, 24.2 yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam //
Rām, Ay, 6, 26.1 te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam /
Rām, Ay, 6, 26.2 rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ //
Rām, Ay, 7, 5.1 rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
Rām, Ay, 7, 7.2 rājā daśaratho rāmam abhiṣecayitānagham //
Rām, Ay, 7, 16.2 rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati //
Rām, Ay, 7, 22.2 kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake //
Rām, Ay, 7, 25.2 rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi //
Rām, Ay, 7, 30.1 rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye /
Rām, Ay, 7, 30.2 tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati //
Rām, Ay, 8, 5.1 hṛṣṭāḥ khalu bhaviṣyanti rāmasya paramāḥ striyaḥ /
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 8, 7.2 rāmo rājñaḥ suto jyeṣṭho yauvarājyam ato 'rhati //
Rām, Ay, 8, 8.2 saṃtapyase kathaṃ kubje śrutvā rāmābhiṣecanam //
Rām, Ay, 8, 9.1 bharataś cāpi rāmasya dhruvaṃ varṣaśatāt param /
Rām, Ay, 8, 18.1 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
Rām, Ay, 8, 20.1 goptā hi rāmaṃ saumitrir lakṣmaṇaṃ cāpi rāghavaḥ /
Rām, Ay, 8, 21.1 tasmān na lakṣmaṇe rāmaḥ pāpaṃ kiṃcit kariṣyati /
Rām, Ay, 8, 21.2 rāmas tu bharate pāpaṃ kuryād iti na saṃśayaḥ //
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 8, 25.2 pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi //
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 9, 2.1 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham /
Rām, Ay, 9, 3.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 4.2 rāmārtham upahiṃsantī kaikeyīm idam abravīt //
Rām, Ay, 9, 7.2 bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana //
Rām, Ay, 9, 8.2 rāmārtham upahiṃsantī kubjā vacanam abravīt //
Rām, Ay, 9, 15.2 pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa //
Rām, Ay, 9, 23.1 rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca /
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 9, 25.1 yena kālena rāmaś ca vanāt pratyāgamiṣyati /
Rām, Ay, 9, 26.2 rāmābhiṣekasaṃkalpān nigṛhya vinivartaya //
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 10, 33.2 kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā //
Rām, Ay, 10, 36.1 jīvaloko yadā sarvo rāmasyeha guṇastavam /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 10, 38.2 apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 11, 5.1 mṛte mayi gate rāme vanaṃ manujapuṃgave /
Rām, Ay, 11, 5.2 hantānārye mamāmitre rāmaḥ pravrājito vanam //
Rām, Ay, 12, 13.2 ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi //
Rām, Ay, 12, 14.1 sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram /
Rām, Ay, 12, 16.2 jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam //
Rām, Ay, 12, 17.2 svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya //
Rām, Ay, 12, 21.1 sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram /
Rām, Ay, 12, 22.2 vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit //
Rām, Ay, 13, 3.2 abhiṣekāya rāmasya dvijendrair upakalpitam //
Rām, Ay, 13, 4.2 rāmaś ca samyagāstīrṇo bhāsvatā vyāghracarmaṇā //
Rām, Ay, 13, 8.2 sajjaṃ tiṣṭhati rāmasya vālavyajanam uttamam //
Rām, Ay, 13, 14.2 yauvarājyābhiṣekaś ca sajjo rāmasya dhīmataḥ //
Rām, Ay, 13, 23.2 sa sūtas tatra śuśrāva rāmādhikaraṇāḥ kathāḥ //
Rām, Ay, 13, 24.2 rāmaveśma sumantras tu śakraveśmasamaprabham //
Rām, Ay, 14, 4.1 te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ /
Rām, Ay, 14, 4.2 sahabhāryāya rāmāya kṣipram evācacakṣire //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 15, 1.1 sa rāmo ratham āsthāya samprahṛṣṭasuhṛjjanaḥ /
Rām, Ay, 15, 2.2 rājamārgaṃ yayau rāmo madhyenāgarudhūpitam //
Rām, Ay, 15, 6.2 tataḥ sukhataraṃ sarve rāme vatsyāma rājani //
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ay, 15, 8.2 yathābhiṣeko rāmasya rājyenāmitatejasaḥ //
Rām, Ay, 15, 9.2 ātmasaṃpūjanīḥ śṛṇvan yayau rāmo mahāpatham //
Rām, Ay, 16, 1.1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe /
Rām, Ay, 16, 3.1 rāmety uktvā ca vacanaṃ bāṣpaparyākulekṣaṇaḥ /
Rām, Ay, 16, 4.2 rāmo 'pi bhayam āpannaḥ padā spṛṣṭveva pannagam //
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 16, 10.2 kaikeyīm abhivādyaiva rāmo vacanam abravīt //
Rām, Ay, 16, 19.2 kariṣye pratijāne ca rāmo dvir nābhibhāṣate //
Rām, Ay, 16, 20.2 uvāca rāmaṃ kaikeyī vacanaṃ bhṛśadāruṇam //
Rām, Ay, 16, 27.2 śrutvā na vivyathe rāmaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 16, 38.1 sā hṛṣṭā tasya tadvākyaṃ śrutvā rāmasya kaikeyī /
Rām, Ay, 16, 40.2 rāma tasmād itaḥ śīghraṃ vanaṃ tvaṃ gantum arhasi //
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 44.1 rāmo 'py utthāpya rājānaṃ kaikeyyābhipracoditaḥ /
Rām, Ay, 16, 45.2 śrutvā gatavyatho rāmaḥ kaikeyīṃ vākyam abravīt //
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 16, 54.1 vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
Rām, Ay, 16, 55.1 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam /
Rām, Ay, 16, 57.1 ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā rāmaḥ pradakṣiṇam /
Rām, Ay, 16, 61.2 na caiva rāmo 'tra jagāma vikriyāṃ suhṛjjanasyātmavipattiśaṅkayā //
Rām, Ay, 17, 1.1 rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ /
Rām, Ay, 17, 4.1 praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ /
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 17, 8.1 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 17, 22.2 api putre vipaśyeyam iti rāmāsthitaṃ mayā //
Rām, Ay, 18, 1.1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
Rām, Ay, 18, 14.1 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate /
Rām, Ay, 18, 16.2 uvāca rāmaṃ kausalyā rudantī śokalālasā //
Rām, Ay, 18, 25.2 uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam //
Rām, Ay, 18, 29.1 jāmadagnyena rāmeṇa reṇukā jananī svayam /
Rām, Ay, 19, 2.1 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam /
Rām, Ay, 20, 1.1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ /
Rām, Ay, 20, 16.1 lokapālāḥ samastās te nādya rāmābhiṣecanam /
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 20, 34.1 anurūpāv imau bāhū rāma karma kariṣyataḥ /
Rām, Ay, 21, 7.2 śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 11.1 evam uktā tu rāmeṇa kausalyā śubhadarśanā /
Rām, Ay, 21, 11.2 tathety uvāca suprītā rāmam akliṣṭakāriṇam //
Rām, Ay, 21, 12.1 evam uktas tu vacanaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 21, 16.1 āsāṃ rāma sapatnīnāṃ vastuṃ madhye na me kṣamam /
Rām, Ay, 21, 17.1 tāṃ tathā rudatīṃ rāmo rudan vacanam abravīt /
Rām, Ay, 21, 24.1 evam uktā tu rāmeṇa bāṣpaparyākulekṣaṇā /
Rām, Ay, 21, 24.2 kausalyā putraśokārtā rāmaṃ vacanam abravīt /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 21, 25.2 uvāca rāmaṃ śubhalakṣaṇaṃ vaco babhūva ca svastyayanābhikāṅkṣiṇī //
Rām, Ay, 22, 1.2 cakāra mātā rāmasya maṅgalāni manasvinī //
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Rām, Ay, 22, 16.2 avadat putra siddhārtho gaccha rāma yathāsukham //
Rām, Ay, 23, 1.1 abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam /
Rām, Ay, 23, 5.1 praviveśātha rāmas tu svaveśma suvibhūṣitam /
Rām, Ay, 24, 11.1 tvaṃ hi kartuṃ vane śakto rāma samparipālanam /
Rām, Ay, 25, 15.1 vanaṃ tu netuṃ na kṛtā matis tadā babhūva rāmeṇa yadā mahātmanā /
Rām, Ay, 25, 15.2 na tasya sītā vacanaṃ cakāra tat tato 'bravīd rāmam idaṃ suduḥkhitā //
Rām, Ay, 26, 1.1 etat tu vacanaṃ śrutvā sītā rāmasya duḥkhitā /
Rām, Ay, 26, 3.2 tvadviyogena me rāma tyaktavyam iha jīvitam //
Rām, Ay, 26, 5.2 kāmam evaṃvidhaṃ rāma tvayā mama vidarśitam //
Rām, Ay, 27, 1.1 sāntvyamānā tu rāmeṇa maithilī janakātmajā /
Rām, Ay, 27, 3.2 rāma jāmātaraṃ prāpya striyaṃ puruṣavigraham //
Rām, Ay, 27, 4.2 tejo nāsti paraṃ rāme tapatīva divākare //
Rām, Ay, 27, 8.2 śailūṣa iva māṃ rāma parebhyo dātum icchasi //
Rām, Ay, 27, 17.2 iti jānan parāṃ prītiṃ gaccha rāma mayā saha //
Rām, Ay, 27, 24.2 uvāca vacanaṃ rāmaḥ pariviśvāsayaṃs tadā //
Rām, Ay, 28, 1.1 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ /
Rām, Ay, 28, 5.1 evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā /
Rām, Ay, 28, 5.2 pratyuvāca tadā rāmaṃ vākyajño vākyakovidam //
Rām, Ay, 28, 11.1 rāmas tv anena vākyena suprītaḥ pratyuvāca tam /
Rām, Ay, 28, 16.2 rāmāya darśayāmāsa saumitriḥ sarvam āyudham //
Rām, Ay, 28, 17.1 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
Rām, Ay, 29, 3.2 juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam //
Rām, Ay, 29, 6.2 suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ //
Rām, Ay, 29, 10.1 ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat /
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 29, 24.1 tam uvāca tato rāmaḥ parihāsasamanvitam /
Rām, Ay, 29, 26.1 uvāca ca tato rāmas taṃ gārgyam abhisāntvayan /
Rām, Ay, 30, 5.1 padātiṃ varjitacchattraṃ rāmaṃ dṛṣṭvā tadā janāḥ /
Rām, Ay, 30, 16.2 ekaduḥkhasukhā rāmam anugacchāma dhārmikam //
Rām, Ay, 30, 21.2 śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasam //
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 30, 23.1 tat pūrvam aikṣvākasuto mahātmā rāmo gamiṣyan vanam ārtarūpam /
Rām, Ay, 31, 1.1 sa rāmapreṣitaḥ kṣipraṃ saṃtāpakaluṣendriyaḥ /
Rām, Ay, 31, 2.2 rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat //
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 31, 12.1 sa sūto rāmam ādāya lakṣmaṇaṃ maithilīṃ tadā /
Rām, Ay, 31, 14.1 so 'bhidudrāva vegena rāmaṃ dṛṣṭvā viśāṃpatiḥ /
Rām, Ay, 31, 15.1 taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 31, 16.2 hā hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 31, 17.1 taṃ pariṣvajya bāhubhyāṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ay, 31, 18.1 atha rāmo muhūrtena labdhasaṃjñaṃ mahīpatim /
Rām, Ay, 31, 24.1 evam ukto nṛpatinā rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 31, 28.1 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
Rām, Ay, 32, 6.2 tau rāmam anugacchetāṃ vasantaṃ nirjane vane //
Rām, Ay, 32, 8.2 sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti //
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 32, 22.1 anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca /
Rām, Ay, 33, 1.1 mahāmātravacaḥ śrutvā rāmo daśarathaṃ tadā /
Rām, Ay, 33, 12.1 tasyās tat kṣipram āgamya rāmo dharmabhṛtāṃ varaḥ /
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ay, 33, 16.1 evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam /
Rām, Ay, 34, 1.1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 34, 8.2 rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha //
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 35, 1.1 atha rāmaś ca sītā ca lakṣmaṇaś ca kṛtāñjaliḥ /
Rām, Ay, 35, 5.2 rāme pramādaṃ mā kārṣīḥ putra bhrātari gacchati //
Rām, Ay, 35, 8.1 rāmaṃ daśarathaṃ viddhi māṃ viddhi janakātmajām /
Rām, Ay, 35, 10.2 kṣipraṃ tvāṃ prāpayiṣyāmi yatra māṃ rāma vakṣyasi //
Rām, Ay, 35, 17.2 rāmam evābhidudrāva gharmārtaḥ salilaṃ yathā //
Rām, Ay, 35, 19.2 mukhaṃ drakṣyāmi rāmasya durdarśaṃ no bhaviṣyati //
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ay, 35, 27.1 tato halahalāśabdo jajñe rāmasya pṛṣṭhataḥ /
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 29.1 anvīkṣamāṇo rāmas tu viṣaṇṇaṃ bhrāntacetasam /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Ay, 35, 35.1 rāmasya sa vacaḥ kurvann anujñāpya ca taṃ janam /
Rām, Ay, 35, 36.1 nyavartata jano rājño rāmaṃ kṛtvā pradakṣiṇam /
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 36, 15.2 sarve sarvaṃ parityajya rāmam evānvacintayan //
Rām, Ay, 36, 16.1 ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ /
Rām, Ay, 37, 3.1 na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ /
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 37, 21.1 tām avekṣya purīṃ sarvāṃ rāmam evānucintayan /
Rām, Ay, 37, 22.2 rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca //
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 37, 26.2 pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam //
Rām, Ay, 37, 27.2 rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate //
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 38, 3.1 vivāsya rāmaṃ subhagā labdhakāmā samāhitā /
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Rām, Ay, 38, 5.1 pātayitvā tu kaikeyyā rāmaṃ sthānād yatheṣṭataḥ /
Rām, Ay, 39, 4.2 rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadācana //
Rām, Ay, 39, 8.1 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam /
Rām, Ay, 39, 12.2 kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate //
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 40, 1.1 anuraktā mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Ay, 40, 2.2 naiva te saṃnyavartanta rāmasyānugatā ratham //
Rām, Ay, 40, 5.2 uvāca rāmaḥ snehena tāḥ prajāḥ svāḥ prajā iva //
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 40, 12.1 bāṣpeṇa pihitaṃ dīnaṃ rāmaḥ saumitriṇā saha /
Rām, Ay, 40, 14.1 vahanto javanā rāmaṃ bho bho jātyās turaṃgamāḥ /
Rām, Ay, 40, 15.2 avekṣya sahasā rāmo rathād avatatāra ha //
Rām, Ay, 40, 16.2 saṃnikṛṣṭapadanyāso rāmo vanaparāyaṇaḥ //
Rām, Ay, 40, 17.1 dvijātīṃs tu padātīṃs tān rāmaś cāritravatsalaḥ /
Rām, Ay, 40, 18.1 gacchantam eva taṃ dṛṣṭvā rāmaṃ saṃbhrāntamānasāḥ /
Rām, Ay, 40, 18.2 ūcuḥ paramasaṃtaptā rāmaṃ vākyam idaṃ dvijāḥ //
Rām, Ay, 41, 11.2 rāmasya śayanaṃ cakre sūtaḥ saumitriṇā saha //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 41, 13.2 kathayāmāsa sūtāya rāmasya vividhān guṇān //
Rām, Ay, 41, 14.2 sūtasya tamasātīre rāmasya bruvato guṇān //
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 41, 16.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ puṇyalakṣaṇam //
Rām, Ay, 41, 22.1 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
Rām, Ay, 41, 23.2 yojayitvātha rāmāya prāñjaliḥ pratyavedayat //
Rām, Ay, 41, 24.1 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
Rām, Ay, 41, 26.1 rāmasya vacanaṃ śrutvā tathā cakre sa sārathiḥ /
Rām, Ay, 41, 26.2 pratyāgamya ca rāmasya syandanaṃ pratyavedayat //
Rām, Ay, 41, 30.2 ālokam api rāmasya na paśyanti sma duḥkhitāḥ //
Rām, Ay, 42, 1.1 anugamya nivṛttānāṃ rāmaṃ nagaravāsinām /
Rām, Ay, 42, 7.2 yo 'nugacchati kākutsthaṃ rāmaṃ paricaran vane //
Rām, Ay, 42, 10.1 kānanaṃ vāpi śailaṃ vā yaṃ rāmo 'bhigamiṣyati /
Rām, Ay, 42, 11.3 darśayiṣyanty anukrośād girayo rāmam āgatam //
Rām, Ay, 42, 13.1 yatra rāmo bhayaṃ nātra nāsti tatra parābhavaḥ /
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 43, 11.2 sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat //
Rām, Ay, 44, 7.1 rāmo 'bhiyāya taṃ ramyaṃ vṛkṣam ikṣvākunandanaḥ /
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 44, 10.1 sa śrutvā puruṣavyāghraṃ rāmaṃ viṣayam āgatam /
Rām, Ay, 44, 11.2 saha saumitriṇā rāmaḥ samāgacchad guhena saḥ //
Rām, Ay, 44, 12.2 yathāyodhyā tathedaṃ te rāma kiṃ karavāṇi te //
Rām, Ay, 44, 26.2 anvajāgrat tato rāmam apramatto dhanurdharaḥ //
Rām, Ay, 45, 4.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 45, 6.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 45, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 46, 1.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam //
Rām, Ay, 46, 4.1 vijñāya rāmasya vacaḥ saumitrir mitranandanaḥ /
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 46, 12.1 vayaṃ khalu hatā rāma ye tayāpy upavañcitāḥ /
Rām, Ay, 46, 13.2 dṛṣṭvā dūragataṃ rāmaṃ duḥkhārto rurude ciram //
Rām, Ay, 46, 14.2 rāmas tu madhuraṃ vākyaṃ punaḥ punar uvāca tam //
Rām, Ay, 46, 29.1 nivartyamāno rāmeṇa sumantraḥ śokakarśitaḥ /
Rām, Ay, 46, 32.1 sarāmam api tāvan me rathaṃ dṛṣṭvā tadā janaḥ /
Rām, Ay, 46, 32.2 vinā rāmaṃ rathaṃ dṛṣṭvā vidīryetāpi sā purī //
Rām, Ay, 46, 49.2 rāmo bhṛtyānukampī tu sumantram idam abravīt //
Rām, Ay, 46, 51.2 kaikeyī pratyayaṃ gacched iti rāmo vanaṃ gataḥ //
Rām, Ay, 46, 55.2 guhaṃ vacanam aklībaṃ rāmo hetumad abravīt /
Rām, Ay, 46, 56.2 lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ //
Rām, Ay, 46, 57.2 aśobhetām ṛṣisamau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 46, 58.2 vratam ādiṣṭavān rāmaḥ sahāyaṃ guham abravīt //
Rām, Ay, 46, 65.2 āsthāya nāvaṃ rāmas tu codayāmāsa nāvikān //
Rām, Ay, 46, 78.1 gataṃ tu gaṅgāparapāram āśu rāmaṃ sumantraḥ pratataṃ nirīkṣya /
Rām, Ay, 47, 1.2 rāmo ramayatāṃ śreṣṭha iti hovāca lakṣmaṇam //
Rām, Ay, 47, 5.2 imāḥ saumitraye rāmo vyājahāra kathāḥ śubhāḥ //
Rām, Ay, 47, 27.2 aśrupūrṇamukho rāmo niśi tūṣṇīm upāviśat //
Rām, Ay, 47, 28.1 vilapyoparataṃ rāmaṃ gatārciṣam ivānalam /
Rām, Ay, 47, 29.1 dhruvam adya purī rāma ayodhyāyudhināṃ vara /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 48, 4.2 nivṛttamātre divase rāmaḥ saumitrim abravīt //
Rām, Ay, 48, 9.1 rāmas tv āśramam āsādya trāsayan mṛgapakṣiṇaḥ /
Rām, Ay, 48, 11.2 rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat //
Rām, Ay, 48, 12.2 putrau daśarathasyāvāṃ bhagavan rāmalakṣmaṇau //
Rām, Ay, 48, 17.2 rāmam āgatam abhyarcya svāgatenāha taṃ muniḥ //
Rām, Ay, 48, 21.2 pratyuvāca śubhaṃ vākyaṃ rāmaḥ sarvahite rataḥ //
Rām, Ay, 48, 29.2 iha vā vanavāsāya vasa rāma mayā saha //
Rām, Ay, 48, 30.1 sa rāmaṃ sarvakāmais taṃ bharadvājaḥ priyātithim /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 49, 5.2 palāśabadarīmiśraṃ rāma vaṃśaiś ca yāmunaiḥ //
Rām, Ay, 49, 7.1 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 49, 14.1 krośamātraṃ tato gatvā bhrātarau rāmalakṣmaṇau /
Rām, Ay, 50, 5.1 tataḥ samprasthitaḥ kāle rāmaḥ saumitriṇā saha /
Rām, Ay, 50, 19.1 rāmaḥ snātvā tu niyato guṇavāñ japyakovidaḥ /
Rām, Ay, 50, 19.2 pāpasaṃśamanaṃ rāmaś cakāra balim uttamam //
Rām, Ay, 51, 1.2 rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ //
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 51, 7.2 kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ //
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 51, 11.2 na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā //
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 51, 13.2 rāmaśokābhitaptānāṃ śuśrāva paridevanam //
Rām, Ay, 51, 16.2 rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam //
Rām, Ay, 51, 17.1 saha rāmeṇa niryāto vinā rāmam ihāgataḥ /
Rām, Ay, 51, 17.1 saha rāmeṇa niryāto vinā rāmam ihāgataḥ /
Rām, Ay, 51, 21.2 sumantro rāmavacanaṃ yathoktaṃ pratyavedayat //
Rām, Ay, 51, 22.2 mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ //
Rām, Ay, 51, 27.1 deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim /
Rām, Ay, 52, 1.2 athājuhāva taṃ sūtaṃ rāmavṛttāntakāraṇāt //
Rām, Ay, 52, 5.2 sa vatsyati kathaṃ rāmo vijanaṃ vanam āśritaḥ //
Rām, Ay, 52, 9.1 kim uvāca vaco rāmaḥ kim uvāca ca lakṣmaṇaḥ /
Rām, Ay, 52, 9.3 āsitaṃ śayitaṃ bhuktaṃ sūta rāmasya kīrtaya //
Rām, Ay, 52, 17.2 rāmo rājīvatāmrākṣo bhṛśam aśrūṇy avartayat //
Rām, Ay, 52, 19.1 yadi pravrājito rāmo lobhakāraṇakāritam /
Rām, Ay, 52, 19.3 rāmasya tu parityāge na hetum upalakṣaye //
Rām, Ay, 52, 26.1 tathaiva rāmo 'śrumukhaḥ kṛtāñjaliḥ sthito 'bhaval lakṣmaṇabāhupālitaḥ /
Rām, Ay, 53, 1.2 uṣṇam aśru vimuñcanto rāme samprasthite vanam //
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 5.2 rāmaśokābhibhūtaṃ tan niṣkūjam abhavad vanam //
Rām, Ay, 53, 8.2 narā rāmam apaśyanto niḥśvasanti muhur muhuḥ //
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Ay, 53, 13.1 nirānandā mahārāja rāmapravrājanāturā /
Rām, Ay, 53, 18.2 tvaṃ prāpayāśu māṃ rāmaṃ prāṇāḥ saṃtvarayanti mām //
Rām, Ay, 53, 19.2 na śakṣyāmi vinā rāmaṃ muhūrtam api jīvitum //
Rām, Ay, 53, 20.2 mām eva ratham āropya śīghraṃ rāmāya darśaya //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā hā vaidehi tapasvini /
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 6.1 lakṣmaṇaś cāpi rāmasya pādau paricaran vane /
Rām, Ay, 54, 7.2 visrambhaṃ labhate 'bhītā rāme saṃnyastamānasā //
Rām, Ay, 54, 10.2 rāmā rāme hy adhīnātmā vijane 'pi vane satī //
Rām, Ay, 54, 11.2 ayodhyāpi bhavet tasyā rāmahīnā tathā vanam //
Rām, Ay, 54, 17.2 nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā //
Rām, Ay, 55, 1.1 vanaṃ gate dharmapare rāme ramayatāṃ vare /
Rām, Ay, 55, 8.2 kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam //
Rām, Ay, 55, 14.2 nābhimantum alaṃ rāmo naṣṭasomam ivādhvaram //
Rām, Ay, 55, 19.1 tatra tvaṃ caiva me nāsti rāmaś ca vanam āśritaḥ /
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 56, 3.1 amanās tena śokena rāmaśokena ca prabhuḥ /
Rām, Ay, 56, 14.1 vanavāsāya rāmasya pañcarātro 'dya gaṇyate /
Rām, Ay, 57, 2.1 rāmalakṣmaṇayoś caiva vivāsād vāsavopamam /
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ay, 58, 48.1 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 58, 51.2 mukhaṃ drakṣyanti rāmasya varṣe pañcadaśe punaḥ //
Rām, Ay, 58, 52.2 dhanyā drakṣyanti rāmasya tārādhipanibhaṃ mukham //
Rām, Ay, 58, 54.2 drakṣyanti sukhino rāmaṃ śukraṃ mārgagataṃ yathā //
Rām, Ay, 60, 4.1 vihāya māṃ gato rāmo bhartā ca svargato mama /
Rām, Ay, 60, 7.1 aniyoge niyuktena rājñā rāmaṃ vivāsitam /
Rām, Ay, 60, 8.1 rāmaḥ kamalapattrākṣo jīvanāśam ito gataḥ /
Rām, Ay, 61, 5.1 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 61, 5.2 lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha //
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 63, 15.2 ahaṃ rāmo 'thavā rājā lakṣmaṇo vā mariṣyati //
Rām, Ay, 64, 6.2 kaccic cārogatā rāme lakṣmaṇe vā mahātmani //
Rām, Ay, 64, 7.2 arogā cāpi kausalyā mātā rāmasya dhīmataḥ //
Rām, Ay, 64, 16.2 tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 66, 21.1 abhiṣekṣyati rāmaṃ tu rājā yajñaṃ nu yakṣyati /
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 66, 26.2 tasya māṃ śīghram ākhyāhi rāmasyākliṣṭakarmaṇaḥ //
Rām, Ay, 66, 29.2 rāmeti rājā vilapan hā sīte lakṣmaṇeti ca /
Rām, Ay, 66, 31.1 siddhārthās tu narā rāmam āgataṃ sītayā saha /
Rām, Ay, 66, 37.1 kaccin na brāhmaṇadhanaṃ hṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.1 na brāhmaṇadhanaṃ kiṃciddhṛtaṃ rāmeṇa kasyacit /
Rām, Ay, 66, 40.3 na rāmaḥ paradārāṃś ca cakṣurbhyām api paśyati //
Rām, Ay, 66, 41.1 mayā tu putra śrutvaiva rāmasyaivābhiṣecanam /
Rām, Ay, 66, 41.2 yācitas te pitā rājyaṃ rāmasya ca vivāsanam //
Rām, Ay, 66, 42.2 rāmaś ca sahasaumitriḥ preṣitaḥ saha sītayā //
Rām, Ay, 67, 3.2 rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam //
Rām, Ay, 67, 11.1 ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau /
Rām, Ay, 68, 3.1 kiṃ nu te 'dūṣayad rājā rāmo vā bhṛśadhārmikaḥ /
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 68, 13.2 jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam //
Rām, Ay, 68, 24.2 kiṃ punar yā vinā rāmaṃ kausalyā vartayiṣyati //
Rām, Ay, 69, 4.1 sa tu rāmānujaś cāpi śatrughnasahitas tadā /
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 70, 7.2 hīnaṃ puruṣasiṃhena rāmeṇākliṣṭakarmaṇā //
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 71, 17.1 pitari svargam āpanne rāme cāraṇyam āśrite /
Rām, Ay, 72, 2.2 sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam //
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Rām, Ay, 73, 2.2 rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 73, 8.1 rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ /
Rām, Ay, 73, 10.2 puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati //
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 73, 14.1 evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam /
Rām, Ay, 76, 5.1 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran /
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 11.2 rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi //
Rām, Ay, 76, 15.1 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ /
Rām, Ay, 76, 16.2 harṣān mumucur aśrūṇi rāme nihitacetasaḥ //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 77, 6.2 rāmānayanasaṃhṛṣṭā yayur yānena bhāsvatā //
Rām, Ay, 77, 7.1 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam /
Rām, Ay, 77, 8.2 kadā drakṣyāmahe rāmaṃ jagataḥ śokanāśanam //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 77, 23.2 uvāsa rāmasya tadā mahātmano vicintayāno bharato nivartanam //
Rām, Ay, 78, 4.1 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam /
Rām, Ay, 78, 5.1 bhartā caiva sakhā caiva rāmo dāśarathir mama /
Rām, Ay, 78, 8.1 yadā tuṣṭas tu bharato rāmasyeha bhaviṣyati /
Rām, Ay, 78, 12.2 asaṃśayaṃ vijānīte yatra tau rāmalakṣmaṇau //
Rām, Ay, 79, 7.1 kaccin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ /
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 79, 16.1 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ /
Rām, Ay, 80, 5.1 na hi rāmāt priyataro mamāsti bhuvi kaścana /
Rām, Ay, 80, 7.1 so 'haṃ priyasakhaṃ rāmaṃ śayānaṃ saha sītayā /
Rām, Ay, 80, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 81, 9.1 tvāṃ dṛṣṭvā putra jīvāmi rāme sabhrātṛke gate /
Rām, Ay, 81, 13.2 yadvidhaṃ pratipede ca rāme priyahite 'tithau //
Rām, Ay, 81, 14.2 rāmāyābhyavahārārthaṃ bahu copahṛtaṃ mayā //
Rām, Ay, 81, 15.1 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
Rām, Ay, 81, 20.1 tasmin samāviśad rāmaḥ svāstare saha sītayā /
Rām, Ay, 81, 21.2 yasmin rāmaś ca sītā ca rātriṃ tāṃ śayitāv ubhau //
Rām, Ay, 82, 1.2 iṅgudīmūlam āgamya rāmaśayyām avekṣya tām //
Rām, Ay, 82, 3.2 jāto daśarathenorvyāṃ na rāmaḥ svaptum arhati //
Rām, Ay, 82, 10.2 yatra dāśarathī rāmo bhūmāv evaṃ śayīta saḥ //
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 83, 6.2 rāmasyānuvaśo vākyaṃ bharato 'pīdam abravīt //
Rām, Ay, 84, 18.2 śaṃsa me bhagavan rāmaḥ kva samprati mahīpatiḥ //
Rām, Ay, 85, 36.1 āsanaṃ pūjayāmāsa rāmāyābhipraṇamya ca /
Rām, Ay, 85, 55.2 kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham //
Rām, Ay, 86, 21.2 kausalyā suṣuve rāmaṃ dhātāram aditir yathā //
Rām, Ay, 86, 28.2 rāmapravrājanaṃ hy etat sukhodarkaṃ bhaviṣyati //
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 87, 20.2 yathā tau puruṣavyāghrau dṛśyete rāmalakṣmaṇau //
Rām, Ay, 87, 23.2 anye rāmopamāḥ santi vyaktam atra tapasvinaḥ //
Rām, Ay, 87, 27.2 babhūva hṛṣṭā nacireṇa jānatī priyasya rāmasya samāgamaṃ tadā //
Rām, Ay, 89, 2.2 videharājasya sutāṃ rāmo rājīvalocanaḥ //
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ay, 90, 4.2 uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasam //
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ay, 90, 11.1 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha /
Rām, Ay, 90, 12.1 evam uktas tu rāmeṇa lakṣmaṇo vākyam abravīt /
Rām, Ay, 91, 1.2 rāmas tu parisāntvyātha vacanaṃ cedam abravīt //
Rām, Ay, 91, 14.2 lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ //
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
Rām, Ay, 92, 10.2 yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ay, 92, 13.2 rāmāśramagatasyāgner dadarśa dhvajam ucchritam //
Rām, Ay, 92, 14.2 atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ //
Rām, Ay, 92, 15.1 sa citrakūṭe tu girau niśāmya rāmāśramaṃ puṇyajanopapannam /
Rām, Ay, 93, 3.2 rāmadarśanajas tarṣo bharatasyeva tasya ca //
Rām, Ay, 93, 16.2 rāmasya nipatiṣyāmi sītāyāś ca punaḥ punaḥ //
Rām, Ay, 93, 23.2 dadarśa bharatas tatra puṇyāṃ rāmaniveśane //
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 93, 25.2 dadarśa rāmam āsīnam abhitaḥ pāvakopamam //
Rām, Ay, 93, 35.1 mannimittam idaṃ duḥkhaṃ prāpto rāmaḥ sukhocitaḥ /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 93, 39.1 śatrughnaś cāpi rāmasya vavande caraṇau rudan /
Rām, Ay, 93, 39.2 tāv ubhau sa samāliṅgya rāmo 'py aśrūṇy avartayat //
Rām, Ay, 94, 1.1 āghrāya rāmas taṃ mūrdhni pariṣvajya ca rāghavaḥ /
Rām, Ay, 95, 1.1 rāmasya vacanaṃ śrutvā bharataḥ pratyuvāca ha /
Rām, Ay, 95, 9.2 pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
Rām, Ay, 95, 10.1 tathā hi patitaṃ rāmaṃ jagatyāṃ jagatīpatim /
Rām, Ay, 95, 20.1 sāntvayitvā tu tāṃ rāmo rudantīṃ janakātmajām /
Rām, Ay, 95, 23.2 mṛdur dāntaś ca śāntaś ca rāme ca dṛḍhabhaktimān //
Rām, Ay, 95, 30.2 nyasya rāmaḥ suduḥkhārto rudan vacanam abravīt //
Rām, Ay, 95, 35.2 abruvaṃś cāpi rāmeṇa bharataḥ saṃgato dhruvam /
Rām, Ay, 95, 38.1 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā /
Rām, Ay, 96, 1.2 abhicakrāma taṃ deśaṃ rāmadarśanatarṣitaḥ //
Rām, Ay, 96, 2.2 dadṛśus tatra tat tīrthaṃ rāmalakṣmaṇasevitam //
Rām, Ay, 96, 7.1 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā /
Rām, Ay, 96, 11.2 yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān //
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 96, 14.1 sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
Rām, Ay, 96, 15.1 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
Rām, Ay, 96, 16.2 pramamārjū rajaḥ pṛṣṭhād rāmasyāyatalocanāḥ //
Rām, Ay, 96, 17.2 abhyavādayatāsaktaṃ śanai rāmād anantaram //
Rām, Ay, 96, 18.1 yathā rāme tathā tasmin sarvā vavṛtire striyaḥ /
Rām, Ay, 96, 21.2 rāmapatnī kathaṃ duḥkhaṃ samprāptā nirjane vane //
Rām, Ay, 97, 1.1 taṃ tu rāmaḥ samāśvāsya bhrātaraṃ guruvatsalam /
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 97, 15.2 bhrātaraṃ bharataṃ rāmaḥ pariṣvajyedam abravīt //
Rām, Ay, 98, 2.2 mandākinyāṃ hutaṃ japyaṃ kṛtvā rāmam upāgaman //
Rām, Ay, 98, 3.2 bharatas tu suhṛnmadhye rāmaṃ vacanam abravīt //
Rām, Ay, 98, 7.2 rāma tena tu durjīvaṃ yaḥ parān upajīvati //
Rām, Ay, 98, 13.2 bharatasya vacaḥ śrutvā rāmaṃ pratyanuyācataḥ //
Rām, Ay, 98, 14.2 rāmaḥ kṛtātmā bharataṃ samāśvāsayad ātmavān //
Rām, Ay, 98, 40.1 evam uktvā tu virate rāme vacanam arthavat /
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 98, 71.2 tathā bruvāṇaṃ bharataṃ pratuṣṭuvuḥ praṇamya rāmaṃ ca yayācire saha //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 101, 1.1 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ /
Rām, Ay, 102, 1.1 kruddham ājñāya rāmaṃ tu vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 102, 29.1 tasya jyeṣṭho 'si dāyādo rāma ity abhiviśrutaḥ /
Rām, Ay, 103, 1.1 vasiṣṭhas tu tadā rāmam uktvā rājapurohitaḥ /
Rām, Ay, 103, 12.1 evam uktas tu rāmeṇa bharataḥ pratyanantaram /
Rām, Ay, 103, 15.1 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
Rām, Ay, 103, 16.1 tam uvāca mahātejā rāmo rājarṣisattamāḥ /
Rām, Ay, 103, 22.1 teṣām ājñāya vacanaṃ rāmo vacanam abravīt /
Rām, Ay, 103, 27.2 uvāca rāmaḥ samprekṣya paurajānapadaṃ janam //
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 104, 6.1 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
Rām, Ay, 104, 8.2 rāmaḥ saṃhṛṣṭavadanas tān ṛṣīn abhyapūjayat //
Rām, Ay, 104, 14.2 bhṛśaṃ samprārthayāmāsa rāmam evaṃ priyaṃvadaḥ //
Rām, Ay, 104, 15.1 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt /
Rām, Ay, 104, 25.2 sa tv eva mātṝn abhivādya sarvā rudan kuṭīṃ svāṃ praviveśa rāmaḥ //
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ay, 105, 14.1 nivṛtto 'ham anujñāto rāmeṇa sumahātmanā /
Rām, Ay, 106, 22.3 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite //
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 107, 15.2 caraṇau tau tu rāmasya drakṣyāmi sahapādukau //
Rām, Ay, 107, 21.1 rāmāgamanam ākāṅkṣan bharato bhrātṛvatsalaḥ /
Rām, Ay, 108, 1.1 pratiprayāte bharate vasan rāmas tapovane /
Rām, Ay, 108, 2.2 rāmam āśritya niratās tān alakṣayad utsukān //
Rām, Ay, 108, 3.1 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ /
Rām, Ay, 108, 4.1 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ /
Rām, Ay, 108, 8.2 vepamāna ivovāca rāmaṃ bhūtadayāparam //
Rām, Ay, 108, 19.1 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu /
Rām, Ay, 108, 23.1 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam /
Rām, Ay, 108, 25.1 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād deśāt tasmāt kulapatim abhivādyarṣim /
Rām, Ay, 109, 9.1 rāmāya cācacakṣe tāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 22.2 avaruddhaṃ vane rāmaṃ diṣṭyā tvam anugacchasi //
Rām, Ay, 110, 5.1 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
Rām, Ay, 110, 44.1 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ /
Rām, Ay, 110, 45.1 provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau /
Rām, Ay, 110, 48.1 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā /
Rām, Ay, 110, 50.2 mama pitrā ahaṃ dattā rāmāya viditātmane //
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ay, 111, 12.2 praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau //
Rām, Ay, 111, 14.1 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 1, 1.2 dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam //
Rām, Ār, 1, 10.1 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
Rām, Ār, 1, 12.2 dadṛśur vismitākārā rāmasya vanavāsinaḥ //
Rām, Ār, 1, 13.1 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva /
Rām, Ār, 1, 15.1 tato rāmasya satkṛtya vidhinā pāvakopamāḥ /
Rām, Ār, 1, 22.1 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ār, 2, 3.2 lakṣmaṇānugato rāmo vanamadhyaṃ dadarśa ha //
Rām, Ār, 2, 8.2 sa rāmaṃ lakṣmaṇaṃ caiva sītāṃ dṛṣṭvā ca maithilīm //
Rām, Ār, 3, 2.1 tam uvāca tato rāmo rākṣasaṃ jvalitānanam /
Rām, Ār, 3, 4.1 tam uvāca virādhas tu rāmaṃ satyaparākramam /
Rām, Ār, 3, 8.1 taṃ rāmaḥ pratyuvācedaṃ kopasaṃraktalocanaḥ /
Rām, Ār, 3, 10.1 tataḥ sajyaṃ dhanuḥ kṛtvā rāmaḥ suniśitāñśarān /
Rām, Ār, 3, 14.2 dvābhyāṃ śarābhyāṃ cicheda rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ār, 3, 15.2 rāmas tu dakṣiṇaṃ bāhuṃ tarasā tasya rakṣasaḥ //
Rām, Ār, 3, 17.1 kausalyā suprajās tāta rāmas tvaṃ vidito mayā /
Rām, Ār, 3, 19.2 yadā dāśarathī rāmas tvāṃ vadhiṣyati saṃyuge //
Rām, Ār, 3, 23.2 avaṭe cāpi māṃ rāma nikṣipya kuśalī vraja //
Rām, Ār, 4, 1.3 abravīl lakṣmaṇaṃ rāmo bhrātaraṃ dīptatejasam //
Rām, Ār, 4, 11.1 dṛṣṭvā śatakratuṃ tatra rāmo lakṣmaṇam abravīt /
Rām, Ār, 4, 17.1 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ /
Rām, Ār, 4, 18.1 ihopayāty asau rāmo yāvan māṃ nābhibhāṣate /
Rām, Ār, 4, 22.1 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ /
Rām, Ār, 4, 24.1 mām eṣa varado rāma brahmalokaṃ ninīṣati /
Rām, Ār, 5, 1.2 abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam //
Rām, Ār, 5, 5.3 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ //
Rām, Ār, 5, 6.1 abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 5, 12.1 prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm /
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 5, 18.2 paripālaya no rāma vadhyamānān niśācaraiḥ //
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 6, 5.2 rāmaḥ sutīkṣṇaṃ vidhivat tapovṛddham abhāṣata //
Rām, Ār, 6, 6.1 rāmo 'ham asmi bhagavan bhavantaṃ draṣṭum āgataḥ /
Rām, Ār, 6, 7.1 sa nirīkṣya tato vīraṃ rāmaṃ dharmabhṛtāṃ varam /
Rām, Ār, 6, 8.1 svāgataṃ khalu te vīra rāma dharmabhṛtāṃ vara /
Rām, Ār, 6, 12.2 pratyuvācātmavān rāmo brahmāṇam iva vāsavaḥ //
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 16.1 ayam evāśramo rāma guṇavān ramyatām iha /
Rām, Ār, 6, 21.1 tam evam uktvā varadaṃ rāmaḥ saṃdhyām upāgamat /
Rām, Ār, 7, 1.1 rāmas tu sahasaumitriḥ sutīkṣṇenābhipūjitaḥ /
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 7, 11.1 ariṣṭaṃ gaccha panthānaṃ rāma saumitriṇā saha /
Rām, Ār, 7, 19.2 niṣkrāntāv āśramād gantum ubhau tau rāmalakṣmaṇau //
Rām, Ār, 9, 1.2 śrutvā dharme sthito rāmaḥ pratyuvācātha maithilīm //
Rām, Ār, 9, 10.3 arditāḥ sma bhṛśaṃ rāma bhavān nas trātum arhati //
Rām, Ār, 9, 21.2 rāmo dhanuṣmān saha lakṣmaṇena jagāma ramyāṇi tapovanāni //
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 10, 8.1 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 10, 11.2 nirmitaṃ tapasā rāma muninā māṇḍakarṇinā //
Rām, Ār, 10, 27.2 tatrāpi nyavasad rāmaḥ kaṃcit kālam ariṃdamaḥ //
Rām, Ār, 10, 33.1 iti rāmasya sa muniḥ śrutvā dharmātmano vacaḥ /
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Ār, 10, 42.1 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca /
Rām, Ār, 10, 66.2 rāmasyāstaṃ gataḥ sūryaḥ saṃdhyākālo 'bhyavartata //
Rām, Ār, 10, 73.2 dadarśa rāmaḥ śataśas tatra kāntārapādapān //
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ār, 11, 2.2 rāmaḥ prāpto muniṃ draṣṭuṃ bhāryayā saha sītayā //
Rām, Ār, 11, 6.2 kṛtāñjalir uvācedaṃ rāmāgamanam añjasā //
Rām, Ār, 11, 7.1 putrau daśarathasyemau rāmo lakṣmaṇa eva ca /
Rām, Ār, 11, 9.1 tataḥ śiṣyād upaśrutya prāptaṃ rāmaṃ salakṣmaṇam /
Rām, Ār, 11, 10.1 diṣṭyā rāmaś cirasyādya draṣṭuṃ māṃ samupāgataḥ /
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 11, 13.2 kvāsau rāmo muniṃ draṣṭum etu praviśatu svayam //
Rām, Ār, 11, 16.1 praviveśa tato rāmaḥ sītayā sahalakṣmaṇaḥ /
Rām, Ār, 11, 19.2 taṃ dadarśāgrato rāmo munīnāṃ dīptatejasam /
Rām, Ār, 11, 22.1 abhivādya tu dharmātmā tasthau rāmaḥ kṛtāñjaliḥ /
Rām, Ār, 11, 22.2 sītayā saha vaidehyā tadā rāmaḥ salakṣmaṇaḥ //
Rām, Ār, 11, 25.2 uvāca rāmam āsīnaṃ prāñjaliṃ dharmakovidam //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 11, 34.2 dattvā rāmāya bhagavān agastyaḥ punar abravīt //
Rām, Ār, 12, 1.1 rāma prīto 'smi bhadraṃ te parituṣṭo 'smi lakṣmaṇa /
Rām, Ār, 12, 4.1 yathaiṣā ramate rāma iha sītā tathā kuru /
Rām, Ār, 12, 8.2 vaidehyā cānayā rāma vatsyasi tvam ariṃdama //
Rām, Ār, 12, 12.1 tato 'bravīn muniśreṣṭhaḥ śrutvā rāmasya bhāṣitam /
Rām, Ār, 12, 20.2 api cātra vasan rāmas tāpasān pālayiṣyasi //
Rām, Ār, 12, 23.1 agastyenaivam uktas tu rāmaḥ saumitriṇā saha /
Rām, Ār, 13, 2.1 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau /
Rām, Ār, 13, 5.1 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca /
Rām, Ār, 13, 10.2 ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ //
Rām, Ār, 13, 13.2 aditis tanmanā rāma ditiś ca danur eva ca //
Rām, Ār, 13, 21.1 daśa krodhavaśā rāma vijajñe 'py ātmasambhavāḥ /
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Ār, 13, 28.2 surasājanayan nāgān rāma kadrūś ca pannagān //
Rām, Ār, 14, 1.2 uvāca bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam //
Rām, Ār, 14, 6.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saṃyatāñjaliḥ /
Rām, Ār, 14, 9.2 hastau gṛhītvā hastena rāmaḥ saumitrim abravīt //
Rām, Ār, 14, 20.1 evam uktas tu rāmeṇa lakṣmaṇaḥ paravīrahā /
Rām, Ār, 14, 23.2 darśayāmāsa rāmāya tad āśramapadaṃ kṛtam //
Rām, Ār, 15, 39.1 kṛtābhiṣekaḥ sa rarāja rāmaḥ sītādvitīyaḥ saha lakṣmaṇena /
Rām, Ār, 16, 1.1 kṛtābhiṣeko rāmas tu sītā saumitrir eva ca /
Rām, Ār, 16, 3.1 sa rāmaḥ parṇaśālāyām āsīnaḥ saha sītayā /
Rām, Ār, 16, 4.1 tadāsīnasya rāmasya kathāsaṃsaktacetasaḥ /
Rām, Ār, 16, 5.2 bhaginī rāmam āsādya dadarśa tridaśopamam //
Rām, Ār, 16, 7.1 rāmam indīvaraśyāmaṃ kandarpasadṛśaprabham /
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 16, 10.2 śarīrajasamāviṣṭā rākṣasī rāmam abravīt //
Rām, Ār, 16, 13.2 tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ār, 16, 17.2 śrūyatāṃ rāma vakṣyāmi tattvārthaṃ vacanaṃ mama //
Rām, Ār, 16, 21.1 tān ahaṃ samatikrāntā rāma tvā pūrvadarśanāt /
Rām, Ār, 17, 1.1 tāṃ tu śūrpaṇakhāṃ rāmaḥ kāmapāśāvapāśitām /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 17, 6.2 visṛjya rāmaṃ sahasā tato lakṣmaṇam abravīt //
Rām, Ār, 17, 14.1 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam /
Rām, Ār, 17, 18.2 nigṛhya rāmaḥ kupitas tato lakṣmaṇam abravīt //
Rām, Ār, 17, 21.1 ity ukto lakṣmaṇas tasyāḥ kruddho rāmasya paśyataḥ /
Rām, Ār, 19, 2.1 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
Rām, Ār, 19, 3.2 abravīd bhrātaraṃ rāmo lakṣmaṇaṃ dīptatejasam //
Rām, Ār, 19, 5.1 vākyam etat tataḥ śrutvā rāmasya viditātmanaḥ /
Rām, Ār, 19, 5.2 tatheti lakṣmaṇo vākyaṃ rāmasya pratyapūjayat //
Rām, Ār, 19, 7.1 putrau daśarathasyāvāṃ bhrātarau rāmalakṣmaṇau /
Rām, Ār, 19, 12.1 saṃraktanayanā ghorā rāmaṃ raktāntalocanam /
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 20, 8.1 te tu rāmeṇa sāmarṣāḥ śūlapaṭṭiśapāṇayaḥ /
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 20, 12.1 ete ca nihatā bhūmau rāmeṇa niśitaiḥ śaraiḥ /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ār, 20, 15.1 buddhyāham anupaśyāmi na tvaṃ rāmasya saṃyuge /
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 20, 18.1 rāmatejo'bhibhūto hi tvaṃ kṣipraṃ vinaśiṣyasi /
Rām, Ār, 20, 18.2 sa hi tejaḥsamāyukto rāmo daśarathātmajaḥ /
Rām, Ār, 21, 3.1 na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam /
Rām, Ār, 21, 4.2 ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam //
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 21, 12.2 vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ //
Rām, Ār, 22, 22.2 yannimittaṃ tu rāmasya lakṣmaṇasya viparyayaḥ //
Rām, Ār, 23, 1.2 tān evautpātikān rāmaḥ saha bhrātrā dadarśa ha //
Rām, Ār, 23, 13.1 evam uktas tu rāmeṇa lakṣmaṇaḥ saha sītayā /
Rām, Ār, 23, 14.2 hanta niryuktam ity uktvā rāmaḥ kavacam āviśat //
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 18.2 ekaś ca rāmo dharmātmā kathaṃ yuddhaṃ bhaviṣyati //
Rām, Ār, 23, 23.1 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
Rām, Ār, 23, 24.1 rāmo 'pi cārayaṃś cakṣuḥ sarvato raṇapaṇḍitaḥ /
Rām, Ār, 23, 27.1 tasya kruddhasya rūpaṃ tu rāmasya dadṛśe tadā /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 24, 2.2 rāmasyābhimukhaṃ sūtaṃ codyatām ity acodayat //
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Ār, 24, 6.2 rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam //
Rām, Ār, 24, 7.2 rākṣasāḥ samare rāmaṃ nijaghnū roṣatatparāḥ //
Rām, Ār, 24, 8.2 abhyadhāvanta kākutsthaṃ rāmaṃ yuddhe jighāṃsavaḥ //
Rām, Ār, 24, 9.1 te rāme śaravarṣāṇi vyasṛjan rakṣasāṃ guṇāḥ /
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 24, 16.2 mumoca līlayā rāmaḥ kaṅkapattrān ajihmagān //
Rām, Ār, 24, 17.1 te śarāḥ śatrusainyeṣu muktā rāmeṇa līlayā /
Rām, Ār, 24, 19.1 asaṃkhyeyās tu rāmasya sāyakāś cāpamaṇḍalāt /
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 24, 23.2 cikṣipuḥ paramakruddhā rāmāya rajanīcarāḥ //
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 25, 2.2 rāmaḥ krodhaṃ paraṃ bheje vadhārthaṃ sarvarakṣasām //
Rām, Ār, 25, 6.3 dūṣaṇo 'bhyapatad rāmaṃ krūrakarmā niśācaraḥ //
Rām, Ār, 25, 11.2 saṃhatyābhyadravan rāmaṃ mṛtyupāśāvapāśitāḥ /
Rām, Ār, 25, 18.1 rakṣasāṃ tu śataṃ rāmaḥ śatenaikena karṇinā /
Rām, Ār, 25, 22.2 hatāny ekena rāmeṇa mānuṣeṇa padātinā //
Rām, Ār, 25, 23.2 rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ //
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 26, 1.1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ /
Rām, Ār, 26, 2.2 paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam //
Rām, Ār, 26, 3.2 yathā rāmaṃ vadhiṣyāmi vadhārhaṃ sarvarakṣasām //
Rām, Ār, 26, 5.1 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi /
Rām, Ār, 26, 5.2 mayi vā nihate rāmaṃ saṃyugāyopayāsyasi //
Rām, Ār, 26, 7.2 abhyadravad raṇe rāmaṃ triśṛṅga iva parvataḥ //
Rām, Ār, 26, 10.1 sa samprahāras tumulo rāmatriśirasor mahān /
Rām, Ār, 26, 11.2 amarṣī kupito rāmaḥ saṃrabdham idam abravīt //
Rām, Ār, 26, 15.2 rāmaś cicheda bāṇena dhvajaṃ cāsya samucchritam //
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Rām, Ār, 26, 18.1 sa bhūmau śoṇitodgārī rāmabāṇābhipīḍitaḥ /
Rām, Ār, 26, 20.2 rāmam evābhidudrāva rāhuś candramasaṃ yathā //
Rām, Ār, 27, 1.2 kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam //
Rām, Ār, 27, 2.2 hatam ekena rāmeṇa dūṣaṇas triśirā api //
Rām, Ār, 27, 3.2 āsasāda kharo rāmaṃ namucir vāsavaṃ yathā //
Rām, Ār, 27, 4.2 kharaś cikṣepa rāmāya kruddhān āśīviṣān iva //
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 27, 8.1 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ /
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 27, 12.2 dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā //
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Ār, 27, 14.2 kharaś cicheda rāmasya darśayan pāṇilāghavam //
Rām, Ār, 27, 16.2 papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ //
Rām, Ār, 27, 17.2 rarāja samare rāmo vidhūmo 'gnir iva jvalan //
Rām, Ār, 27, 18.1 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ /
Rām, Ār, 27, 20.2 cicheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam //
Rām, Ār, 27, 22.1 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ /
Rām, Ār, 27, 23.1 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 28, 1.1 kharaṃ tu virathaṃ rāmo gadāpāṇim avasthitam /
Rām, Ār, 28, 15.1 evam uktas tu rāmeṇa kruddhaḥ saṃraktalocanaḥ /
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 28, 18.2 nirarthakaṃ vikatthante yathā rāma vikatthase //
Rām, Ār, 28, 25.2 kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā //
Rām, Ār, 28, 27.2 antarikṣagatāṃ rāmaś cicheda bahudhā śaraiḥ //
Rām, Ār, 29, 16.1 evam uktvā tato rāmaṃ saṃrudhya bhrukuṭiṃ tataḥ /
Rām, Ār, 29, 18.2 rāmam uddiśya cikṣepa hatas tvam iti cābravīt //
Rām, Ār, 29, 19.1 tam āpatantaṃ bāṇaughaiś chittvā rāmaḥ pratāpavān /
Rām, Ār, 29, 20.1 jātasvedas tato rāmo roṣād raktāntalocanaḥ /
Rām, Ār, 29, 22.1 vihvalaḥ sa kṛto bāṇaiḥ kharo rāmeṇa saṃyuge /
Rām, Ār, 29, 24.2 kharasya rāmo jagrāha brahmadaṇḍam ivāparam //
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 29, 29.2 sabhājya muditā rāmam idaṃ vacanam abruvan //
Rām, Ār, 29, 34.1 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
Rām, Ār, 30, 1.2 hatāny ekena rāmeṇa rakṣasāṃ bhīmakarmaṇām //
Rām, Ār, 30, 3.1 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
Rām, Ār, 31, 11.2 hatāny ekena rāmeṇa kharaś ca sahadūṣaṇaḥ //
Rām, Ār, 31, 12.2 dharṣitaṃ ca janasthānaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 32, 2.1 kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 32, 4.2 tato rāmaṃ yathānyāyam ākhyātum upacakrame //
Rām, Ār, 32, 5.2 kandarpasamarūpaś ca rāmo daśarathātmajaḥ //
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 32, 11.2 strīvadhaṃ śaṅkamānena rāmeṇa viditātmanā //
Rām, Ār, 32, 13.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Ār, 32, 14.1 rāmasya tu viśālākṣī dharmapatnī yaśasvinī /
Rām, Ār, 32, 21.2 vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ //
Rām, Ār, 32, 24.1 niśamya rāmeṇa śarair ajihmagair hatāñ janasthānagatān niśācarān /
Rām, Ār, 34, 6.2 saṃgatāḥ param āyattā rāmeṇa saha saṃyuge //
Rām, Ār, 34, 7.1 tena saṃjātaroṣeṇa rāmeṇa raṇamūrdhani /
Rām, Ār, 34, 10.2 sa hantā tasya sainyasya rāmaḥ kṣatriyapāṃsanaḥ //
Rām, Ār, 34, 17.2 āśrame tasya rāmasya sītāyāḥ pramukhe cara //
Rām, Ār, 34, 20.1 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
Rām, Ār, 34, 21.1 tasya rāmakathāṃ śrutvā mārīcasya mahātmanaḥ /
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 35, 4.2 api rāmo na saṃkruddhaḥ kuryāl lokam arākṣasam //
Rām, Ār, 35, 12.1 na rāmaḥ karkaśas tāta nāvidvān nājitendriyaḥ /
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 35, 17.2 nātyāsādayituṃ tāta rāmāntakam ihārhasi //
Rām, Ār, 35, 18.2 na tvaṃ samarthas tāṃ hartuṃ rāmacāpāśrayāṃ vane //
Rām, Ār, 36, 4.1 ayaṃ rakṣatu māṃ rāmaḥ parvakāle samāhitaḥ /
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 36, 10.2 babhūvāvasthito rāmaś citraṃ visphārayan dhanuḥ //
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 36, 17.1 rāmasya śaravegena nirasto bhrāntacetanaḥ /
Rām, Ār, 36, 18.2 akṛtāstreṇa rāmeṇa bālenākliṣṭakarmaṇā //
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 7.2 āsādayaṃ tadā rāmaṃ tāpasaṃ dharmam āśritam //
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 37, 13.1 parākramajño rāmasya śaṭho dṛṣṭabhayaḥ purā /
Rām, Ār, 37, 14.1 śareṇa mukto rāmasya kathaṃcit prāpya jīvitam /
Rām, Ār, 37, 15.2 gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam //
Rām, Ār, 37, 16.1 api rāmasahasrāṇi bhītaḥ paśyāmi rāvaṇa /
Rām, Ār, 37, 16.2 rāmabhūtam idaṃ sarvam araṇyaṃ pratibhāti me //
Rām, Ār, 37, 17.1 rāmam eva hi paśyāmi rahite rākṣaseśvara /
Rām, Ār, 37, 17.2 dṛṣṭvā svapnagataṃ rāmam udbhramāmi vicetanaḥ //
Rām, Ār, 37, 18.1 rakārādīni nāmāni rāmatrastasya rāvaṇa /
Rām, Ār, 37, 19.2 raṇe rāmeṇa yudhyasva kṣamāṃ vā kuru rākṣasa /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 38, 4.1 tvadvākyair na tu māṃ śakyaṃ bhettuṃ rāmasya saṃyuge /
Rām, Ār, 38, 16.2 ānayainam iti kṣipraṃ rāmaṃ vakṣyati maithilī //
Rām, Ār, 39, 17.1 māṃ nihatya tu rāmo 'sau nacirāt tvāṃ vadhiṣyati /
Rām, Ār, 39, 18.1 darśanād eva rāmasya hataṃ mām upadhāraya /
Rām, Ār, 40, 11.1 etad rāmāśramapadaṃ dṛśyate kadalīvṛtam /
Rām, Ār, 40, 12.2 mṛgo bhūtvāśramadvāri rāmasya vicacāra ha //
Rām, Ār, 40, 17.1 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat /
Rām, Ār, 40, 21.2 rāmāśramapadābhyāśe vicacāra yathāsukham //
Rām, Ār, 40, 31.1 sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ /
Rām, Ār, 41, 3.1 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau /
Rām, Ār, 41, 4.1 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt /
Rām, Ār, 41, 5.2 anena nihatā rāma rājānaḥ kāmarūpiṇā //
Rām, Ār, 42, 10.1 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
Rām, Ār, 42, 19.2 iti saṃcintya dharmātmā rāmo hṛṣṭatanūruhaḥ //
Rām, Ār, 42, 20.1 tatra rāmaṃ bhayaṃ tīvram āviveśa viṣādajam /
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 43, 11.2 yo rāmaṃ pratiyudhyeta samare vāsavopamam //
Rām, Ār, 43, 12.1 avadhyaḥ samare rāmo naivaṃ tvaṃ vaktum arhasi /
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 43, 22.1 suduṣṭas tvaṃ vane rāmam ekam eko 'nugacchasi /
Rām, Ār, 43, 23.1 katham indīvaraśyāmaṃ rāmaṃ padmanibhekṣaṇam /
Rām, Ār, 43, 24.2 rāmaṃ vinā kṣaṇam api na hi jīvāmi bhūtale //
Rām, Ār, 43, 31.2 api tvāṃ saha rāmeṇa paśyeyaṃ punar āgataḥ //
Rām, Ār, 43, 33.1 godāvarīṃ pravekṣyāmi vinā rāmeṇa lakṣmaṇa /
Rām, Ār, 43, 37.2 avekṣamāṇo bahuśaś ca maithilīṃ jagāma rāmasya samīpam ātmavān //
Rām, Ār, 44, 1.2 sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva //
Rām, Ār, 44, 8.1 rāmasya tv antaraṃ prepsur daśagrīvas tadantare /
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 45, 3.2 sītā nāmnāsmi bhadraṃ te rāmabhāryā dvijottama //
Rām, Ār, 45, 5.2 abhiṣecayituṃ rāmaṃ sameto rājamantribhiḥ //
Rām, Ār, 45, 8.2 eṣa me jīvitasyānto rāmo yady abhiṣicyate //
Rām, Ār, 45, 10.2 rāmeti prathito loke guṇavān satyavāk śuciḥ /
Rām, Ār, 45, 11.1 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
Rām, Ār, 45, 14.1 tathety uvāca tāṃ rāmaḥ kaikeyīm akutobhayaḥ /
Rām, Ār, 45, 15.2 etad brāhmaṇa rāmasya vrataṃ dhruvam anuttamam //
Rām, Ār, 45, 16.2 rāmasya puruṣavyāghraḥ sahāyaḥ samare 'rihā //
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 30.2 nṛsiṃhaṃ siṃhasaṃkāśam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 31.2 pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā //
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ār, 46, 14.2 na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ //
Rām, Ār, 46, 16.1 tena kiṃ bhraṣṭarājyena rāmeṇa gatacetasā /
Rām, Ār, 46, 22.2 na tu rāmasya bhāryāṃ mām apanīyāsti jīvitam //
Rām, Ār, 47, 13.1 rājyāc cyutam asiddhārthaṃ rāmaṃ parimitāyuṣam /
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 47, 20.2 rāmeti sītā duḥkhārtā rāmaṃ dūragataṃ vane //
Rām, Ār, 47, 27.2 jīvitāntakaraṃ ghoraṃ rāmād vyasanam āpnuhi //
Rām, Ār, 47, 29.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 30.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 31.2 kṣipraṃ rāmāya śaṃsadhvaṃ sītāṃ harati rāvaṇaḥ //
Rām, Ār, 47, 36.1 rāmāya tu yathātattvaṃ jaṭāyo haraṇaṃ mama /
Rām, Ār, 48, 4.2 lokānāṃ ca hite yukto rāmo daśarathātmajaḥ //
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 48, 13.2 ativṛtto hataḥ pūrvaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Ār, 48, 14.1 atra brūhi yathāsatyaṃ ko rāmasya vyatikramaḥ /
Rām, Ār, 48, 23.2 nacirāc cīravāsās tvāṃ rāmo yudhi vadhiṣyati //
Rām, Ār, 48, 25.2 sītāṃ kamalapattrākṣīṃ rāmasya mahiṣīṃ priyām //
Rām, Ār, 48, 26.2 jīvitenāpi rāmasya tathā daśarathasya ca //
Rām, Ār, 49, 19.1 vajrasaṃsparśabāṇasya bhāryāṃ rāmasya rāvaṇa /
Rām, Ār, 49, 36.1 tasya vyāyacchamānasya rāmasyārthe 'tha rāvaṇaḥ /
Rām, Ār, 50, 4.1 na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
Rām, Ār, 50, 8.1 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
Rām, Ār, 50, 8.1 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
Rām, Ār, 50, 8.1 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 12.1 sa tu tāṃ rāma rāmeti rudantīṃ lakṣmaṇeti ca /
Rām, Ār, 50, 17.2 na rarāja vinā rāmaṃ vinālam iva paṅkajam //
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 50, 37.2 yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ //
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 52, 2.3 mumoca yadi rāmāya śaṃseyur iti maithilī //
Rām, Ār, 52, 21.2 sadūṣaṇakharaṃ yuddhe hataṃ tad rāmasāyakaiḥ //
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 24.2 rāmaṃ śarmopalapsyāmi dhanaṃ labdhveva nirdhanaḥ //
Rām, Ār, 52, 25.1 janasthāne vasadbhis tu bhavadbhī rāmam āśritā /
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 53, 21.2 kiṃ kariṣyasi rāmeṇa mānuṣeṇālpatejasā //
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 55, 1.2 nihatya rāmo mārīcaṃ tūrṇaṃ pathi nyavartata //
Rām, Ār, 55, 10.1 ity evaṃ cintayan rāmaḥ śrutvā gomāyuniḥsvanam /
Rām, Ār, 55, 13.1 tato 'vidūre rāmeṇa samīyāya sa lakṣmaṇaḥ /
Rām, Ār, 57, 1.2 paripapraccha saumitriṃ rāmo duḥkhārditaḥ punaḥ //
Rām, Ār, 57, 5.2 bhūyo duḥkhasamāviṣṭo duḥkhitaṃ rāmam abravīt //
Rām, Ār, 57, 16.1 saṃketād bharatena tvaṃ rāmaṃ samanugacchasi /
Rām, Ār, 57, 19.1 evaṃ bruvāṇaṃ saumitriṃ rāmaḥ saṃtāpamohitaḥ /
Rām, Ār, 58, 1.2 prāsphurac cāskhalad rāmo vepathuś cāsya jāyate //
Rām, Ār, 58, 11.2 babhūva vilapan rāmaḥ śokapaṅkārṇavaplutaḥ //
Rām, Ār, 58, 32.2 ity evaṃ vilapan rāmaḥ paridhāvan vanād vanam //
Rām, Ār, 59, 1.1 dṛṣṭvāśramapadaṃ śūnyaṃ rāmo daśarathātmajaḥ /
Rām, Ār, 59, 2.2 uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau //
Rām, Ār, 59, 11.1 itīva vilapan rāmaḥ sītādarśanalālasaḥ /
Rām, Ār, 59, 12.3 lakṣmaṇo rāmam atyartham uvāca hitakāmyayā //
Rām, Ār, 59, 17.2 saha saumitriṇā rāmo vicetum upacakrame /
Rām, Ār, 59, 19.2 vicitya sarvataḥ śailaṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 59, 25.1 evaṃ sa vilapan rāmaḥ sītāharaṇakarśitaḥ /
Rām, Ār, 59, 27.1 bahuśaḥ sa tu niḥśvasya rāmo rājīvalocanaḥ /
Rām, Ār, 60, 2.1 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi /
Rām, Ār, 60, 3.1 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt /
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 60, 5.2 rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm //
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 60, 7.2 na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī //
Rām, Ār, 60, 8.2 na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā //
Rām, Ār, 60, 10.2 uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ //
Rām, Ār, 60, 16.1 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale /
Rām, Ār, 60, 22.1 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā /
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ār, 61, 1.1 tapyamānaṃ tathā rāmaṃ sītāharaṇakarśitam /
Rām, Ār, 61, 3.1 adṛṣṭapūrvaṃ saṃkruddhaṃ dṛṣṭvā rāmaṃ sa lakṣmaṇaḥ /
Rām, Ār, 62, 2.2 rāmaṃ saṃbodhayāmāsa caraṇau cābhipīḍayan //
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 63, 2.2 avaṣṭabhya dhanuś citraṃ rāmo lakṣmaṇam abravīt //
Rām, Ār, 63, 4.1 taṃ tathā paritāpārtaṃ lakṣmaṇo rāmam abravīt /
Rām, Ār, 63, 9.1 kruddho rāmaḥ śaraṃ ghoraṃ saṃdhāya dhanuṣi kṣuram /
Rām, Ār, 63, 10.2 taṃ dṛṣṭvā giriśṛṅgābhaṃ rāmo lakṣmaṇam abravīt /
Rām, Ār, 63, 12.2 kruddho rāmaḥ samudrāntāṃ cālayann iva medinīm //
Rām, Ār, 63, 13.2 abhyabhāṣata pakṣī tu rāmaṃ daśarathātmajam //
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Ār, 63, 19.1 rāmas tasya tu vijñāya sītāsaktāṃ priyāṃ kathām /
Rām, Ār, 63, 20.2 samīkṣya duḥkhito rāmaḥ saumitrim idam abravīt //
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 64, 1.1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
Rām, Ār, 64, 8.2 vācātisannayā rāmaṃ jaṭāyur idam abravīt //
Rām, Ār, 64, 15.1 asaṃmūḍhasya gṛdhrasya rāmaṃ pratyanubhāṣataḥ /
Rām, Ār, 64, 17.1 brūhi brūhīti rāmasya bruvāṇasya kṛtāñjaleḥ /
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Ār, 64, 31.2 dadāha rāmo dharmātmā svabandhum iva duḥkhitaḥ //
Rām, Ār, 64, 32.1 rāmo 'tha sahasaumitrir vanaṃ yātvā sa vīryavān /
Rām, Ār, 64, 33.2 śakunāya dadau rāmo ramye haritaśādvale //
Rām, Ār, 64, 34.2 tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha //
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Ār, 65, 27.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ār, 66, 1.1 tau tu tatra sthitau dṛṣṭvā bhrātarau rāmalakṣmaṇau /
Rām, Ār, 66, 6.2 cicheda rāmo vegena savyaṃ vīras tu lakṣmaṇaḥ //
Rām, Ār, 66, 10.1 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ /
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ār, 67, 2.2 ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ //
Rām, Ār, 67, 6.1 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane /
Rām, Ār, 67, 15.1 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ /
Rām, Ār, 67, 16.1 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava /
Rām, Ār, 67, 24.1 evam uktas tu rāmeṇa vākyaṃ danur anuttamam /
Rām, Ār, 67, 28.2 tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi //
Rām, Ār, 68, 7.1 so 'ntarikṣagato rāmaṃ kabandho vākyam abravīt /
Rām, Ār, 68, 8.1 rāma ṣaḍ yuktayo loke yābhiḥ sarvaṃ vimṛśyate /
Rām, Ār, 68, 9.1 daśābhāgagato hīnas tvaṃ rāma sahalakṣmaṇaḥ /
Rām, Ār, 68, 11.1 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ /
Rām, Ār, 69, 1.1 nidarśayitvā rāmāya sītāyāḥ pratipādane /
Rām, Ār, 69, 2.1 eṣa rāma śivaḥ panthā yatraite puṣpitā drumāḥ /
Rām, Ār, 69, 6.2 rāma saṃjātavālūkāṃ kamalotpalaśobhitām //
Rām, Ār, 69, 9.2 pampāyām iṣubhir matsyāṃs tatra rāma varān hatān //
Rām, Ār, 69, 14.1 sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ /
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ār, 69, 21.1 tatas tad rāma pampāyās tīram āśritya paścimam /
Rām, Ār, 69, 23.2 nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ //
Rām, Ār, 69, 25.1 śayānaḥ puruṣo rāma tasya śailasya mūrdhani /
Rām, Ār, 69, 27.2 krīḍatāṃ rāma pampāyāṃ mataṃgāraṇyavāsinām //
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ār, 69, 33.1 kabandhas tv anuśāsyaivaṃ tāv ubhau rāmalakṣmaṇau /
Rām, Ār, 69, 34.1 taṃ tu khasthaṃ mahābhāgaṃ kabandhaṃ rāmalakṣmaṇau /
Rām, Ār, 69, 36.2 nidarśayan rāmam avekṣya khasthaḥ sakhyaṃ kuruṣveti tadābhyuvāca //
Rām, Ār, 70, 2.2 vīkṣantau jagmatur draṣṭuṃ sugrīvaṃ rāmalakṣmaṇau //
Rām, Ār, 70, 6.2 pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ //
Rām, Ār, 70, 7.1 tām uvāca tato rāmaḥ śramaṇīṃ saṃśitavratām /
Rām, Ār, 70, 9.1 rāmeṇa tāpasī pṛṣṭā sā siddhā siddhasaṃmatā /
Rām, Ār, 70, 9.2 śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā //
Rām, Ār, 70, 11.2 āgamiṣyati te rāmaḥ supuṇyam imam āśramam //
Rām, Ār, 70, 16.1 etat tu vacanaṃ śrutvā rāmavaktrād viniḥsṛtam /
Rām, Ār, 70, 26.1 anujñātā tu rāmeṇa hutvātmānaṃ hutāśane /
Rām, Ār, 71, 9.1 iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt /
Rām, Ār, 71, 12.1 sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca /
Rām, Ār, 71, 13.1 sa tām āsādya vai rāmo dūrād udakavāhinīm /
Rām, Ār, 71, 14.1 sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Ār, 71, 20.1 sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha /
Rām, Ki, 1, 1.2 rāmaḥ saumitrisahito vilalāpākulendriyaḥ //
Rām, Ki, 2, 1.1 tau tu dṛṣṭvā mahātmānau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 2, 5.2 śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau //
Rām, Ki, 2, 27.2 cakāra gamane buddhiṃ yatra tau rāmalakṣmaṇau //
Rām, Ki, 2, 28.2 mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ //
Rām, Ki, 3, 22.1 evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau /
Rām, Ki, 3, 23.1 etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt /
Rām, Ki, 4, 3.2 pratyuvāca tato vākyaṃ rāmaṃ vākyaviśāradaḥ //
Rām, Ki, 4, 5.1 tasya tadvacanaṃ śrutvā lakṣmaṇo rāmacoditaḥ /
Rām, Ki, 4, 5.2 ācacakṣe mahātmānaṃ rāmaṃ daśarathātmajam //
Rām, Ki, 4, 6.2 tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 4, 14.2 ahaṃ caiva hi rāmaś ca sugrīvaṃ śaraṇaṃ gatau //
Rām, Ki, 4, 16.1 śokābhibhūte rāme tu śokārte śaraṇaṃ gate /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 5, 2.1 ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ /
Rām, Ki, 5, 2.2 lakṣmaṇena saha bhrātrā rāmo 'yaṃ satyavikramaḥ //
Rām, Ki, 5, 3.1 ikṣvākūṇāṃ kule jāto rāmo daśarathātmajaḥ /
Rām, Ki, 5, 6.2 strīhetos tasya putro 'yaṃ rāmas tvāṃ śaraṇaṃ gataḥ //
Rām, Ki, 5, 7.1 bhavatā sakhyakāmau tau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 5, 18.1 tataḥ sarvārthavidvāṃsaṃ rāmaṃ daśarathātmajam /
Rām, Ki, 6, 1.1 ayam ākhyāti me rāma sacivo mantrisattamaḥ /
Rām, Ki, 6, 8.1 krośantī rāma rāmeti lakṣmaṇeti ca visvaram /
Rām, Ki, 6, 8.1 krośantī rāma rāmeti lakṣmaṇeti ca visvaram /
Rām, Ki, 6, 11.1 tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 6, 13.2 idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ //
Rām, Ki, 6, 17.2 paridevayituṃ dīnaṃ rāmaḥ samupacakrame //
Rām, Ki, 7, 1.1 evam uktas tu sugrīvo rāmeṇārtena vānaraḥ /
Rām, Ki, 8, 1.2 lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt //
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 8, 10.1 tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam /
Rām, Ki, 8, 11.1 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 8, 15.2 uvāca praṇayād rāmaṃ harṣavyākulitākṣaram //
Rām, Ki, 8, 25.1 rāma śokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ /
Rām, Ki, 8, 29.2 dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau //
Rām, Ki, 8, 31.1 purāhaṃ vālinā rāma rājyāt svād avaropitaḥ /
Rām, Ki, 8, 37.1 saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te /
Rām, Ki, 8, 39.1 eṣa me rāma śokāntaḥ śokārtena niveditaḥ /
Rām, Ki, 8, 40.1 śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt /
Rām, Ki, 11, 1.1 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam /
Rām, Ki, 11, 44.1 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam /
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 11, 50.2 lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat //
Rām, Ki, 12, 1.2 pratyayārthaṃ mahātejā rāmo jagrāha kārmukam //
Rām, Ki, 12, 5.2 rāmasya śaravegena vismayaṃ paramaṃ gataḥ //
Rām, Ki, 12, 7.2 rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam //
Rām, Ki, 12, 12.1 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam /
Rām, Ki, 12, 19.1 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu /
Rām, Ki, 12, 25.1 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam /
Rām, Ki, 12, 38.1 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ /
Rām, Ki, 12, 38.2 jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām //
Rām, Ki, 13, 2.1 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam /
Rām, Ki, 13, 12.2 drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt //
Rām, Ki, 13, 24.2 na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate //
Rām, Ki, 13, 25.1 tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ /
Rām, Ki, 13, 26.1 abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ /
Rām, Ki, 14, 4.2 dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt //
Rām, Ki, 14, 18.1 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ /
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 15, 18.2 durjayenāprameyena rāmeṇa raṇakarmasu //
Rām, Ki, 15, 21.1 ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam /
Rām, Ki, 17, 1.1 tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ /
Rām, Ki, 17, 8.2 rāmabāṇāsanakṣiptam āvahat paramāṃ gatim //
Rām, Ki, 17, 11.3 lakṣmaṇānugato rāmo dadarśopasasarpa ca //
Rām, Ki, 17, 14.2 rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ //
Rām, Ki, 17, 24.1 rāma rājakule jāto dharmavān iti viśrutaḥ /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 17, 38.2 tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 18, 1.2 paruṣaṃ vālinā rāmo nihatena vicetasā //
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 18, 40.2 pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ //
Rām, Ki, 18, 45.2 uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ //
Rām, Ki, 18, 52.1 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam //
Rām, Ki, 18, 56.2 niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ //
Rām, Ki, 19, 2.2 rāmabāṇena cākrānto jīvitānte mumoha saḥ //
Rām, Ki, 19, 3.1 taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge /
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 19, 7.2 rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ //
Rām, Ki, 19, 9.2 rāmeṇa prasṛtair dūrān mārgaṇair dūrapātibhiḥ //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Ki, 19, 19.2 yo 'sau rāmaprayuktena śareṇa vinipātitaḥ //
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 19, 25.2 rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā //
Rām, Ki, 20, 1.1 rāmacāpavisṛṣṭena śareṇāntakareṇa tam /
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 23, 15.2 yasya rāmavimuktena hṛtam ekeṣuṇā bhayam //
Rām, Ki, 24, 12.1 vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā /
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 25, 11.1 evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt /
Rām, Ki, 25, 16.1 iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ /
Rām, Ki, 25, 35.1 rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ /
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 26, 1.2 ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim //
Rām, Ki, 26, 4.2 pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha //
Rām, Ki, 26, 6.2 vasatas tasya rāmasya ratir alpāpi nābhavat /
Rām, Ki, 26, 19.1 tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ /
Rām, Ki, 27, 1.2 vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt //
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 29, 1.2 varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ //
Rām, Ki, 29, 15.2 bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam //
Rām, Ki, 29, 19.1 salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ /
Rām, Ki, 29, 21.2 uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā //
Rām, Ki, 30, 1.2 narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca //
Rām, Ki, 30, 5.2 uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam //
Rām, Ki, 30, 12.2 bṛhaspatisamo buddhyā matvā rāmānujas tadā //
Rām, Ki, 30, 33.1 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ /
Rām, Ki, 30, 40.1 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau /
Rām, Ki, 30, 42.2 vyavasāyarathaḥ prāptas tasya rāmasya śāsanāt //
Rām, Ki, 31, 8.1 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 32, 1.2 praviveśa guhāṃ ghorāṃ kiṣkindhāṃ rāmaśāsanāt //
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Ki, 33, 16.1 mahābhāgena rāmeṇa pāpaḥ karuṇavedinā /
Rām, Ki, 33, 17.1 kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ /
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 34, 4.2 rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe //
Rām, Ki, 34, 5.1 rāmaprasādāt kīrtiṃ ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 34, 9.2 avitṛptasya kāmeṣu rāmaḥ kṣantum ihārhati //
Rām, Ki, 34, 13.2 rāmapriyārthaṃ sugrīvas tyajed iti matir mama //
Rām, Ki, 35, 5.2 rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā //
Rām, Ki, 35, 15.1 sahāyena ca sugrīva tvayā rāmaḥ pratāpavān /
Rām, Ki, 35, 18.1 sadṛśaś cāsi rāmasya vikrameṇa balena ca /
Rām, Ki, 35, 20.1 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam /
Rām, Ki, 36, 18.2 vānarā vānarān sarvān rāmahetor acodayan //
Rām, Ki, 37, 14.2 parikīrṇo yayau tatra yatra rāmo vyavasthitaḥ //
Rām, Ki, 37, 15.1 sa taṃ deśam anuprāpya śreṣṭhaṃ rāmaniṣevitam /
Rām, Ki, 37, 16.1 āsādya ca tato rāmaṃ kṛtāñjalipuṭo 'bhavat /
Rām, Ki, 37, 17.1 taṭākam iva tad dṛṣṭvā rāmaḥ kuḍmalapaṅkajam /
Rām, Ki, 37, 19.2 taṃ niṣaṇṇaṃ tato dṛṣṭvā kṣitau rāmo 'bravīd vacaḥ //
Rām, Ki, 37, 24.1 evam uktas tu sugrīvo rāmaṃ vacanam abravīt //
Rām, Ki, 38, 1.1 iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ /
Rām, Ki, 38, 36.1 sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān /
Rām, Ki, 39, 1.2 uvāca naraśārdūlaṃ rāmaṃ parabalārdanam //
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 39, 9.1 tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ /
Rām, Ki, 39, 15.2 abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ /
Rām, Ki, 39, 23.1 rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām /
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Ki, 42, 2.2 vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā //
Rām, Ki, 42, 4.2 sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām //
Rām, Ki, 42, 8.2 asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ //
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 44, 2.1 rāmaḥ prasravaṇe tasmin nyavasat sahalakṣmaṇaḥ /
Rām, Ki, 45, 1.1 gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt /
Rām, Ki, 45, 2.1 sugrīvas tu tato rāmam uvāca praṇatātmavān /
Rām, Ki, 46, 10.2 āsīnaṃ saha rāmeṇa sugrīvam idam abruvan //
Rām, Ki, 48, 9.2 bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ //
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 51, 4.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 52, 25.2 narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā //
Rām, Ki, 55, 8.1 rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam /
Rām, Ki, 55, 10.2 priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam //
Rām, Ki, 55, 14.1 rāmalakṣmaṇayor vāsa araṇye saha sītayā /
Rām, Ki, 55, 15.1 rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ /
Rām, Ki, 55, 20.3 yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ //
Rām, Ki, 56, 7.2 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam //
Rām, Ki, 56, 9.1 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ /
Rām, Ki, 56, 11.2 saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām //
Rām, Ki, 56, 13.2 nihatya vālinaṃ rāmas tatas tam abhiṣecayat //
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Ki, 57, 12.2 vāṅmātreṇa tu rāmasya kariṣye sāhyam uttamam //
Rām, Ki, 57, 14.1 rāmasya yad idaṃ kāryaṃ kartavyaṃ prathamaṃ mayā /
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Ki, 57, 18.1 tāṃ tu sītām ahaṃ manye rāmasya parikīrtanāt /
Rām, Ki, 58, 21.1 haran dāśarather bhāryāṃ rāmasya janakātmajām /
Rām, Ki, 58, 22.1 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām /
Rām, Ki, 58, 27.1 rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ /
Rām, Ki, 61, 4.2 tasya putro mahātejā rāmo nāma bhaviṣyati //
Rām, Ki, 61, 9.2 agram uddhṛtya rāmāya bhūtale nirvapiṣyati //
Rām, Ki, 61, 11.1 eṣyantyanveṣakāstasyā rāmadūtāḥ plavaṃgamāḥ /
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Ki, 61, 15.1 icchāmyaham api draṣṭuṃ bhrātārau rāmalakṣmaṇau /
Rām, Ki, 63, 19.1 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 64, 12.2 yadarthaṃ kapirājaśca rāmaśca kṛtaniścayau //
Rām, Ki, 65, 3.2 rāmalakṣmaṇayoścāpi tejasā ca balena ca //
Rām, Su, 1, 9.2 vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu //
Rām, Su, 1, 28.1 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram /
Rām, Su, 1, 72.2 siṣeve ca tadā vāyū rāmakāryārthasiddhaye //
Rām, Su, 1, 83.2 hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ //
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 1, 127.1 rāmasyaiṣa hi dautyena yāti dāśarather hariḥ /
Rām, Su, 1, 138.1 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam /
Rām, Su, 1, 140.1 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt /
Rām, Su, 1, 140.2 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 1, 141.1 atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 2, 36.1 na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ /
Rām, Su, 2, 40.1 mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ /
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 4, 24.1 sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya /
Rām, Su, 9, 2.1 na rāmeṇa viyuktā sā svaptum arhati bhāminī /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 11, 3.1 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam /
Rām, Su, 11, 7.2 bibhyato rāmabāṇānām antarā patitā bhavet //
Rām, Su, 11, 13.2 rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā //
Rām, Su, 11, 14.1 hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 11, 16.1 janakasya kule jātā rāmapatnī sumadhyamā /
Rām, Su, 11, 17.2 rāmasya priyabhāryasya na nivedayituṃ kṣamam //
Rām, Su, 11, 28.2 rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam //
Rām, Su, 11, 50.2 rāmāyopahariṣyāmi paśuṃ paśupater iva //
Rām, Su, 11, 52.1 yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm /
Rām, Su, 11, 53.1 saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham /
Rām, Su, 11, 57.2 sampradāsyāmi rāmāya yathāsiddhiṃ tapasvine //
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 11, 64.1 saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca /
Rām, Su, 12, 41.1 ito drakṣyāmi vaidehīṃ rāmadarśanalālasām /
Rām, Su, 12, 43.2 imāṃ sā rāmamahiṣī nūnam eṣyati jānakī //
Rām, Su, 12, 44.1 sā rāmā rāmamahiṣī rāghavasya priyā sadā /
Rām, Su, 12, 45.2 vanam eṣyati sā ceha rāmacintānukarśitā //
Rām, Su, 12, 46.1 rāmaśokābhisaṃtaptā sā devī vāmalocanā /
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 12, 49.2 śubhā yā pārthivendrasya patnī rāmasya saṃmitā //
Rām, Su, 13, 33.2 rāmoparodhavyathitāṃ rakṣoharaṇakarśitām //
Rām, Su, 13, 39.1 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat /
Rām, Su, 13, 41.2 tānyevaitāni manye 'haṃ yāni rāmo 'nvakīrtayat //
Rām, Su, 13, 46.1 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā /
Rām, Su, 13, 47.1 iyaṃ sā yatkṛte rāmaścaturbhiḥ paritapyate /
Rām, Su, 13, 49.2 rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā //
Rām, Su, 13, 51.1 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm /
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Rām, Su, 14, 1.2 guṇābhirāmaṃ rāmaṃ ca punaścintāparo 'bhavat //
Rām, Su, 14, 4.1 rāmasya vyavasāyajñā lakṣmaṇasya ca dhīmataḥ /
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Su, 14, 10.2 dūṣaṇaśca mahātejā rāmeṇa viditātmanā //
Rām, Su, 14, 13.1 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet /
Rām, Su, 14, 18.1 dharmajñasya kṛtajñasya rāmasya viditātmanaḥ /
Rām, Su, 14, 25.2 ekasthahṛdayā nūnaṃ rāmam evānupaśyati //
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Su, 15, 32.2 namaskṛtvā ca rāmāya lakṣmaṇāya ca vīryavān //
Rām, Su, 17, 6.1 samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ /
Rām, Su, 17, 7.2 duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām //
Rām, Su, 17, 21.2 anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ //
Rām, Su, 18, 24.2 kiṃ kariṣyasi rāmeṇa subhage cīravāsasā //
Rām, Su, 18, 25.1 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ /
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 19, 17.1 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām /
Rām, Su, 19, 18.1 mitram aupayikaṃ kartuṃ rāmaḥ sthānaṃ parīpsatā /
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 19, 21.2 iṣavo nipatiṣyanti rāmalakṣmaṇalakṣaṇāḥ //
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Rām, Su, 19, 27.1 na hi gandham upāghrāya rāmalakṣmaṇayostvayā /
Rām, Su, 19, 29.1 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha /
Rām, Su, 20, 15.1 rākṣasādhama rāmasya bhāryām amitatejasaḥ /
Rām, Su, 20, 16.2 tathā dviradavad rāmastvaṃ nīca śaśavat smṛtaḥ //
Rām, Su, 20, 20.1 asaṃdeśāt tu rāmasya tapasaścānupālanāt /
Rām, Su, 20, 21.1 nāpahartum ahaṃ śakyā tasya rāmasya dhīmataḥ /
Rām, Su, 20, 22.2 apohya rāmaṃ kasmāddhi dāracauryaṃ tvayā kṛtam //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Su, 22, 19.2 mānuṣaṃ kṛpaṇaṃ rāmaṃ tyaktvā rāvaṇam āśraya //
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 13.2 jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā //
Rām, Su, 23, 17.1 sarvathā tena hīnāyā rāmeṇa viditātmanā /
Rām, Su, 23, 19.2 rākṣasībhiśca rakṣantyā rāmo nāsādyate mayā //
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 24, 15.2 raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate //
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 24, 23.3 anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 35.2 rāmaṃ raktāntanayanam apaśyantī suduḥkhitā //
Rām, Su, 24, 37.1 nājānājjīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ /
Rām, Su, 24, 39.2 mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam //
Rām, Su, 24, 40.2 mayā rāmasya rājarṣer bhāryayā paramātmanaḥ //
Rām, Su, 24, 41.2 nāśayanti kṛtaghnāstu na rāmo nāśayiṣyati //
Rām, Su, 24, 42.2 yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī //
Rām, Su, 24, 43.2 rāmād akliṣṭacāritrācchūrācchatrunibarhaṇāt //
Rām, Su, 24, 45.2 chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau //
Rām, Su, 24, 49.1 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā /
Rām, Su, 25, 11.3 rāmeṇa saṃgatā sītā bhāskareṇa prabhā yathā //
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 10.2 yatrāryaputraṃ visasarja mūḍhā rāmānujaṃ lakṣmaṇapūrvakaṃ ca //
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 26, 15.1 ahaṃ tu rāma tvayi jātakāmā ciraṃ vināśāya nibaddhabhāvā /
Rām, Su, 26, 18.1 itīva sītā bahudhā vilapya sarvātmanā rāmam anusmarantī /
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 26, 19.2 tasyāstu rāmaṃ pravicintayantyā rāmānujaṃ svaṃ ca kulaṃ śubhāṅgyāḥ //
Rām, Su, 27, 4.2 praspandamānaḥ punar ūrur asyā rāmaṃ purastāt sthitam ācacakṣe //
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 28, 15.1 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt /
Rām, Su, 28, 30.2 vipannaṃ syāt tataḥ kāryaṃ rāmasugrīvayor idam //
Rām, Su, 28, 32.2 nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane //
Rām, Su, 28, 41.1 rāmam akliṣṭakarmāṇaṃ svabandhum anukīrtayan /
Rām, Su, 28, 42.1 ikṣvākūṇāṃ variṣṭhasya rāmasya viditātmanaḥ /
Rām, Su, 29, 5.2 rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 11.1 sā tasya vacanaṃ śrutvā rāmakīrtanaharṣitā /
Rām, Su, 31, 12.2 sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ //
Rām, Su, 31, 16.2 eṣa me jīvitasyānto rāmo yadyabhiṣicyate //
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 17.2 pṛcchāmi tvāṃ hariśreṣṭha priyā rāmakathā hi me //
Rām, Su, 32, 18.1 guṇān rāmasya kathaya priyasya mama vānara /
Rām, Su, 32, 34.1 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ /
Rām, Su, 32, 35.1 nityaṃ smarati rāmastvāṃ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Su, 32, 36.1 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham /
Rām, Su, 33, 1.1 tāṃ tu rāmakathāṃ śrutvā vaidehī vānararṣabhāt /
Rām, Su, 33, 2.1 kva te rāmeṇa saṃsargaḥ kathaṃ jānāsi lakṣmaṇam /
Rām, Su, 33, 3.1 yāni rāmasya liṅgāni lakṣmaṇasya ca vānara /
Rām, Su, 33, 4.1 kīdṛśaṃ tasya saṃsthānaṃ rūpaṃ rāmasya kīdṛśam /
Rām, Su, 33, 5.2 tato rāmaṃ yathātattvam ākhyātum upacakrame //
Rām, Su, 33, 7.1 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai /
Rām, Su, 33, 8.1 rāmaḥ kamalapatrākṣaḥ sarvabhūtamanoharaḥ /
Rām, Su, 33, 11.1 rāmo bhāmini lokasya cāturvarṇyasya rakṣitā /
Rām, Su, 33, 15.2 gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ //
Rām, Su, 33, 33.1 tatastvannāśajaṃ śokaṃ rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 33, 36.1 tāni sarvāṇi rāmāya ānīya hariyūthapāḥ /
Rām, Su, 33, 37.1 tāni rāmāya dattāni mayaivopahṛtāni ca /
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Rām, Su, 33, 66.1 tvaṃ māṃ rāmakṛtodyogaṃ tvannimittam ihāgatam /
Rām, Su, 34, 2.1 vānaro 'haṃ mahābhāge dūto rāmasya dhīmataḥ /
Rām, Su, 34, 2.2 rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam /
Rām, Su, 34, 9.2 yadyasi preṣitastena rāmeṇa viditātmanā //
Rām, Su, 34, 10.1 preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam /
Rām, Su, 34, 11.1 diṣṭyā ca kuśalī rāmo dharmātmā dharmavatsalaḥ /
Rām, Su, 34, 14.1 kaccicca vyathate rāmaḥ kaccinna paritapyate /
Rām, Su, 34, 20.2 duḥkham uttaram āsādya kaccid rāmo na sīdati //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 34, 26.1 raudreṇa kaccid astreṇa rāmeṇa nihataṃ raṇe /
Rām, Su, 34, 30.2 śrotuṃ punastasya vaco 'bhirāmaṃ rāmārthayuktaṃ virarāma rāmā //
Rām, Su, 34, 32.1 na tvām ihasthāṃ jānīte rāmaḥ kamalalocanaḥ /
Rām, Su, 34, 34.2 sthāsyanti pathi rāmasya sa tān api vadhiṣyati //
Rām, Su, 34, 35.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 34, 37.2 mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam //
Rām, Su, 34, 38.1 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau /
Rām, Su, 34, 41.1 nityaṃ dhyānaparo rāmo nityaṃ śokaparāyaṇaḥ /
Rām, Su, 34, 42.1 anidraḥ satataṃ rāmaḥ supto 'pi ca narottamaḥ /
Rām, Su, 34, 45.1 sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā /
Rām, Su, 34, 45.1 sā rāmasaṃkīrtanavītaśokā rāmasya śokena samānaśokā /
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 4.2 saumitriṃ māṃ ca rāmaṃ ca vyasanaiḥ paśya mohitān //
Rām, Su, 35, 13.1 rāmāt kṣayam anuprāptaṃ rakṣasāṃ pratyacodayat /
Rām, Su, 35, 18.1 śarajālāṃśumāñ śūraḥ kape rāmadivākaraḥ /
Rām, Su, 35, 19.1 iti saṃjalpamānāṃ tāṃ rāmārthe śokakarśitām /
Rām, Su, 35, 26.2 yogam anviccha rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Su, 35, 64.1 yadi rāmo daśagrīvam iha hatvā sarākṣasam /
Rām, Su, 35, 65.2 na devagandharvabhujaṃgarākṣasā bhavanti rāmeṇa samā hi saṃyuge //
Rām, Su, 35, 68.2 cirāya rāmaṃ prati śokakarśitāṃ kuruṣva māṃ vānaramukhya harṣitām //
Rām, Su, 36, 4.2 rāmād anyasya nārhāmi saṃsparśam iti jānaki //
Rām, Su, 36, 7.1 kāraṇair bahubhir devi rāmapriyacikīrṣayā /
Rām, Su, 36, 37.2 rāmasya samare vegaṃ śaktāḥ pratisamādhitum //
Rām, Su, 36, 44.2 anupravrajito rāmaṃ sumitrā yena suprajāḥ /
Rām, Su, 36, 46.1 pitṛvad vartate rāme mātṛvanmāṃ samācaran /
Rām, Su, 36, 48.1 mattaḥ priyataro nityaṃ bhrātā rāmasya lakṣmaṇaḥ /
Rām, Su, 36, 49.3 mṛdur nityaṃ śucir dakṣaḥ priyo rāmasya lakṣmaṇaḥ //
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 36, 55.2 hṛdayena gato rāmaṃ śarīreṇa tu viṣṭhitaḥ //
Rām, Su, 37, 1.2 abhijñānam abhijñātam etad rāmasya tattvataḥ //
Rām, Su, 37, 2.1 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati /
Rām, Su, 37, 7.1 kuśalaṃ hanuman brūyāḥ sahitau rāmalakṣmaṇau /
Rām, Su, 37, 9.1 jīvantīṃ māṃ yathā rāmaḥ saṃbhāvayati kīrtimān /
Rām, Su, 37, 16.2 tvannimitto hi rāmasya jayo janakanandini //
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 37, 43.2 nacirād drakṣyase rāmaṃ prajvalantam ivānilam //
Rām, Su, 37, 44.2 tvaṃ sameṣyasi rāmeṇa śaśāṅkeneva rohiṇī //
Rām, Su, 37, 45.2 rāvaṇaṃ caiva rāmeṇa nihataṃ drakṣyase 'cirāt //
Rām, Su, 37, 50.2 na śarma labhate rāmaḥ siṃhārdita iva dvipaḥ //
Rām, Su, 37, 52.1 rāmād viśiṣṭaḥ ko 'nyo 'sti kaścit saumitriṇā samaḥ /
Rām, Su, 38, 4.1 abhijñānaṃ ca rāmasya dattaṃ harigaṇottama /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 13.2 rāme śokābhibhūte tu lakṣmaṇaḥ paritapyate //
Rām, Su, 38, 17.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Su, 38, 21.1 hanūman siṃhasaṃkāśau bhrātarau rāmalakṣmaṇau /
Rām, Su, 38, 23.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 40, 15.2 preṣito vāpi rāmeṇa sītānveṣaṇakāṅkṣayā //
Rām, Su, 41, 6.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Su, 41, 7.1 dāso 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Su, 49, 6.2 rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ //
Rām, Su, 49, 9.2 sugrīvasyāpi rāmeṇa harirājyaṃ niveditam //
Rām, Su, 49, 17.1 kaśca lakṣmaṇamuktānāṃ rāmakopānuvartinām /
Rām, Su, 49, 29.2 rāmasugrīvasakhyaṃ ca budhyasva hitam ātmanaḥ //
Rām, Su, 49, 31.1 rāmeṇa hi pratijñātaṃ haryṛkṣagaṇasaṃnidhau /
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 49, 35.1 sītāyāstejasā dagdhāṃ rāmakopaprapīḍitām /
Rām, Su, 51, 12.2 kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam //
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 20.1 nūnaṃ rāmaprabhāvena vaidehyāḥ sukṛtena ca /
Rām, Su, 53, 21.2 rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati //
Rām, Su, 54, 14.2 rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ //
Rām, Su, 55, 27.2 ekaveṇīdharā bālā rāmadarśanalālasā /
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 17.1 rāmasya ca mayā sāhye vartitavyam ariṃdama /
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 23.1 rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam /
Rām, Su, 56, 24.2 tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt //
Rām, Su, 56, 25.1 kartum arhasi rāmasya sāhyaṃ viṣayavāsini //
Rām, Su, 56, 26.1 atha maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam /
Rām, Su, 56, 53.1 tāṃ dṛṣṭvā tādṛśīṃ nārīṃ rāmapatnīm aninditām /
Rām, Su, 56, 61.1 rākṣasādhama rāmasya bhāryām amitatejasaḥ /
Rām, Su, 56, 63.1 na tvaṃ rāmasya sadṛśo dāsye 'pyasya na yujyase /
Rām, Su, 56, 78.2 kā ca rāmeṇa te prītistanme śaṃsitum arhasi //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 80.2 bhartrāhaṃ prahitastubhyaṃ rāmeṇākliṣṭakarmaṇā //
Rām, Su, 56, 82.2 rāmalakṣmaṇayoḥ pārśvaṃ nayāmi tvāṃ kim uttaram //
Rām, Su, 56, 88.1 yathā śrutvaiva nacirāt tāvubhau rāmalakṣmaṇau /
Rām, Su, 56, 114.1 rāmadūtaṃ ca māṃ viddhi sugrīvasacivaṃ kapim /
Rām, Su, 56, 114.2 so 'haṃ dautyena rāmasya tvatsamīpam ihāgataḥ //
Rām, Su, 57, 9.1 anuraktā hi vaidehī rāmaṃ sarvātmanā śubhā /
Rām, Su, 57, 9.2 ananyacittā rāme ca paulomīva puraṃdare //
Rām, Su, 57, 14.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Su, 58, 22.2 yathā tu rāmasya matir niviṣṭā tathā bhavān paśyatu kāryasiddhim //
Rām, Su, 59, 6.2 sarve rāmapratīkāre niścitārthā manasvinaḥ //
Rām, Su, 60, 28.2 sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati //
Rām, Su, 60, 35.1 rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca /
Rām, Su, 61, 25.1 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ /
Rām, Su, 62, 13.1 śaṅke śruto 'yaṃ vṛttānto rāmeṇa hariyūthapāḥ /
Rām, Su, 62, 25.2 uvāca śokopahataṃ rāmaṃ kamalalocanam //
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Su, 62, 36.1 ājagmuste 'pi harayo rāmadarśanakāṅkṣiṇaḥ /
Rām, Su, 63, 1.2 praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Su, 63, 3.2 rāme samanurāgaṃ ca yaścāpi samayaḥ kṛtaḥ //
Rām, Su, 63, 4.1 etad ākhyānti te sarve harayo rāmasaṃnidhau /
Rām, Su, 63, 4.2 vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt //
Rām, Su, 63, 6.1 rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau /
Rām, Su, 63, 6.1 rāmasya gaditaṃ śrutvā harayo rāmasaṃnidhau /
Rām, Su, 63, 10.2 saṃnyasya tvayi jīvantī rāmā rāma manoratham //
Rām, Su, 63, 16.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 63, 19.1 vijñāpyaśca naravyāghro rāmo vāyusuta tvayā /
Rām, Su, 64, 1.1 evam ukto hanumatā rāmo daśarathātmajaḥ /
Rām, Su, 65, 17.1 rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca /
Rām, Su, 65, 19.2 tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum //
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 65, 25.2 rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate //
Rām, Su, 65, 29.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 65, 33.1 hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau /
Rām, Su, 65, 35.2 brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra //
Rām, Su, 66, 2.1 evaṃ bahuvidhaṃ vācyo rāmo dāśarathistvayā /
Rām, Su, 66, 12.2 vijayī svāṃ purīṃ rāmo nayet tat syād yaśaskaram //
Rām, Yu, 1, 1.2 rāmaḥ prītisamāyukto vākyam uttaram abravīt //
Rām, Yu, 1, 16.1 ityuktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 2, 1.1 taṃ tu śokaparidyūnaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 3, 6.1 śrutvā rāmasya vacanaṃ hanūmānmārutātmajaḥ /
Rām, Yu, 3, 6.2 vākyaṃ vākyavidāṃ śreṣṭho rāmaṃ punar athābravīt //
Rām, Yu, 3, 18.1 svayaṃ prakṛtisampanno yuyutsū rāma rāvaṇaḥ /
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 4, 20.2 jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam //
Rām, Yu, 4, 28.1 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca /
Rām, Yu, 4, 38.1 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā /
Rām, Yu, 4, 56.2 paśyann api yayau rāmaḥ sahyasya malayasya ca //
Rām, Yu, 4, 63.1 mahendram atha samprāpya rāmo rājīvalocanaḥ /
Rām, Yu, 4, 64.1 tataḥ śikharam āruhya rāmo daśarathātmajaḥ /
Rām, Yu, 4, 66.2 rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ //
Rām, Yu, 4, 67.2 velām āsādya vipulāṃ rāmo vacanam abravīt //
Rām, Yu, 4, 71.2 rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā //
Rām, Yu, 4, 73.1 rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ /
Rām, Yu, 5, 3.2 pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt //
Rām, Yu, 5, 21.1 evaṃ vilapatastasya tatra rāmasya dhīmataḥ /
Rām, Yu, 5, 22.1 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata /
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 6, 16.2 rāmo 'bhyeti purīṃ laṅkām asmākam uparodhakaḥ //
Rām, Yu, 8, 10.2 rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe //
Rām, Yu, 8, 11.1 adya rāmaṃ sasugrīvaṃ parigheṇa salakṣmaṇam /
Rām, Yu, 8, 16.3 sāṅgadaṃ ca hanūmantaṃ rāmaṃ ca raṇakuñjaram //
Rām, Yu, 9, 6.1 adya rāmaṃ vadhiṣyāmaḥ sugrīvaṃ ca salakṣmaṇam /
Rām, Yu, 9, 13.1 kiṃ ca rākṣasarājasya rāmeṇāpakṛtaṃ purā /
Rām, Yu, 9, 14.1 kharo yadyativṛttastu rāmeṇa nihato raṇe /
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 11, 1.2 ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 11, 16.2 lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt //
Rām, Yu, 11, 21.1 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ /
Rām, Yu, 11, 22.1 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ /
Rām, Yu, 11, 25.2 sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ //
Rām, Yu, 11, 26.2 ātmānaṃ pūjayan rāma pṛcchasyasmān suhṛttayā //
Rām, Yu, 11, 43.2 vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt //
Rām, Yu, 12, 1.1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha /
Rām, Yu, 12, 4.1 rāmasya vacanaṃ śrutvā sugrīvaḥ plavageśvaraḥ /
Rām, Yu, 12, 8.1 sa sugrīvasya tad vākyaṃ rāmaḥ śrutvā vimṛśya ca /
Rām, Yu, 13, 2.1 sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ /
Rām, Yu, 13, 3.1 abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ /
Rām, Yu, 13, 7.1 iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam /
Rām, Yu, 13, 9.2 madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt //
Rām, Yu, 13, 10.1 taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ /
Rām, Yu, 13, 14.2 kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ //
Rām, Yu, 13, 23.2 saṃviveśa tadā rāmo vedyām iva hutāśanaḥ //
Rām, Yu, 14, 1.1 tasya rāmasya suptasya kuśāstīrṇe mahītale /
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 14, 3.1 samudrasya tataḥ kruddho rāmo raktāntalocanaḥ /
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 15, 10.2 abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ //
Rām, Yu, 15, 14.1 tato nisṛṣṭā rāmeṇa sarvato hariyūthapāḥ /
Rām, Yu, 15, 28.1 agratastasya sainyasya śrīmān rāmaḥ salakṣmaṇaḥ /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 15, 33.2 itīva rāmaṃ naradevasatkṛtaṃ śubhair vacobhir vividhair apūjayan //
Rām, Yu, 16, 1.1 sabale sāgaraṃ tīrṇe rāme daśarathātmaje /
Rām, Yu, 16, 2.2 abhūtapūrvaṃ rāmeṇa sāgare setubandhanam //
Rām, Yu, 16, 5.1 mantriṇo ye ca rāmasya sugrīvasya ca saṃmatāḥ /
Rām, Yu, 16, 7.1 rāmasya vyavasāyaṃ ca vīryaṃ praharaṇāni ca /
Rām, Yu, 16, 13.2 ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau /
Rām, Yu, 16, 14.1 tau dṛṣṭvā vyathitau rāmaṃ nirāśau jīvite tadā /
Rām, Yu, 16, 16.1 tayostad vacanaṃ śrutvā rāmo daśarathātmajaḥ /
Rām, Yu, 16, 23.2 dṛṣṭvā dharmātmanā muktau rāmeṇāmitatejasā //
Rām, Yu, 16, 25.1 rāmo dāśarathiḥ śrīmāṃl lakṣmaṇaśca vibhīṣaṇaḥ /
Rām, Yu, 16, 27.1 yādṛśaṃ tasya rāmasya rūpaṃ praharaṇāni ca /
Rām, Yu, 16, 28.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 19, 21.2 sa eṣa rāmastvāṃ yoddhuṃ rājan samabhivartate //
Rām, Yu, 19, 24.2 rāmasya dakṣiṇo bāhur nityaṃ prāṇo bahiścaraḥ //
Rām, Yu, 19, 26.1 yastu savyam asau pakṣaṃ rāmasyāśritya tiṣṭhati /
Rām, Yu, 19, 32.2 sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ //
Rām, Yu, 20, 1.2 samīpasthaṃ ca rāmasya bhrātaraṃ svaṃ vibhīṣaṇam //
Rām, Yu, 20, 2.1 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam /
Rām, Yu, 20, 17.1 ito gacchata rāmasya vyavasāyaṃ parīkṣatha /
Rām, Yu, 20, 20.2 kṛtvā pradakṣiṇaṃ jagmur yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 20, 21.1 te suvelasya śailasya samīpe rāmalakṣmaṇau /
Rām, Yu, 21, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 21, 9.1 pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam /
Rām, Yu, 21, 11.2 dvāram āśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ //
Rām, Yu, 21, 31.1 nāsti rāmasya sadṛśo vikrame bhuvi kaścana /
Rām, Yu, 21, 32.1 vaktuṃ na śakto rāmasya naraḥ kaścid guṇān kṣitau /
Rām, Yu, 22, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 22, 19.2 balam asya hataṃ rātrau yatra rāmaḥ salakṣmaṇaḥ //
Rām, Yu, 22, 22.1 atha suptasya rāmasya prahastena pramāthinā /
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 23, 5.1 āryeṇa kiṃ nu kaikeyyāḥ kṛtaṃ rāmeṇa vipriyam /
Rām, Yu, 23, 28.1 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa /
Rām, Yu, 23, 37.2 sabhāṃ praviśya vidadhe viditvā rāmavikramam //
Rām, Yu, 23, 39.2 samarthayāmāsa tadā rāmakāryaviniścayam //
Rām, Yu, 24, 7.1 na śakyaṃ sauptikaṃ kartuṃ rāmasya viditātmanaḥ /
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 24, 14.1 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 24, 27.2 rāmāt kamalapatrākṣi daityānām iva vāsavāt //
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 24, 35.1 samāgatā tvaṃ rāmeṇa modiṣyasi mahātmanā /
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 25, 26.2 pratineṣyati rāmastvām ayodhyām asitekṣaṇe //
Rām, Yu, 26, 1.2 upayāto mahābāhū rāmaḥ parapuraṃjayaḥ //
Rām, Yu, 26, 4.2 yad uktavanto rāmasya bhavantastanmayā śrutam /
Rām, Yu, 26, 9.1 tanmahyaṃ rocate saṃdhiḥ saha rāmeṇa rāvaṇa /
Rām, Yu, 26, 31.1 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 26, 32.2 kuruṣva nararājena saṃdhiṃ rāmeṇa rāvaṇa //
Rām, Yu, 27, 4.1 mānuṣaṃ kṛpaṇaṃ rāmam ekaṃ śākhāmṛgāśrayam /
Rām, Yu, 27, 12.2 rāmeṇa vismayaḥ ko 'tra yena te bhayam āgatam //
Rām, Yu, 27, 13.1 sa tu tīrtvārṇavaṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 28, 9.2 rāma tad bruvataḥ sarvaṃ yathātathyena me śṛṇu //
Rām, Yu, 28, 19.2 rāmaṃ kamalapatrākṣam idam uttaram abravīt //
Rām, Yu, 28, 20.1 kuberaṃ tu yadā rāma rāvaṇaḥ pratyayudhyata /
Rām, Yu, 28, 35.1 sa rāmaḥ kāryasiddhyartham evam uktvā vibhīṣaṇam /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 29, 1.2 lakṣmaṇānugato rāmaḥ sugrīvam idam abravīt //
Rām, Yu, 29, 8.2 rāmaḥ suvelaṃ vāsāya citrasānum upāruhat //
Rām, Yu, 29, 16.2 mumucur vipulānnādāṃstatra rāmasya paśyataḥ //
Rām, Yu, 29, 18.1 tataḥ sa rāmo harivāhinīpatir vibhīṣaṇena pratinandya satkṛtaḥ /
Rām, Yu, 30, 25.2 rāvaṇasya purīṃ rāmo dadarśa saha vānaraiḥ //
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Rām, Yu, 31, 20.1 tau tvadīrgheṇa kālena bhrātarau rāmalakṣmaṇau /
Rām, Yu, 31, 22.1 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ /
Rām, Yu, 31, 23.2 rāmaḥ sahānujo dhanvī jugopa ca rurodha ca //
Rām, Yu, 31, 24.1 laṅkām upaniviṣṭaśca rāmo daśarathātmajaḥ /
Rām, Yu, 31, 25.2 nānyo rāmāddhi tad dvāraṃ samarthaḥ parirakṣitum //
Rām, Yu, 31, 33.1 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ /
Rām, Yu, 31, 34.1 paścimena tu rāmasya sugrīvaḥ sahajāmbavān /
Rām, Yu, 31, 47.1 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī /
Rām, Yu, 31, 62.1 ityuktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 31, 65.1 tad rāmavacanaṃ sarvam anyūnādhikam uttamam /
Rām, Yu, 31, 66.1 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 31, 67.1 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ /
Rām, Yu, 31, 80.1 rāmastu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ /
Rām, Yu, 32, 1.2 nyavedayan purīṃ ruddhāṃ rāmeṇa saha vānaraiḥ //
Rām, Yu, 32, 7.1 te tāmravaktrā hemābhā rāmārthe tyaktajīvitāḥ /
Rām, Yu, 32, 13.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 32, 20.1 uttaradvāram āsādya rāmaḥ saumitriṇā saha /
Rām, Yu, 32, 21.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 22.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 33, 11.2 suptaghno yajñakopaśca rāmeṇa saha saṃgatāḥ //
Rām, Yu, 33, 26.2 suptaghno yajñakopaśca rāmaṃ nirbibhiduḥ śaraiḥ //
Rām, Yu, 33, 27.1 teṣāṃ caturṇāṃ rāmastu śirāṃsi samare śaraiḥ /
Rām, Yu, 34, 9.1 lakṣmaṇaścāpi rāmaśca śarair āśīviṣopamaiḥ /
Rām, Yu, 34, 16.2 rāmam evābhyadhāvanta saṃhṛṣṭāḥ śaravṛṣṭibhiḥ //
Rām, Yu, 34, 18.1 teṣāṃ rāmaḥ śaraiḥ ṣaḍbhiḥ ṣaḍ jaghāna niśācarān /
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 34, 22.1 ye tvanye rākṣasā vīrā rāmasyābhimukhe sthitāḥ /
Rām, Yu, 34, 30.1 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ /
Rām, Yu, 35, 1.2 dideśātibalo rāmo daśavānarayūthapān //
Rām, Yu, 35, 7.1 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān /
Rām, Yu, 35, 8.1 nirantaraśarīrau tu bhrātarau rāmalakṣmaṇau /
Rām, Yu, 35, 13.1 evam uktvā tu dharmajñau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 35, 15.2 rāmalakṣmaṇayor vīro nanāda ca muhur muhuḥ //
Rām, Yu, 35, 22.1 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ /
Rām, Yu, 35, 25.1 bāṇapātāntare rāmaṃ patitaṃ puruṣarṣabham /
Rām, Yu, 36, 1.2 dadṛśuḥ saṃtatau bāṇair bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 12.2 sāditau māmakair bāṇair bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 16.1 rāmasya lakṣmaṇasyaiva sarveṣāṃ ca vanaukasām /
Rām, Yu, 36, 21.2 hato rāma iti jñātvā rāvaṇiṃ samapūjayan //
Rām, Yu, 36, 22.1 niṣpandau tu tadā dṛṣṭvā tāvubhau rāmalakṣmaṇau /
Rām, Yu, 36, 24.1 rāmalakṣmaṇayor dṛṣṭvā śarīre sāyakaiścite /
Rām, Yu, 36, 27.2 moham etau prahāsyete bhrātarau rāmalakṣmaṇau //
Rām, Yu, 36, 32.2 hitaṃ rāmapurogāṇāṃ sainyānām anucintyatām //
Rām, Yu, 36, 33.1 athavā rakṣyatāṃ rāmo yāvat saṃjñāviparyayaḥ /
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 36, 34.1 naitat kiṃcana rāmasya na ca rāmo mumūrṣati /
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 37, 7.1 hatāvindrajitākhyāta vaidehyā rāmalakṣmaṇau /
Rām, Yu, 37, 10.1 adya kālavaśaṃ prāptaṃ raṇe rāmaṃ salakṣmaṇam /
Rām, Yu, 37, 17.2 vānarāṃścāpi duḥkhārtān rāmalakṣmaṇapārśvataḥ //
Rām, Yu, 37, 18.2 lakṣmaṇaṃ caiva rāmaṃ ca visaṃjñau śarapīḍitau //
Rām, Yu, 38, 2.2 te 'sya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 3.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 4.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 5.2 te 'dya sarve hate rāme 'jñānino 'nṛtavādinaḥ //
Rām, Yu, 38, 8.2 tānyadya nihate rāme vitathāni bhavanti me //
Rām, Yu, 38, 17.2 mama nāthāvanāthāyā nihatau rāmalakṣmaṇau //
Rām, Yu, 38, 19.2 yatra rāmaḥ saha bhrātrā śete yudhi nipātitaḥ //
Rām, Yu, 38, 21.2 kadā drakṣyāmi sītāṃ ca rāmaṃ ca sahalakṣmaṇam //
Rām, Yu, 38, 23.2 yathemau jīvato devi bhrātarau rāmalakṣmaṇau //
Rām, Yu, 38, 33.2 rāmalakṣmaṇayor arthe nādya śakyam ajīvitum //
Rām, Yu, 39, 3.1 etasminn antare rāmaḥ pratyabudhyata vīryavān /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 13.1 vibhīṣaṇastu rāmasya dṛṣṭvā gātraṃ śaraiścitam /
Rām, Yu, 40, 24.2 gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau //
Rām, Yu, 40, 41.2 ubhau tau sasvaje hṛṣṭau rāmaścainam uvāca ha //
Rām, Yu, 40, 50.1 sabhāgyaścāsi dharmajña rāma satyaparākrama /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 58.2 rāmaṃ ca virujaṃ kṛtvā madhye teṣāṃ vanaukasām //
Rām, Yu, 41, 5.1 tau tu baddhau śaraistīkṣṇair bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 12.1 yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau /
Rām, Yu, 41, 19.2 tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ //
Rām, Yu, 43, 12.2 rāmarāvaṇayor arthe samabhityaktajīvinām //
Rām, Yu, 44, 38.1 apūjayan devagaṇāstadā kapiṃ svayaṃ ca rāmo 'tibalaśca lakṣmaṇaḥ /
Rām, Yu, 45, 10.1 vidrute ca bale tasmin rāmaḥ saumitriṇā saha /
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 6.1 adya tad vānarānīkaṃ rāmaṃ ca sahalakṣmaṇam /
Rām, Yu, 47, 11.1 tad rākṣasānīkam atipracaṇḍam ālokya rāmo bhujagendrabāhuḥ /
Rām, Yu, 47, 13.1 tatastu rāmasya niśamya vākyaṃ vibhīṣaṇaḥ śakrasamānavīryaḥ /
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Yu, 47, 26.1 pratyuvāca tato rāmo vibhīṣaṇam ariṃdamam /
Rām, Yu, 47, 31.1 evam uktvā tato rāmo dhanur ādāya vīryavān /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 44.1 tato mahātmā sa dhanur dhanuṣmān ādāya rāmaḥ sahasā jagāma /
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 47, 49.2 abhivādya tato rāmaṃ yayau saumitrir āhavam //
Rām, Yu, 47, 77.2 lakṣmaṇo 'tha hanūmāṃśca dṛṣṭvā rāmaśca vismitāḥ //
Rām, Yu, 47, 120.2 girā gambhīrayā rāmo rākṣasendram uvāca ha //
Rām, Yu, 47, 126.1 tato rāmo mahātejā rāvaṇena kṛtavraṇam /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 129.2 sa rāmabāṇābhihato bhṛśārtaś cacāla cāpaṃ ca mumoca vīraḥ //
Rām, Yu, 47, 130.1 taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram /
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 48, 1.1 sa praviśya purīṃ laṅkāṃ rāmabāṇabhayārditaḥ /
Rām, Yu, 48, 14.2 rāmeṇābhinirastasya saṃgrāmo 'smin sudāruṇe //
Rām, Yu, 48, 63.2 sītāharaṇasaṃtaptād rāmānnastumulaṃ bhayam //
Rām, Yu, 48, 65.2 mṛteti saṃyuge muktā rāmeṇādityatejasā //
Rām, Yu, 48, 66.2 kṛtaḥ sa iha rāmeṇa vimuktaḥ prāṇasaṃśayāt //
Rām, Yu, 48, 69.2 rāmalakṣmaṇayoścāpi svayaṃ pāsyāmi śoṇitam //
Rām, Yu, 48, 86.1 kecic charaṇyaṃ śaraṇaṃ sma rāmaṃ vrajanti kecid vyathitāḥ patanti /
Rām, Yu, 49, 1.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 49, 4.2 savismayam idaṃ rāmo vibhīṣaṇam uvāca ha //
Rām, Yu, 49, 8.1 sa pṛṣṭo rājaputreṇa rāmeṇākliṣṭakāriṇā /
Rām, Yu, 50, 12.2 sukhitastvaṃ na jānīṣe mama rāmakṛtaṃ bhayam //
Rām, Yu, 50, 13.1 eṣa dāśarathī rāmaḥ sugrīvasahito balī /
Rām, Yu, 51, 33.2 hate rāme saha bhrātrā dravantīṃ harivāhinīm //
Rām, Yu, 51, 34.1 adya rāmasya tad dṛṣṭvā mayānītaṃ raṇācchiraḥ /
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 51, 45.1 muñca rāmād bhayaṃ rājan haniṣyāmīha saṃyuge /
Rām, Yu, 51, 46.2 nihatya rāmaṃ saha lakṣmaṇena khādāmi sarvān hariyūthamukhyān //
Rām, Yu, 51, 47.2 mayādya rāme gamite yamakṣayaṃ cirāya sītā vaśagā bhaviṣyati //
Rām, Yu, 52, 14.1 taṃ siṃham iva saṃkruddhaṃ rāmaṃ daśarathātmajam /
Rām, Yu, 52, 22.2 pañca rāmavadhāyaite niryāntītyavaghoṣaya //
Rām, Yu, 52, 25.2 vidārya svatanuṃ bāṇai rāmanāmāṅkitaiḥ śitaiḥ //
Rām, Yu, 52, 27.2 hato rāmaḥ saha bhrātrā sasainya iti sarvataḥ //
Rām, Yu, 52, 34.1 etat sunītaṃ mama darśanena rāmaṃ hi dṛṣṭvaiva bhaved anarthaḥ /
Rām, Yu, 53, 2.2 rāmasyādya pramārjāmi nirvairastvaṃ sukhībhava //
Rām, Yu, 53, 10.1 mahodaro 'yaṃ rāmāt tu paritrasto na saṃśayaḥ /
Rām, Yu, 55, 69.2 jagāma khaṃ vegavad abhyupetya punaśca rāmeṇa samājagāma //
Rām, Yu, 55, 74.3 te bhakṣyamāṇā harayo rāmaṃ jagmustadā gatim //
Rām, Yu, 55, 77.2 rāmam evābhidudrāva dārayann iva medinīm //
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 55, 79.1 tasya rāmeṇa viddhasya sahasābhipradhāvataḥ /
Rām, Yu, 55, 84.1 tasmin kāle sa dharmātmā lakṣmaṇo rāmam abravīt /
Rām, Yu, 55, 90.1 tān dṛṣṭvā nirdhūtān rāmo ruṣṭo 'yam iti rākṣasaḥ /
Rām, Yu, 55, 91.2 harīn samāśvāsya samutpapāta rāmo nibaddhottamatūṇabāṇaḥ //
Rām, Yu, 55, 92.2 lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ //
Rām, Yu, 55, 99.2 tam āpatantaṃ dharaṇīdharābham uvāca rāmo yudhi kumbhakarṇam //
Rām, Yu, 55, 100.2 avehi māṃ śakrasapatna rāmam ayaṃ muhūrtād bhavitā vicetāḥ //
Rām, Yu, 55, 101.1 rāmo 'yam iti vijñāya jahāsa vikṛtasvanam /
Rām, Yu, 55, 107.1 sa kumbhakarṇasya vaco niśamya rāmaḥ supuṅkhān visasarja bāṇān /
Rām, Yu, 55, 109.2 jaghāna rāmasya śarapravegaṃ vyāvidhya taṃ mudgaram ugravegam //
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 55, 115.2 aindrāstrayuktena jahāra rāmo bāṇena jāmbūnadacitritena //
Rām, Yu, 55, 117.1 taṃ chinnabāhuṃ samavekṣya rāmaḥ samāpatantaṃ sahasā nadantam /
Rām, Yu, 55, 118.2 dudrāva rāmaṃ sahasābhigarjan rāhur yathā candram ivāntarikṣe //
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 55, 120.2 ariṣṭam aindraṃ niśitaṃ supuṅkhaṃ rāmaḥ śaraṃ mārutatulyavegam //
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 55, 124.1 tad rāmabāṇābhihataṃ papāta rakṣaḥśiraḥ parvatasaṃnikāśam /
Rām, Yu, 55, 127.2 sayakṣagandharvagaṇā nabhogatāḥ praharṣitā rāmaparākrameṇa //
Rām, Yu, 56, 4.1 bhrātaraṃ nihataṃ śrutvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 57, 7.2 tathādya śayitā rāmo mayā yudhi nipātitaḥ //
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 59, 25.1 sa pṛṣṭo rājaputreṇa rāmeṇāmitatejasā /
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 60, 6.2 adyaiva rāmaṃ saha lakṣmaṇena saṃtāpayiṣyāmi śarair amoghaiḥ //
Rām, Yu, 60, 41.2 vavarṣa rāmaṃ śaravṛṣṭijālaiḥ salakṣmaṇaṃ bhāskararaśmikalpaiḥ //
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 60, 49.1 sa tat tadā vānararājasainyaṃ rāmaṃ ca saṃkhye saha lakṣmaṇena /
Rām, Yu, 61, 28.2 viśalyau kuru cāpyetau sāditau rāmalakṣmaṇau //
Rām, Yu, 61, 44.1 namaskṛtvātha rāmāya mārutir bhīmavikramaḥ /
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 62, 26.1 viśalyau tu mahātmānau tāvubhau rāmalakṣmaṇau /
Rām, Yu, 62, 27.1 tato visphārayāṇasya rāmasya dhanur uttamam /
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 62, 29.2 jyāśabdaścāpi rāmasya trayaṃ vyāpa diśo daśa //
Rām, Yu, 62, 31.1 tato rāmaśarān dṛṣṭvā vimāneṣu gṛheṣu ca /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 24.1 te tu vānaraśārdūlāḥ śrutvā rāmasya śāsanam /
Rām, Yu, 65, 10.2 ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau //
Rām, Yu, 65, 11.1 adya rāmaṃ vadhiṣyāmi lakṣmaṇaṃ ca niśācarāḥ /
Rām, Yu, 65, 20.2 acintya nirgatāḥ sarve yatra tau rāmalakṣmaṇau //
Rām, Yu, 66, 8.2 rāmastān vārayāmāsa śaravarṣeṇa rākṣasān //
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 66, 15.1 bahunātra kim uktena śṛṇu rāma vaco mama /
Rām, Yu, 66, 16.2 abhyastaṃ yena vā rāma tena vā vartatāṃ yudhi //
Rām, Yu, 66, 17.1 makarākṣavacaḥ śrutvā rāmo daśarathātmajaḥ /
Rām, Yu, 66, 20.1 evam uktastu rāmeṇa kharaputro niśācaraḥ /
Rām, Yu, 66, 21.1 tāñ śarāñ śaravarṣeṇa rāmaścicheda naikadhā /
Rām, Yu, 66, 26.1 rāmamuktāṃstu bāṇaughān rākṣasastvachinad raṇe /
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 66, 28.3 bhittvā śarai rathaṃ rāmo rathāśvān samapātayat //
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 66, 33.1 tacchūlaṃ nihataṃ dṛṣṭvā rāmeṇādbhutakarmaṇā /
Rām, Yu, 66, 35.2 pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane //
Rām, Yu, 66, 37.2 laṅkām eva pradhāvanta rāmabāṇārditāstadā //
Rām, Yu, 67, 2.1 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 67, 17.1 kṛtvā nirvānarām urvīṃ hatvā rāmaṃ salakṣmaṇam /
Rām, Yu, 67, 21.1 sa tu vaihāyasaṃ prāpya saratho rāmalakṣmaṇau /
Rām, Yu, 67, 22.1 tau tasya śaravegena parītau rāmalakṣmaṇau /
Rām, Yu, 67, 27.1 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam /
Rām, Yu, 67, 37.1 tam uvāca tato rāmo lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 68, 4.1 indrajit tu tato dṛṣṭvā bhrātarau rāmalakṣmaṇau /
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Rām, Yu, 68, 19.1 cyutā gṛhācca rājyācca rāmahastācca maithilī /
Rām, Yu, 68, 25.1 sugrīvastvaṃ ca rāmaśca yannimittam ihāgatāḥ /
Rām, Yu, 68, 26.1 imāṃ hatvā tato rāmaṃ lakṣmaṇaṃ tvāṃ ca vānara /
Rām, Yu, 68, 30.2 mayā rāmasya paśyemāṃ kopena ca niṣūditām //
Rām, Yu, 69, 20.1 tyaktvā prāṇān viceṣṭanto rāmapriyacikīrṣavaḥ /
Rām, Yu, 69, 21.1 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca /
Rām, Yu, 70, 7.2 śīghram āgamya rāmāya duḥkhito vākyam abravīt //
Rām, Yu, 70, 13.2 uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam //
Rām, Yu, 71, 1.1 rāmam āśvāsayāne tu lakṣmaṇe bhrātṛvatsale /
Rām, Yu, 71, 5.1 vrīḍitaṃ śokasaṃtaptaṃ dṛṣṭvā rāmaṃ vibhīṣaṇaḥ /
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 72, 2.1 tato dhairyam avaṣṭabhya rāmaḥ parapuraṃjayaḥ /
Rām, Yu, 72, 14.1 vadhāyendrajito rāma taṃ diśasva mahābalam /
Rām, Yu, 72, 15.1 vibhīṣaṇavacaḥ śrutvā rāmo vākyam athābravīt /
Rām, Yu, 72, 23.2 rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 77, 13.2 ghṛṇām apāsya rāmārthe nihanyāṃ bhrātur ātmajam //
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Rām, Yu, 79, 4.1 tato rāmam abhikramya saumitrir abhivādya ca /
Rām, Yu, 79, 5.2 nyavedayata rāmāya tadā hṛṣṭo vibhīṣaṇaḥ //
Rām, Yu, 79, 10.2 rāmaḥ suṣeṇaṃ muditaḥ samābhāṣyedam abravīt //
Rām, Yu, 79, 13.1 evam uktaḥ sa rāmeṇa mahātmā hariyūthapaḥ /
Rām, Yu, 79, 17.1 tathaiva rāmaḥ plavagādhipastadā vibhīṣaṇaścarkṣapatiśca jāmbavān /
Rām, Yu, 80, 28.2 rāmalakṣmaṇayor eva vadhāya paramāhave //
Rām, Yu, 80, 44.1 athavā tau naravyāghrau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 80, 56.2 hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm //
Rām, Yu, 81, 4.1 ekaṃ rāmaṃ parikṣipya samare hantum arhatha /
Rām, Yu, 81, 5.2 bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ //
Rām, Yu, 81, 14.2 śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam //
Rām, Yu, 81, 15.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 81, 16.1 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare /
Rām, Yu, 81, 17.1 kṛtānyeva sughorāṇi rāmeṇa rajanīcarāḥ /
Rām, Yu, 81, 17.2 raṇe rāmasya dadṛśuḥ karmāṇyasukarāṇi ca //
Rām, Yu, 81, 18.2 dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā //
Rām, Yu, 81, 19.2 balaṃ rāmeṇa dadṛśur na rāmaṃ śīghrakāriṇam //
Rām, Yu, 81, 19.2 balaṃ rāmeṇa dadṛśur na rāmaṃ śīghrakāriṇam //
Rām, Yu, 81, 22.1 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe /
Rām, Yu, 81, 23.1 na te dadṛśire rāmaṃ dahantam arivāhinīm /
Rām, Yu, 81, 24.1 te tu rāmasahasrāṇi raṇe paśyanti rākṣasāḥ /
Rām, Yu, 81, 27.2 dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ //
Rām, Yu, 81, 30.2 hatānyekena rāmeṇa rakṣasāṃ kāmarūpiṇām //
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 81, 34.1 abravīcca tadā rāmaḥ sugrīvaṃ pratyanantaram /
Rām, Yu, 81, 35.1 nihatya tāṃ rākṣasavāhinīṃ tu rāmastadā śakrasamo mahātmā /
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 82, 6.2 āsasāda vane rāmaṃ kandarpam iva rūpiṇam //
Rām, Yu, 82, 8.2 sumukhaṃ durmukhī rāmaṃ kāmayāmāsa rākṣasī //
Rām, Yu, 82, 13.2 hatam ekena rāmeṇa paryāptaṃ tannidarśanam //
Rām, Yu, 82, 17.1 jaghāna balinaṃ rāmaḥ sahasranayanātmajam /
Rām, Yu, 82, 23.2 raṇe rāmeṇa śūreṇa rākṣasāśca padātayaḥ //
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Yu, 82, 25.1 hatapravīrā rāmeṇa nirāśā jīvite vayam /
Rām, Yu, 82, 26.1 rāmahastād daśagrīvaḥ śūro dattavaro yudhi /
Rām, Yu, 82, 27.2 upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge //
Rām, Yu, 82, 28.2 kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam //
Rām, Yu, 83, 31.2 dvāreṇa niryayau tena yatra tau rāmalakṣmaṇau //
Rām, Yu, 87, 3.2 duḥkham eṣo 'paneṣyāmi hatvā tau rāmalakṣmaṇau //
Rām, Yu, 87, 4.1 rāmavṛkṣaṃ raṇe hanmi sītāpuṣpaphalapradam /
Rām, Yu, 87, 9.1 sa dadarśa tato rāmaṃ tiṣṭhantam aparājitam /
Rām, Yu, 87, 14.1 rāvaṇasya ca bāṇaughai rāmavisphāritena ca /
Rām, Yu, 87, 18.2 āsasāda tato rāmaṃ sthitaṃ śailam ivācalam //
Rām, Yu, 87, 19.1 sa saṃkhye rāmam āsādya krodhasaṃraktalocanaḥ /
Rām, Yu, 87, 20.1 śaradhārās tato rāmo rāvaṇasya dhanuścyutāḥ /
Rām, Yu, 87, 31.2 nārācamālāṃ rāmasya lalāṭe pratyamuñcata //
Rām, Yu, 87, 32.2 śirasā dhārayan rāmo na vyathāṃ pratyapadyata //
Rām, Yu, 87, 33.2 śarān bhūyaḥ samādāya rāmaḥ krodhasamanvitaḥ //
Rām, Yu, 87, 36.1 punar evātha taṃ rāmo rathasthaṃ rākṣasādhipam /
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 87, 47.1 tad astraṃ nihataṃ dṛṣṭvā rāmeṇākliṣṭakarmaṇā /
Rām, Yu, 88, 10.2 vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu //
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 88, 41.2 tāṃ karābhyāṃ parāmṛśya rāmaḥ śaktiṃ bhayāvahām /
Rām, Yu, 88, 52.1 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge /
Rām, Yu, 88, 52.1 adya rāmasya rāmatvaṃ paśyantu mama saṃyuge /
Rām, Yu, 88, 54.2 ājaghāna daśagrīvaṃ raṇe rāmaḥ samāhitaḥ //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 88, 56.1 rāmarāvaṇamuktānām anyonyam abhinighnatām /
Rām, Yu, 88, 57.1 te bhinnāśca vikīrṇāśca rāmarāvaṇayoḥ śarāḥ /
Rām, Yu, 88, 58.1 tayor jyātalanirghoṣo rāmarāvaṇayor mahān /
Rām, Yu, 89, 9.1 rāmam āśvāsayan vīraḥ suṣeṇo vākyam abravīt /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 90, 2.1 daśagrīvo rathasthastu rāmaṃ vajropamaiḥ śaraiḥ /
Rām, Yu, 90, 3.2 nirbibheda raṇe rāmo daśagrīvaṃ samāhitaḥ //
Rām, Yu, 90, 4.1 bhūmisthitasya rāmasya rathasthasya ca rakṣasaḥ /
Rām, Yu, 90, 8.1 abravīcca tadā rāmaṃ sapratodo rathe sthitaḥ /
Rām, Yu, 90, 11.2 mayā sārathinā rāma mahendra iva dānavān //
Rām, Yu, 90, 12.2 āruroha tadā rāmo lokāṃllakṣmyā virājayan //
Rām, Yu, 90, 13.2 rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ //
Rām, Yu, 90, 17.2 rāmam evābhyavartanta vyāditāsyā bhayānakāḥ //
Rām, Yu, 90, 19.1 tān dṛṣṭvā pannagān rāmaḥ samāpatata āhave /
Rām, Yu, 90, 21.2 suparṇarūpā rāmasya viśikhāḥ kāmarūpiṇaḥ //
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //
Rām, Yu, 90, 23.1 tataḥ śarasahasreṇa rāmam akliṣṭakāriṇam /
Rām, Yu, 90, 25.2 rāmam ārtaṃ tadā dṛṣṭvā siddhāśca paramarṣayaḥ //
Rām, Yu, 90, 26.2 rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā //
Rām, Yu, 90, 32.1 nirasyamāno rāmastu daśagrīveṇa rakṣasā /
Rām, Yu, 91, 1.1 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ /
Rām, Yu, 91, 4.1 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃśca sudāruṇān /
Rām, Yu, 91, 8.2 devā rāmam athocuste tvaṃ jayeti punaḥ punaḥ //
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Yu, 91, 27.2 rāmastīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Yu, 92, 9.1 tato 'nyonyaṃ susaṃrabdhāvubhau tau rāmarāvaṇau /
Rām, Yu, 92, 10.1 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ /
Rām, Yu, 92, 23.1 ityevaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ /
Rām, Yu, 92, 24.2 rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ //
Rām, Yu, 92, 26.2 bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt //
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 3.3 uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim //
Rām, Yu, 94, 8.1 parituṣṭaḥ sa rāmasya tena vākyena mātaliḥ /
Rām, Yu, 94, 10.2 rathapratimukhaṃ rāmaṃ sāyakair avadhūnayat //
Rām, Yu, 94, 11.1 dharṣaṇāmarṣito rāmo dhairyaṃ roṣeṇa laṅghayan /
Rām, Yu, 94, 28.1 rāmasyāpi nimittāni saumyāni ca śivāni ca /
Rām, Yu, 95, 1.1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayostadā /
Rām, Yu, 95, 10.1 tato rāmo 'bhisaṃkruddhaścāpam āyamya vīryavān /
Rām, Yu, 95, 14.2 rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ //
Rām, Yu, 95, 24.2 tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe //
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 96, 1.1 tau tathā yudhyamānau tu samare rāmarāvaṇau /
Rām, Yu, 96, 4.1 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ /
Rām, Yu, 96, 8.1 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ /
Rām, Yu, 96, 20.2 saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam /
Rām, Yu, 96, 22.1 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā /
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Yu, 96, 29.2 gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe //
Rām, Yu, 96, 31.2 rāmarāvaṇayor yuddhaṃ virāmam upagacchati //
Rām, Yu, 97, 3.1 tataḥ saṃsmārito rāmastena vākyena mātaleḥ /
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 98, 21.1 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet /
Rām, Yu, 99, 2.1 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā /
Rām, Yu, 99, 5.1 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ /
Rām, Yu, 99, 7.2 vināśastava rāmeṇa saṃyuge nopapadyate //
Rām, Yu, 99, 8.1 na caitat karma rāmasya śraddadhāmi camūmukhe /
Rām, Yu, 99, 10.1 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ /
Rām, Yu, 99, 18.1 maithilī saha rāmeṇa viśokā vihariṣyati /
Rām, Yu, 99, 30.1 etasminn antare rāmo vibhīṣaṇam uvāca ha /
Rām, Yu, 99, 31.1 taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ /
Rām, Yu, 99, 31.3 rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata //
Rām, Yu, 99, 34.1 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi /
Rām, Yu, 99, 35.1 tacchrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Yu, 99, 44.1 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 100, 8.1 abravīcca tadā rāmaḥ samīpaparivartinam /
Rām, Yu, 100, 12.2 laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt //
Rām, Yu, 100, 15.1 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ /
Rām, Yu, 100, 15.2 prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat //
Rām, Yu, 100, 18.1 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam /
Rām, Yu, 101, 3.2 rāmasya vacanaṃ sarvam ākhyātum upacakrame //
Rām, Yu, 101, 4.1 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 101, 5.1 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha /
Rām, Yu, 101, 6.1 pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ /
Rām, Yu, 101, 22.2 hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam //
Rām, Yu, 101, 38.2 pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm //
Rām, Yu, 101, 39.1 yuktā rāmasya bhavatī dharmapatnī yaśasvinī /
Rām, Yu, 101, 42.1 pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam /
Rām, Yu, 102, 1.2 rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām //
Rām, Yu, 102, 5.1 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ /
Rām, Yu, 102, 8.1 evam uktastu rāmeṇa tvaramāṇo vibhīṣaṇaḥ /
Rām, Yu, 102, 11.2 yathāhaṃ rāmo bhartā te tat tathā kartum arhasi //
Rām, Yu, 102, 24.1 saṃrabdhaścābravīd rāmaścakṣuṣā pradahann iva /
Rām, Yu, 102, 30.1 evam uktastu rāmeṇa savimarśo vibhīṣaṇaḥ /
Rām, Yu, 102, 30.2 rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat //
Rām, Yu, 102, 31.2 niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam //
Rām, Yu, 103, 1.1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ samprekṣya maithilīm /
Rām, Yu, 103, 10.1 ityevaṃ bruvatastasya sītā rāmasya tadvacaḥ /
Rām, Yu, 103, 11.1 paśyatastāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata /
Rām, Yu, 104, 21.1 sa vijñāya manaśchandaṃ rāmasyākārasūcitam /
Rām, Yu, 104, 21.2 citāṃ cakāra saumitrir mate rāmasya vīryavān //
Rām, Yu, 104, 22.1 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam /
Rām, Yu, 105, 9.2 abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 105, 10.1 ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam /
Rām, Yu, 105, 11.2 abravīcchṛṇu me rāma satyaṃ satyaparākrama //
Rām, Yu, 105, 21.1 trīṃl lokān dhārayan rāma devagandharvadānavān /
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Yu, 105, 27.1 nihato rāvaṇo rāma prahṛṣṭo divam ākrama /
Rām, Yu, 106, 3.2 dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Yu, 106, 10.2 abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ //
Rām, Yu, 106, 12.1 bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 107, 13.2 tvayā rāma vihīnasya satyaṃ pratiśṛṇomi te //
Rām, Yu, 107, 18.1 siddhārthā khalu kausalyā yā tvāṃ rāma gṛhaṃ gatam /
Rām, Yu, 107, 19.1 siddhārthāḥ khalu te rāma narā ye tvāṃ purīṃ gatam /
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 107, 27.1 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā /
Rām, Yu, 107, 28.2 rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca //
Rām, Yu, 107, 29.1 rāmaṃ śuśrūṣa bhadraṃ te sumitrānandavardhana /
Rām, Yu, 107, 29.2 rāmaḥ sarvasya lokasya śubheṣvabhirataḥ sadā //
Rām, Yu, 107, 31.2 devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ //
Rām, Yu, 107, 32.2 rāmaṃ śuśrūṣatā bhaktyā vaidehyā saha sītayā //
Rām, Yu, 107, 34.2 rāmeṇa tvadviśuddhyarthaṃ kṛtam etaddhitaiṣiṇā //
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Yu, 108, 17.1 evam uktvā tam āmantrya rāmaṃ saumitriṇā saha /
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 109, 1.1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam /
Rām, Yu, 109, 12.2 arcitaḥ sarvakāmaistvaṃ tato rāma gamiṣyasi //
Rām, Yu, 109, 13.1 prītiyuktastu me rāma sasainyaḥ sasuhṛdgaṇaḥ /
Rām, Yu, 109, 15.1 evam uktastato rāmaḥ pratyuvāca vibhīṣaṇam /
Rām, Yu, 109, 27.2 nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ //
Rām, Yu, 110, 1.2 avidūre sthitaṃ rāmaṃ pratyuvāca vibhīṣaṇaḥ //
Rām, Yu, 110, 8.1 evam uktastu rāmeṇa vānarāṃstān vibhīṣaṇaḥ /
Rām, Yu, 110, 9.2 āruroha tato rāmastad vimānam anuttamam //
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 110, 16.2 ūcuḥ prāñjalayo rāmaṃ rākṣasaśca vibhīṣaṇaḥ /
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Rām, Yu, 111, 1.1 anujñātaṃ tu rāmeṇa tad vimānam anuttamam /
Rām, Yu, 111, 2.2 abravīnmaithilīṃ sītāṃ rāmaḥ śaśinibhānanām //
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 113, 2.1 priyakāmaḥ priyaṃ rāmastatastvaritavikramam /
Rām, Yu, 113, 12.1 jitvā śatrugaṇān rāmaḥ prāpya cānuttamaṃ yaśaḥ /
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 113, 34.2 asminmuhūrte bhrātrā tvaṃ rāmeṇa saha saṃgataḥ //
Rām, Yu, 113, 35.1 nihatya rāvaṇaṃ rāmaḥ pratilabhya ca maithilīm /
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Yu, 113, 43.1 niśamya rāmāgamanaṃ nṛpātmajaḥ kapipravīrasya tadādbhutopamam /
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 114, 4.2 ācacakṣe tataḥ sarvaṃ rāmasya caritaṃ vane //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 114, 13.1 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau /
Rām, Yu, 114, 14.1 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 16.1 tataḥ paścācchūrpaṇakhā rāmapārśvam upāgatā /
Rām, Yu, 114, 16.2 tato rāmeṇa saṃdiṣṭo lakṣmaṇaḥ sahasotthitaḥ //
Rām, Yu, 114, 19.1 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti /
Rām, Yu, 114, 20.1 tato rāmo dhanuṣpāṇir dhāvantam anudhāvati /
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Yu, 114, 28.1 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 30.1 rāmaḥ svabāhuvīryeṇa svarājyaṃ pratyapādayat /
Rām, Yu, 114, 31.2 rāmāya pratijānīte rājaputryāstu mārgaṇam //
Rām, Yu, 114, 38.1 mayā ca punar āgamya rāmasyākliṣṭakarmaṇaḥ /
Rām, Yu, 114, 42.2 lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam //
Rām, Yu, 114, 45.2 avighnaṃ puṣyayogena śvo rāmaṃ draṣṭum arhasi //
Rām, Yu, 115, 3.2 abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham //
Rām, Yu, 115, 16.2 pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha //
Rām, Yu, 115, 17.3 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam //
Rām, Yu, 115, 26.2 strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ //
Rām, Yu, 115, 28.2 svāgatena yathārthena tato rāmam apūjayat //
Rām, Yu, 115, 30.2 vavande praṇato rāmaṃ merustham iva bhāskaram //
Rām, Yu, 115, 31.2 rāmam āsādya muditaḥ punar evābhyavādayat //
Rām, Yu, 115, 37.1 śatrughnaśca tadā rāmam abhivādya salakṣmaṇam /
Rām, Yu, 115, 38.1 rāmo mātaram āsādya viṣaṇṇāṃ śokakarśitām /
Rām, Yu, 115, 40.2 iti prāñjalayaḥ sarve nāgarā rāmam abruvan //
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Rām, Yu, 115, 43.1 abravīcca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ /
Rām, Yu, 115, 49.1 abravīcca tadā rāmastadvimānam anuttamam /
Rām, Yu, 115, 50.1 tato rāmābhyanujñātaṃ tadvimānam anuttamam /
Rām, Yu, 116, 1.2 babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam //
Rām, Yu, 116, 12.1 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ /
Rām, Yu, 116, 16.1 pratikarma ca rāmasya kārayāmāsa vīryavān /
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Yu, 116, 22.1 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca /
Rām, Yu, 116, 22.3 kartum arhatha rāmasya yad yan maṅgalapūrvakam //
Rām, Yu, 116, 23.2 nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ //
Rām, Yu, 116, 24.2 prayayau ratham āsthāya rāmo nagaram uttamam //
Rām, Yu, 116, 27.2 stūyamānasya rāmasya śuśruve madhuradhvaniḥ //
Rām, Yu, 116, 32.1 te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ /
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Rām, Yu, 116, 35.2 narā modakahastāś ca rāmasya purato yayuḥ //
Rām, Yu, 116, 36.1 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje /
Rām, Yu, 116, 37.1 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ /
Rām, Yu, 116, 44.2 abhiṣekāya rāmasya dūtān ājñāpaya prabho //
Rām, Yu, 116, 53.1 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha /
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Yu, 116, 62.2 abhiṣeke tadarhasya tadā rāmasya dhīmataḥ //
Rām, Yu, 116, 68.2 sītāyai pradadau rāmaś candraraśmisamaprabham //
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Rām, Yu, 116, 83.2 lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat //
Rām, Yu, 116, 84.2 na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati //
Rām, Yu, 116, 86.2 rāmam evānupaśyanto nābhyahiṃsan parasparam //
Rām, Yu, 116, 87.2 nirāmayā viśokāś ca rāme rājyaṃ praśāsati //
Rām, Yu, 116, 89.2 āsan prajā dharmaparā rāme śāsati nānṛtāḥ //
Rām, Yu, 116, 90.2 daśavarṣasahasrāṇi rāmo rājyam akārayat //
Rām, Utt, 1, 1.1 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte /
Rām, Utt, 1, 8.1 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim /
Rām, Utt, 1, 10.2 rāmo 'bhivādya prayata āsanānyādideśa ha //
Rām, Utt, 1, 12.1 rāmeṇa kuśalaṃ pṛṣṭāḥ saśiṣyāḥ sapurogamāḥ /
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 1, 15.1 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān /
Rām, Utt, 1, 17.2 diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ //
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 2, 4.1 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ /
Rām, Utt, 4, 1.1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ /
Rām, Utt, 4, 23.1 kenacit tvatha kālena rāma sālakaṭaṃkaṭā /
Rām, Utt, 5, 15.1 varaṃ labdhvā tataḥ sarve rāma rātriṃcarāstadā /
Rām, Utt, 5, 25.1 viśvakarmavacaḥ śrutvā tataste rāma rākṣasāḥ /
Rām, Utt, 5, 30.1 kṛtadārāstu te rāma sukeśatanayāḥ prabho /
Rām, Utt, 5, 32.3 analā cābhavat kanyā sundaryāṃ rāma sundarī //
Rām, Utt, 8, 20.1 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇa /
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 9, 21.1 evam uktā tu sā kanyā rāma kālena kenacit /
Rām, Utt, 10, 1.1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane /
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 10, 19.2 uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ //
Rām, Utt, 10, 23.1 evam uktvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ /
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Rām, Utt, 12, 5.1 mayastvathābravīd rāma pṛcchantaṃ taṃ niśācaram /
Rām, Utt, 12, 17.1 bāḍham ityeva taṃ rāma daśagrīvo 'bhyabhāṣata /
Rām, Utt, 12, 18.1 na hi tasya mayo rāma śāpābhijñastapodhanāt /
Rām, Utt, 12, 29.1 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe /
Rām, Utt, 14, 18.1 etasminn antare rāma vistīrṇabalavāhanaḥ /
Rām, Utt, 14, 22.1 tato rāma daśagrīvaṃ praviśantaṃ niśācaram /
Rām, Utt, 14, 23.3 na kṣitiṃ prayayau rāma varāt salilayoninaḥ //
Rām, Utt, 15, 5.1 kruddhena ca tadā rāma mārīcena durātmanā /
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 15, 24.1 tatastau rāma nighnantāvanyonyaṃ paramāhave /
Rām, Utt, 15, 29.1 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 16, 1.1 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ /
Rām, Utt, 16, 3.2 apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi //
Rām, Utt, 16, 21.1 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam /
Rām, Utt, 16, 31.1 tato mahītale rāma paricakrāma rāvaṇaḥ /
Rām, Utt, 18, 23.1 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam /
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 19, 26.2 svargate ca nṛpe rāma rākṣasaḥ sa nyavartata //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 30, 42.1 etad indrajito rāma balaṃ yat kīrtitaṃ mayā /
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 31, 4.2 uvāca rāmaṃ prahasan pitāmaha iveśvaram //
Rām, Utt, 31, 5.2 cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate //
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 1.1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim /
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 18.2 samādhāya matiṃ rāma niśāmaya vadāmyaham //
Rām, Utt, 35, 32.1 anena ca parāmṛṣṭo rāma sūryarathopari /
Rām, Utt, 35, 41.1 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam /
Rām, Utt, 36, 24.1 rāvaṇotsādanārthāni rāmaprītikarāṇi ca /
Rām, Utt, 36, 27.1 prāpya rāma varān eṣa varadānabalānvitaḥ /
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 36, 46.1 dṛṣṭaḥ saṃbhāṣitaścāsi rāma gacchāmahe vayam /
Rām, Utt, 37, 1.1 vimṛśya ca tato rāmo vayasyam akutobhayam /
Rām, Utt, 37, 11.2 diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam //
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 38, 5.1 rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca /
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 38, 15.2 muhūrtam iva tat sarvaṃ rāmabhaktyā samarthayan //
Rām, Utt, 38, 16.1 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ /
Rām, Utt, 39, 8.2 vibhīṣaṇam athovāca rāmo madhurayā girā //
Rām, Utt, 39, 12.1 rāmasya bhāṣitaṃ śrutvā ṛkṣavānararākṣasāḥ /
Rām, Utt, 39, 13.2 mādhuryaṃ paramaṃ rāma svayambhor iva nityadā //
Rām, Utt, 39, 16.1 yāvad rāmakathāṃ vīra śroṣye 'haṃ pṛthivītale /
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 40, 3.1 saumya rāma nirīkṣasva saumyena vadanena mām /
Rām, Utt, 40, 7.1 sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā /
Rām, Utt, 40, 11.2 evam astviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ /
Rām, Utt, 40, 18.2 śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham //
Rām, Utt, 41, 1.1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam /
Rām, Utt, 41, 10.2 tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam //
Rām, Utt, 41, 12.2 kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha //
Rām, Utt, 41, 14.2 rāmasyābhyavahārārthaṃ kiṃkarāstūrṇam āharan //
Rām, Utt, 41, 16.1 evaṃ rāmo mudā yuktā sītāṃ surucirānanām /
Rām, Utt, 41, 20.1 tato rāmam upāgacchad vicitrabahubhūṣaṇā /
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 41, 26.1 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā /
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 14.1 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam /
Rām, Utt, 42, 18.2 rakṣasāṃ vaśam āpannāṃ kathaṃ rāmo na kutsate //
Rām, Utt, 43, 3.1 rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 43, 7.1 bharatastu vacaḥ śrutvā dvāḥsthād rāmasamīritam /
Rām, Utt, 43, 10.1 śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam /
Rām, Utt, 43, 15.1 bāṣpapūrṇe ca nayane dṛṣṭvā rāmasya dhīmataḥ /
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Rām, Utt, 43, 16.2 tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat //
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Rām, Utt, 45, 24.1 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha /
Rām, Utt, 45, 25.1 mamāpi dayito rāmo jīvitenāpi lakṣmaṇa /
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 47, 5.1 purāham āśrame vāsaṃ rāmapādānuvartinī /
Rām, Utt, 48, 8.1 snuṣā daśarathasya tvaṃ rāmasya mahiṣī satī /
Rām, Utt, 48, 17.2 sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ //
Rām, Utt, 49, 2.2 sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ //
Rām, Utt, 49, 11.1 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasaukhyavān /
Rām, Utt, 50, 8.2 kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ //
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 50, 11.1 ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati /
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 52, 3.1 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit /
Rām, Utt, 52, 6.2 gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu //
Rām, Utt, 52, 7.1 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ /
Rām, Utt, 52, 9.1 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ /
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 53, 22.1 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā /
Rām, Utt, 53, 23.2 trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam /
Rām, Utt, 54, 1.1 tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ /
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 55, 3.2 uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā //
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 56, 16.1 rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca /
Rām, Utt, 56, 16.2 rāmeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ //
Rām, Utt, 58, 9.2 saṃkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau //
Rām, Utt, 60, 11.1 putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ /
Rām, Utt, 60, 14.2 hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama //
Rām, Utt, 61, 29.2 rāmānujena vīreṇa lavaṇaṃ rākṣasottamam //
Rām, Utt, 62, 14.2 rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe //
Rām, Utt, 63, 1.1 tato dvādaśame varṣe śatrughno rāmapālitām /
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 63, 16.1 āmantrya tu mahātmānaṃ rāmaṃ satyaparākramam /
Rām, Utt, 64, 8.2 mṛtyur aprāptakālānāṃ rāmasya viṣaye yathā //
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Rām, Utt, 64, 11.2 rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam //
Rām, Utt, 65, 9.1 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ /
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Rām, Utt, 66, 15.2 kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hyaham //
Rām, Utt, 67, 1.1 tasya tadvacanaṃ śrutvā rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 67, 6.1 tato 'gastyāśramapadaṃ rāmaḥ kamalalocanaḥ /
Rām, Utt, 67, 9.1 tvaṃ me bahumato rāma guṇair bahubhir uttamaiḥ /
Rām, Utt, 67, 14.1 tad rāmaḥ pratijagrāha munestasya mahātmanaḥ /
Rām, Utt, 67, 15.1 pratigṛhya tato rāmastad ābharaṇam uttamam /
Rām, Utt, 67, 18.2 śṛṇu rāma yathāvṛttaṃ purā tretāyuge gate //
Rām, Utt, 68, 12.1 paśyato me tadā rāma vimānād avaruhya ca /
Rām, Utt, 69, 1.1 śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram /
Rām, Utt, 70, 4.1 rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam /
Rām, Utt, 70, 5.1 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ /
Rām, Utt, 70, 17.2 puraṃ cāpratimaṃ rāma nyaveśayad anuttamam //
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 72, 21.2 ravir astaṃ gato rāma gacchodakam upaspṛśa //
Rām, Utt, 73, 1.1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum /
Rām, Utt, 73, 2.2 āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ //
Rām, Utt, 73, 6.1 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam /
Rām, Utt, 73, 9.1 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram /
Rām, Utt, 73, 10.1 muhūrtam api rāma tvāṃ ye nu paśyanti kecana /
Rām, Utt, 73, 16.1 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite /
Rām, Utt, 73, 18.2 kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ //
Rām, Utt, 74, 1.1 tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ /
Rām, Utt, 74, 2.2 pariṣvajya tato rāmo vākyam etad uvāca ha //
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Rām, Utt, 75, 1.1 tathoktavati rāme tu bharate ca mahātmani /
Rām, Utt, 79, 1.1 tāṃ kathām ilasambaddhāṃ rāmeṇa samudīritām /
Rām, Utt, 79, 2.1 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ /
Rām, Utt, 80, 1.2 āścaryam iti cābrūtām ubhau rāmaṃ janeśvaram //
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 81, 1.1 tathoktavati rāme tu tasya janma tad adbhutam /
Rām, Utt, 81, 3.2 rāmaḥ punar uvācemāṃ prajāpatisute kathām //
Rām, Utt, 82, 8.1 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt /
Rām, Utt, 83, 4.2 ājagmuḥ sarvarāṣṭrebhyastān rāmaḥ pratyapūjayat //
Rām, Utt, 84, 5.1 rāmasya bhavanadvāri yatra karma ca vartate /
Rām, Utt, 84, 8.1 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ /
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Rām, Utt, 85, 16.2 śrotāraścaiva rāmaśca sarva eva suvismitāḥ //
Rām, Utt, 85, 17.1 tasya caivāgamaṃ rāmaḥ kāvyasya śrotum utsukaḥ /
Rām, Utt, 85, 22.1 bāḍham ityabravīd rāmastau cānujñāpya rāghavam /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 1.1 rāmo bahūnyahānyeva tad gītaṃ paramādbhutam /
Rām, Utt, 86, 2.2 tasyāḥ pariṣado madhye rāmo vacanam abravīt //
Rām, Utt, 86, 8.2 ūcuste rāmavākyāni mṛdūni madhurāṇi ca //
Rām, Utt, 86, 9.1 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam /
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 87, 9.2 kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam //
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 88, 5.1 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ /
Rām, Utt, 88, 19.2 kecid rāmaṃ nirīkṣante kecit sītām acetanāḥ //
Rām, Utt, 89, 1.1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ /
Rām, Utt, 89, 3.1 tato visṛjya tān sarvān rāmo rājīvalocanaḥ /
Rām, Utt, 89, 8.1 ṛkṣavānararakṣāṃsi sthitā rāmasya śāsane /
Rām, Utt, 89, 10.2 nādharmaścābhavat kaścid rāme rājyaṃ praśāsati //
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Rām, Utt, 90, 3.2 rāmāya pradadau rājā bahūnyābharaṇāni ca //
Rām, Utt, 90, 6.2 upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame //
Rām, Utt, 90, 8.1 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram /
Rām, Utt, 92, 5.1 tathoktavati rāme tu bharataḥ pratyuvāca ha /
Rām, Utt, 92, 8.2 ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā //
Rām, Utt, 92, 10.1 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇastathā /
Rām, Utt, 92, 14.2 ayodhyāṃ punar agamya rāmapādāvupāgamat //
Rām, Utt, 92, 15.1 ubhau saumitribharatau rāmapādāvanuvratau /
Rām, Utt, 93, 1.1 kasyacittvatha kālasya rāme dharmapathe sthite /
Rām, Utt, 93, 2.2 māṃ nivedaya rāmāya samprāptaṃ kāryagauravāt //
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Rām, Utt, 93, 4.2 nyavedayata rāmāya tāpasasya vivakṣitam //
Rām, Utt, 93, 6.1 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha /
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Rām, Utt, 93, 10.1 pṛṣṭaśca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ /
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 14.1 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt /
Rām, Utt, 94, 1.1 śṛṇu rāma mahābāho yadartham aham āgataḥ /
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Rām, Utt, 95, 2.2 rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate //
Rām, Utt, 95, 6.1 asmin kṣaṇe māṃ saumitre rāmāya prativedaya /
Rām, Utt, 95, 10.1 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca /
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Rām, Utt, 95, 14.1 tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ /
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Rām, Utt, 96, 5.1 lakṣmaṇena tathoktastu rāmaḥ pracalitendriyaḥ /
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Rām, Utt, 96, 12.2 śrutvā pariṣado madhye rāmo lakṣmaṇam abravīt //
Rām, Utt, 96, 14.1 rāmeṇa bhāṣite vākye bāṣpavyākulitekṣaṇaḥ /
Rām, Utt, 97, 1.1 visṛjya lakṣmaṇaṃ rāmo duḥkhaśokasamanvitaḥ /
Rām, Utt, 97, 5.1 bharataśca visaṃjño 'bhūcchrutvā rāmasya bhāṣitam /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Rām, Utt, 97, 12.1 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan /
Rām, Utt, 97, 12.2 gacchantam anugacchāmo yato rāma gamiṣyasi //
Rām, Utt, 98, 1.1 te dūtā rāmavākyena coditā laghuvikramāḥ /
Rām, Utt, 98, 4.2 kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā //
Rām, Utt, 98, 13.1 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ /
Rām, Utt, 98, 16.2 bāḍham ityeva śatrughnaṃ rāmo vacanam abravīt //
Rām, Utt, 98, 18.2 rāmakṣayaṃ viditvā te sarva eva samāgatāḥ //
Rām, Utt, 98, 19.1 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ /
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /
Rām, Utt, 99, 1.2 rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt //
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Rām, Utt, 99, 8.2 oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ //
Rām, Utt, 99, 11.2 rāmavratam upāgamya rāghavaṃ samanuvratāḥ //
Rām, Utt, 99, 15.2 dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam //
Rām, Utt, 100, 5.2 sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame //
Rām, Utt, 100, 17.1 yacca tiryaggataṃ kiṃcid rāmam evānucintayat /
Saundarānanda
SaundĀ, 1, 23.2 rāma evābhavad gārgyo vāsubhadro 'pi gautamaḥ //
SaundĀ, 7, 51.1 śālvādhipo hi sasuto 'pi tathāmbarīṣo rāmo 'ndha eva sa ca sāṃskṛtirantidevaḥ /
Agnipurāṇa
AgniPur, 4, 16.2 hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ //
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 4, 20.3 avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ //
AgniPur, 5, 4.2 rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha //
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
AgniPur, 5, 7.1 rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha /
AgniPur, 5, 7.2 rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt //
AgniPur, 5, 10.2 rāmāya kathito rājñā samuniḥ pūjitaḥ kratau //
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 5, 14.2 rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca /
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 1.3 rājā daśaratho rāmam uvāca śṛṇu rāghava //
AgniPur, 6, 6.1 rājovāca vasiṣṭhādīn rāmarājyābhiṣecane /
AgniPur, 6, 7.1 ayodhyālaṅkṛtiṃ dṛṣṭvā jñātvā rāmābhiṣecanaṃ /
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
AgniPur, 6, 9.1 kaikeyi tvaṃ samuttiṣṭha rāmarājyābhiṣecanaṃ /
AgniPur, 6, 10.2 uvāca me yathā rāmas tathā me bharataḥ sutaḥ //
AgniPur, 6, 15.1 rāmasya ca vane vāsaṃ nava varṣāṇi pañca ca /
AgniPur, 6, 19.1 yena rāmeṇa hi vinā na jīvāmi muhūrtakam /
AgniPur, 6, 21.1 caturdaśasamā rāmo vane vasatu saṃyataḥ /
AgniPur, 6, 23.2 kiṃ kṛtaṃ tava rāmeṇa mayā vā pāpaniścaye //
AgniPur, 6, 26.1 satyapāśanibaddhastu rāmamāhūya cābravīt /
AgniPur, 6, 26.2 kaikeyyā vañcito rāma rājyaṃ kuru nigṛhya mām //
AgniPur, 6, 32.1 rāmo rathasthaścīrāḍhyaḥ śṛṅgaverapuraṃ yayau /
AgniPur, 6, 34.1 rāmalakṣmaṇasītāś ca tīrṇā āpuḥ prayāgakam /
AgniPur, 6, 37.1 rāme vanaṃ gate rājā ṣaṣṭhe 'hni niśi cābravīt /
AgniPur, 6, 40.2 kathāmuktvātha hā rāmam uktvā rājā divaṃgataḥ //
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 46.1 vrajāmi rāmamānetuṃ rāmo rājā mato balī /
AgniPur, 6, 47.1 namaskṛtya bharadvājaṃ rāmaṃ lakṣmaṇamāgataḥ /
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 6, 49.2 rāmokto bharataścāyān nandigrāme sthito balī //
AgniPur, 7, 1.2 rāmo vaśiṣṭhaṃ mātṝṃśca natvātiṃ ca praṇamya saḥ /
AgniPur, 7, 4.1 rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt /
AgniPur, 7, 5.2 tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat //
AgniPur, 7, 7.1 rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ /
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 7, 9.1 rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān /
AgniPur, 7, 11.2 kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca //
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
AgniPur, 7, 13.1 svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ /
AgniPur, 7, 14.1 mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ /
AgniPur, 7, 15.1 avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ /
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
AgniPur, 7, 17.1 saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ /
AgniPur, 7, 19.2 rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt //
AgniPur, 7, 21.2 lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm //
AgniPur, 7, 23.1 śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja //
AgniPur, 8, 1.2 rāmaḥ pampāsaro gatvā śocan sa śarvarīṃ tataḥ /
AgniPur, 8, 4.2 sītāṃ tvaṃ prāśyase yadvat tathā rāma karomi te //
AgniPur, 8, 6.1 tadābravīttaṃ rāmoktaṃ lakṣmaṇo vraja rāghavam /
AgniPur, 8, 8.1 ityuktvā sa gato rāmaṃ natvovāca harīśvaraḥ /
AgniPur, 8, 10.2 jagmū rāmaṃ sasugrīvam apaśyantas tu jānakīm //
AgniPur, 8, 11.1 rāmāṅgulīyaṃ saṃgṛhya hanūmān vānaraiḥ saha /
AgniPur, 8, 15.1 rāmavārtāśravāt pakṣau jātau bhūyo 'tha jānakīm /
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
AgniPur, 9, 2.1 kapīnāṃ jīvanārthāya rāmakāryaprasiddhaye /
AgniPur, 9, 8.1 rāmo 'sya lakṣmaṇaḥ putrau vanavāsaṃ gatau varau /
AgniPur, 9, 8.2 rāmapatnī jānakī tvaṃ rāvaṇena hṛtā balāt //
AgniPur, 9, 9.1 rāmaḥ sugrīvamitras tvāṃ mārgayan preṣayacca mām /
AgniPur, 9, 9.2 sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai //
AgniPur, 9, 11.1 rāmaḥ kathaṃ na nayati śṛṅki tām abravīt kapiḥ /
AgniPur, 9, 11.2 rāmaḥ sīte na jānīte jñātvā tvāṃ sa nayiṣyati //
AgniPur, 9, 13.1 uvāca māṃ yathā rāmo nayecchīghraṃ tathā kuru /
AgniPur, 9, 19.1 rāmadūto rāghavāya sītāṃ dehi mariṣyasi /
AgniPur, 9, 19.2 rāmabāṇair hataḥ sārdhaṃ laṅkāsthai rākṣasair dhruvam //
AgniPur, 9, 22.2 jitvā dadhimukhādīṃś ca dṛṣṭvā rāmaṃ ca te 'bruvan //
AgniPur, 9, 23.1 dṛṣṭā sīteti rāmo 'pi hṛṣṭaḥ papraccha mārutim /
AgniPur, 9, 24.2 hanūmānabravīdrāmaṃ laṅghayitvābdhimāgataḥ //
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
AgniPur, 9, 26.1 gṛhītvā taṃ maṇiṃ rāmo ruroda virahāturaḥ /
AgniPur, 9, 27.2 samudratīraṃ gatavān tatra rāmaṃ vibhīṣaṇaḥ //
AgniPur, 9, 28.2 rāmāya dehi sītāṃ tvam ityuktenāsahāyavān //
AgniPur, 9, 29.1 rāmo vibhīṣaṇaṃ mitraṃ laṅkaiśvarye 'bhyaṣecayat /
AgniPur, 9, 30.1 bhedayāmāsa rāmaṃ ca uvācābdhiḥ samāgataḥ /
AgniPur, 9, 31.1 ahaṃ tvayā kṛtaḥ pūrvaṃ rāmo 'pi nalasetunā /
AgniPur, 10, 1.2 rāmoktaścāṅgado gatvā rāvaṇaṃ prāha jānakī /
AgniPur, 10, 2.2 rāmāyāha daśagrīvo yuddhamekaṃ tu manyate //
AgniPur, 10, 3.1 rāmo yuddhāya tac chrutvā laṅkāṃ sakapirāyayau /
AgniPur, 10, 9.1 indrajiccharabandhācca vimuktau rāmalakṣmaṇau /
AgniPur, 10, 10.1 rāmaḥ śarair jarjaritaṃ rāvaṇaṃ cākarodraṇe /
AgniPur, 10, 12.2 ato gacchāmi yuddhāya rāmaṃ hanmi savānaram //
AgniPur, 10, 14.2 rāmo 'tha kumbhakarṇasya bāhū cicheda sāyakaiḥ //
AgniPur, 10, 17.2 rāmeṇa lakṣmaṇenaite vānaraiḥ savibhīṣaṇaiḥ //
AgniPur, 10, 18.2 indrajinmāyayā yudhyan rāmādīn saṃbabandha ha //
AgniPur, 10, 22.2 indrokto mātalī rāmaṃ rathasthaṃ pracakāra tam //
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 10, 23.1 rāmarāvaṇayoryuddhaṃ rāmarāvaṇayoriva /
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 10, 25.2 paitāmahena hṛdayaṃ bhittvā rāmeṇa rāvaṇaḥ //
AgniPur, 10, 26.2 āśvāsya taṃ ca saṃskṛtya rāmājñapto vibhīṣaṇaḥ //
AgniPur, 10, 27.1 hanūmatānayadrāmaḥ sītāṃ śuddhāṃ gṛhītavān /
AgniPur, 10, 27.2 rāmo vahnau praviṣṭāṃ tāṃ śuddhāmindrādibhiḥ stutaḥ //
AgniPur, 10, 29.1 rāmeṇa pūjitā jagmur yuddhaṃ dṛṣṭvā divaṃ ca te /
AgniPur, 10, 29.2 rāmo vibhīṣaṇāyādāl laṅkāmabhyarcya vānarān //
AgniPur, 10, 34.3 nākālamaraṇaṃ cāsīd rāme rājyaṃ praśāsati //
AgniPur, 11, 6.2 devaprārthitarāmoktaḥ śatrughno lavaṇārdanaḥ //
AgniPur, 11, 7.1 abhūt pūrmathurā kācit rāmokto bharato 'vadhīt /
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
AgniPur, 12, 15.2 rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha //
AgniPur, 12, 24.1 saha rāmeṇa mālābhṛn mālākāre varaṃ dadau /
AgniPur, 12, 29.1 rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau /
Amarakośa
AKośa, 1, 25.2 revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ //
AKośa, 2, 230.1 gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 52.1 ayaṃ daśaratho rājā vṛto rāmādibhiḥ sutaiḥ /
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
Daśakumāracarita
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
Harivaṃśa
HV, 7, 43.1 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ /
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 10, 73.2 dilīpas tasya tanayo rāmasya prapitāmahaḥ /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 10, 75.1 rāmasya tanayo jajñe kuśa ity abhiviśrutaḥ /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
HV, 25, 2.1 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ śaṭham eva ca /
HV, 25, 4.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ //
HV, 29, 17.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt //
HV, 29, 21.1 nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
HV, 29, 23.1 praviveśa tato rāmo mithilām arimardanaḥ /
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
Kirātārjunīya
Kir, 3, 37.1 akṛtrimapremarasābhirāmaṃ rāmārpitaṃ dṛṣṭivilobhi dṛṣṭam /
Kāvyālaṃkāra
KāvyAl, 3, 10.2 rāmaprasaktyai yāntīnāṃ puro'dṛśyata nāradaḥ //
KāvyAl, 3, 11.1 udāttaśaktimān rāmo guruvākyānurodhakaḥ /
KāvyAl, 3, 32.1 rāmaḥ saptābhinat sālān giriṃ krauñcaṃ bhṛgūttamaḥ /
KāvyAl, 5, 44.1 atyājayad yathā rāmaḥ sarvakṣatravadhāśrayām /
Kūrmapurāṇa
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 20, 19.1 rāmasya subhagā bhāryā janakasyātmajā śubhā /
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 20, 24.1 vijñāya rāmo balavān janakasya gṛhaṃ prabhuḥ /
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 1, 20, 26.2 rāmaṃ jyeṣṭhaṃ sutaṃ vīraṃ rājānaṃ kartumārabhat //
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 33.1 adṛṣṭvā lakṣmaṇo rāmaḥ sītāmākulitendriyau /
KūPur, 1, 20, 34.2 vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ //
KūPur, 1, 20, 35.2 vāyuputro mahātejā rāmasyāsīt priyaḥ sadā //
KūPur, 1, 20, 36.1 sa kṛtvā paramaṃ dhairyaṃ rāmāya kṛtaniścayaḥ /
KūPur, 1, 20, 39.2 rāmamindīvaraśyāmaṃ lakṣmaṇaṃ cātmasaṃsthitam //
KūPur, 1, 20, 40.2 asaṃśayāya pradadāvasyai rāmāṅgulīyakam //
KūPur, 1, 20, 41.2 mene samāgataṃ rāmaṃ prītivisphāritekṣaṇā //
KūPur, 1, 20, 42.1 samāśvāsya tadā sītāṃ dṛṣṭvā rāmasya cāntikam /
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
KūPur, 1, 20, 43.2 tasthau rāmeṇa purato lakṣmaṇena ca pūjitaḥ //
KūPur, 1, 20, 44.1 tataḥ sa rāmo balavān sārdhaṃ hanumatā svayam /
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 20, 56.1 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ /
KūPur, 1, 21, 18.2 tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ //
KūPur, 1, 23, 70.2 asūta patnī saṃkarṣaṃ rāmaṃ jyeṣṭhaṃ halāyudham //
KūPur, 1, 23, 76.2 asūta rāmaṃ lokeśaṃ balabhadraṃ halāyudham //
KūPur, 1, 23, 77.1 jāte 'tha rāme devānāmādimātmānamacyutam /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 26, 6.2 āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā //
KūPur, 1, 45, 42.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca /
KūPur, 2, 7, 5.2 airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham //
KūPur, 2, 33, 112.1 yathā rāmasya subhagā sītā trailokyaviśrutā /
KūPur, 2, 33, 113.1 rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
KūPur, 2, 33, 125.2 dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā //
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 33, 132.2 cakāra praṇatiṃ bhūmau rāmāya janakātmajā //
KūPur, 2, 33, 133.1 dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
KūPur, 2, 42, 10.1 jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 66, 29.1 sa hi rāmabhayādrājā strībhiḥ parivṛto vane /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 36.1 teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān /
LiPur, 1, 66, 37.1 daśavarṣasahasrāṇi rāmo rājyaṃ cakāra saḥ /
LiPur, 1, 66, 37.2 rāmasya tanayo jajñe kuśa ityabhiviśrutaḥ //
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 68, 10.1 tasya rāmas tadā tvāsīnmṛtyurnārāyaṇātmakaḥ /
LiPur, 1, 69, 45.1 asūta rohiṇī rāmaṃ balaśreṣṭhaṃ halāyudham /
LiPur, 1, 69, 46.1 jāte rāme 'tha nihate ṣaḍgarbhe cātidakṣiṇe /
LiPur, 1, 69, 54.2 rāmeṇa sārdhaṃ taṃ dattvā varadaṃ parameśvaram //
LiPur, 1, 69, 91.1 rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ /
LiPur, 2, 5, 147.1 tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham /
LiPur, 2, 5, 154.2 rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat //
LiPur, 2, 48, 32.1 rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
LiPur, 2, 48, 32.1 rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
Matsyapurāṇa
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 9, 32.2 śatānandaḥ kāśyapaśca rāmaśca ṛṣayaḥ smṛtāḥ //
MPur, 12, 24.1 revatī tasya sā kanyā bhāryā rāmasya viśrutā /
MPur, 12, 50.1 nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat /
MPur, 22, 52.1 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ /
MPur, 43, 44.2 tasya rāmastadā tv āsīnmṛtyuḥ śāpena dhīmataḥ /
MPur, 46, 11.2 lebhe jyeṣṭhaṃ sutaṃ rāmaṃ sāraṇaṃ ca sutaṃ priyam //
MPur, 47, 244.1 caturviṃśe yuge rāmo vasiṣṭhena purodhasā /
MPur, 53, 71.1 vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam /
MPur, 54, 18.1 namo'stu rāmāya maghāsu nāsā saṃpūjanīyā raghunandanasya /
MPur, 54, 18.2 mṛgottamāṅge nayane'bhipūjye namo'stu te rāma vighūrṇitākṣa //
MPur, 114, 38.2 rāmapriyārthaṃ svargīyā vṛkṣā divyāstathauṣadhīḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 140.2 yadā tu bhārgavo rāmas tadābhūd dharaṇī tv iyam //
ViPur, 2, 3, 18.1 madrā rāmāstathāmbaṣṭhāḥ pārasīkādayastathā /
ViPur, 3, 2, 17.1 dīptimāngālavo rāmaḥ kṛpo drauṇistathāparaḥ /
ViPur, 4, 4, 85.1 tasyāpi bhagavān abjanābho jagataḥ sthityartham ātmāṃśena rāmalakṣmaṇabharataśatrughnarūpeṇa caturdhā putratvam āyāsīt //
ViPur, 4, 4, 86.1 rāmo 'pi bāla eva viśvāmitrayāgarakṣaṇāya gacchaṃs tāṭakāṃ jaghāna //
ViPur, 4, 4, 100.1 ityevamādi atibalaparākramavikramaṇair atiduṣṭasaṃhāriṇo 'śeṣasya jagato niṣpāditasthitayo rāmalakṣmaṇabharataśatrughnāḥ punar api divam ārūḍhāḥ //
ViPur, 4, 4, 102.1 atiduṣṭasaṃhāriṇo rāmasya kuśalavau dvau putrau lakṣmaṇasyāṅgadacandraketū takṣapuṣkalau bharatasya subāhuśūrasenau śatrughnasya //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 5, 6, 9.1 jyeṣṭhaṃ ca rāmamityāha kṛṣṇaṃ caiva tathāparam /
ViPur, 5, 6, 31.1 vatsapālau ca saṃvṛttau rāmadāmodarau tataḥ /
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 7, 22.1 nandagopaśca gopāśca rāmaścādbhutavikramaḥ /
ViPur, 5, 8, 4.2 he rāma he kṛṣṇa sadā dhenukenaiṣa rakṣyate /
ViPur, 5, 9, 22.2 tamāha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 9, 38.1 saṃstūyamāno gopaistu rāmo daitye nipātite /
ViPur, 5, 10, 1.2 tayorviharatorevaṃ rāmakeśavayorvraje /
ViPur, 5, 13, 16.1 vinā rāmeṇa madhuramatīva vanitāpriyam /
ViPur, 5, 15, 6.1 yāvanna balamārūḍhau rāmakṛṣṇau subālakau /
ViPur, 5, 15, 12.2 ityālocya sa duṣṭātmā kaṃso rāmajanārdanau /
ViPur, 5, 18, 9.1 ahaṃ rāmaśca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
ViPur, 5, 18, 12.1 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī /
ViPur, 5, 18, 21.1 eṣa rāmeṇa sahitaḥ prayātyatyantanirghṛṇaḥ /
ViPur, 5, 18, 32.3 tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ //
ViPur, 5, 18, 33.2 prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ //
ViPur, 5, 18, 45.2 rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau //
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
ViPur, 5, 19, 10.1 vilokya mathurāṃ rāmaṃ rāmaṃ cāha sa yādavaḥ /
ViPur, 5, 19, 12.3 praviṣṭau rāmakṛṣṇau ca rājamārgamupāgatau //
ViPur, 5, 19, 15.2 bahūnyākṣepavākyāni prāhoccai rāmakeśavau //
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 20, 12.2 visasarja jahāsoccai rāmasyālokya cānanam //
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 21, 31.2 prahṛṣṭapuruṣastrīkāvubhau rāmajanārdanau //
ViPur, 5, 22, 4.1 niṣkramyālpaparīvārāvubhau rāmajanārdanau /
ViPur, 5, 22, 5.1 tato rāmaśca kṛṣṇaśca cakrāte matimuttamām /
ViPur, 5, 22, 8.2 purīṃ viviśaturvīrāvubhau rāmajanārdanau //
ViPur, 5, 22, 10.2 jitaśca rāmakṛṣṇābhyāmapakrānto dvijottama //
ViPur, 5, 24, 17.2 karoti kṛṣṇo vaktavyaṃ bhavatā rāma nānṛtam //
ViPur, 5, 24, 20.2 rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimanoharaiḥ //
ViPur, 5, 24, 21.1 gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ /
ViPur, 5, 25, 12.2 prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha //
ViPur, 5, 25, 18.1 itthaṃ vibhūṣito reme tatra rāmastadā vraje /
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //
ViPur, 5, 26, 8.2 nirjitāśca samāgamya rāmādyairyadupuṃgavaiḥ //
ViPur, 5, 28, 9.1 tasyā vivāhe rāmādyā yādavā hariṇā saha /
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 33, 50.2 ājagmurdvārakāṃ rāmakārṣṇidāmodarāḥ purīm //
ViPur, 5, 35, 3.2 maitreya śrūyatāṃ karma yadrāmeṇābhavatkṛtam /
ViPur, 5, 35, 9.2 gāmarghyamudakaṃ caiva rāmāya pratyavedayan //
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 35, 37.2 eṣa prabhāvo rāmasya balaśauryopalakṣaṇaḥ //
ViPur, 5, 36, 21.1 puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ /
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
ViPur, 5, 37, 49.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
ViPur, 5, 38, 1.2 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare /
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
Abhidhānacintāmaṇi
AbhCint, 2, 138.1 rāmo halī musalisāttvatakāmapālāḥ saṃkarṣaṇaḥ priyamadhurbalarauhiṇeyau /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 20.1 kṛtavān kila karmāṇi saha rāmeṇa keśavaḥ /
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 11, 17.2 akrūraścograsenaśca rāmaścādbhutavikramaḥ //
BhāgPur, 1, 12, 20.3 brahmaṇyaḥ satyasaṃdhaśca rāmo dāśarathiryathā //
BhāgPur, 1, 14, 29.2 kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ //
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 19, 9.2 parāśaro gādhisuto 'tha rāma utathya indrapramadedhmavāhau //
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 10, 2, 13.2 rāmeti lokaramaṇādbalabhadraṃ balocchrayāt //
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 12, 10.1 rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anuraktacittāḥ /
Bhāratamañjarī
BhāMañj, 1, 10.2 māndhātṛrāmanahuṣapramukhā ca kulāvalī //
BhāMañj, 1, 216.1 atha rāmahate kṣatre sambhūte viprataḥ punaḥ /
BhāMañj, 1, 465.2 purā rāmahate kṣattre dvijairjātā narādhipāḥ //
BhāMañj, 1, 616.2 jāmadagnyaṃ yayau rāmamaśrāntavasuvarṣiṇam //
BhāMañj, 1, 1066.2 rāmābhirāmaḥ sahasā viddhā lakṣyamapātayat //
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 1, 1314.2 rāmādicarite loko babhūva śithilādaraḥ //
BhāMañj, 5, 34.1 hariryadāha rāmaśca sa evādya satāṃ kramaḥ /
BhāMañj, 5, 601.1 mahendraparvate putri rāmo bhṛgukulodvahaḥ /
BhāMañj, 5, 604.2 uvāca prātarāgantā rāmaḥ svayamidaṃ vanam //
BhāMañj, 5, 605.2 prātaḥ śrīmānsvayaṃ rāmo bhāsvaraḥ pratyadṛśyata //
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 5, 615.2 mayetyabhihito rāmaḥ kopādākulito 'vadat //
BhāMañj, 5, 629.2 ayodhayaṃ raṇe rāmaṃ virāmaṃ kṣatratejasām //
BhāMañj, 5, 635.2 mahendraṃ prayayau rāmaḥ svapuraṃ cāhamāviśam //
BhāMañj, 7, 140.1 rāmaśiṣyastato droṇaḥ kṣatriyakṣayadīkṣitaḥ /
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 7, 643.2 rāmarāvaṇasaṃgrāmamasmaranvibudhā divi //
BhāMañj, 7, 652.2 karṇo dhanuṣmatāṃ dhuryo vibabhau rāmavikramaḥ //
BhāMañj, 7, 684.2 prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan //
BhāMañj, 8, 132.2 rāmaśiṣyastvayā brūhi kathaṃ vaikartano hataḥ //
BhāMañj, 10, 29.1 puṣpeṇa nirgato rāmo dvijebhyaḥ sarvakāmadaḥ /
BhāMañj, 10, 34.2 tasminsarasvatītīre sasne rāmeṇa sādaram //
BhāMañj, 10, 38.1 viveśa naimiṣaṃ rāmo yatra prācī sarasvatī /
BhāMañj, 10, 47.1 tatra rāmo dadau bhūri dhanaṃ vārṣṇeyanandanaḥ /
BhāMañj, 13, 19.2 ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ //
BhāMañj, 13, 24.1 rāmeṇa dṛṣṭamātro 'tha bhasmībhūtaḥ kṛmiḥ kṣaṇāt /
BhāMañj, 13, 139.1 sa ca dāśarathī rāmo daśakaṇṭhakulāntakaḥ /
BhāMañj, 13, 240.2 yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam //
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1526.1 bhārgavaśca yathā jāto rāmaḥ kṣatrakṣayo 'rjitaḥ /
BhāMañj, 13, 1568.1 jāmadagnyaḥ purā rāmaḥ kṛtvā niḥkṣatriyaṃ jagat /
BhāMañj, 13, 1768.2 duḥṣyantarāmanahuṣālarkaśvetabhagīrathān //
BhāMañj, 13, 1791.2 jetā tasyāpi rāmasya nihato 'si kathaṃ paraiḥ //
BhāMañj, 16, 38.1 kva rāmaḥ kva ca govindaḥ kva pradyumnaḥ kva sātyakiḥ /
BhāMañj, 18, 32.1 atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
GarPur, 1, 15, 42.2 rāmo ramāpatiścaiva sabhāryaḥ parameśvaraḥ //
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 45, 25.1 rāmacakro dakṣarekhaḥ śyāmo vo 'vyāt trivikramaḥ /
GarPur, 1, 52, 26.1 tathā rāmasya subhagā sītā trailokyaviśrutā /
GarPur, 1, 86, 11.1 kūrmo varāho nṛharirvāmano rāma ūrjitaḥ /
GarPur, 1, 86, 11.2 yathā dāśarathī rāmaḥ kṛṣṇo buddho 'tha kalkyapi //
GarPur, 1, 86, 32.1 rāmeśvaraṃ naro natvā rāmavatsupriyo bhavet /
GarPur, 1, 87, 35.1 ṛṣyaśṛṅgastathā rāma ṛṣayaḥ sapta kīrtitāḥ /
GarPur, 1, 113, 26.1 sthūlajaṅgho yadā rāmaḥ śabdagāmī ca lakṣmaṇaḥ /
GarPur, 1, 138, 38.2 rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ //
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
GarPur, 1, 139, 7.2 ṛcīkāj jamadagniśca rāmastasyābhavatsutaḥ //
GarPur, 1, 142, 10.1 tato rāmo bhaviṣṇuśca caturdhā duṣṭarmadanaḥ /
GarPur, 1, 142, 10.2 putro daśarathājjajñe rāmaśca bharato 'nujaḥ //
GarPur, 1, 142, 11.1 lakṣmaṇaścātha śatrughno rāmabhāryā ca jānakī /
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 142, 16.2 sā mahīpatinā reme rāmeṇaiva yathāsukham //
GarPur, 1, 143, 4.1 kausalyāyām abhūdrāmo bharataḥ kaikayīsutaḥ /
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 9.2 sa rāmāya tatputrāya kaikeyyā prārthitastadā //
GarPur, 1, 143, 10.1 caturdaśasamāvāso vane rāmasya vāñchitaḥ /
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 143, 12.1 rāmasya tu viyogena rājā svargaṃ samāśritaḥ /
GarPur, 1, 143, 12.2 saṃskṛtya bharataścāgādrāmamāha balānvitaḥ //
GarPur, 1, 143, 14.1 visarjito 'tha bharato rāmarājyamapālayat /
GarPur, 1, 143, 15.1 rāmo 'pi citrakūṭācca hyatrerāśramamāyayau /
GarPur, 1, 143, 16.2 nikṛtya karṇo nāse ca rāmeṇāthāpavāritā //
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
GarPur, 1, 143, 20.2 sītokto lakṣmaṇo 'thāgādrāmaś cānudadarśa tam //
GarPur, 1, 143, 23.1 āgatya rāmaḥ śūnyāṃ ca parṇaśālāṃ dadarśa ha /
GarPur, 1, 143, 26.1 sugrīvaṃ kṛtavānrāma ṛśyamūke svayaṃ sthitaḥ /
GarPur, 1, 143, 32.2 rāmasya tasya dūto 'haṃ śokaṃ mā kuru maithili //
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 143, 34.1 yathā rāmo nayecchīghraṃ tathā vācyaṃ tvayā kape /
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
GarPur, 1, 143, 36.1 rāmadūto 'smi hanumāndehi rāmāya maithilīm /
GarPur, 1, 143, 37.2 dagdhvā laṅkāṃ samāyāto rāmapārśvaṃ sa vānaraḥ //
GarPur, 1, 143, 38.2 veṇīratnaṃ ca rāmāya rāmo laṅkāpurīṃ yayau //
GarPur, 1, 143, 38.2 veṇīratnaṃ ca rāmāya rāmo laṅkāpurīṃ yayau //
GarPur, 1, 143, 40.1 laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam /
GarPur, 1, 143, 40.2 rāmo nalena setuṃ ca kṛtvābdhau cottatāra tam //
GarPur, 1, 143, 43.2 rāmaḥ salakṣmaṇo hatvā sakapiḥ sarvarākṣasān //
GarPur, 1, 143, 50.1 ekādaśasahasrāṇi rāmo rājyamakārayat /
Gītagovinda
GītGov, 1, 14.1 keśava dhṛtarāmaśarīra jaya jagadīśa hare //
Hitopadeśa
Hitop, 1, 28.2 asaṃbhavaṃ hemamṛgasya janma tathāpi rāmo lulubhe mṛgāya /
Hitop, 3, 13.3 rāmam āsādya laṅkāyāṃ lebhe rājyaṃ vibhīṣaṇaḥ //
Hitop, 4, 124.2 ayaṃ cāpi pratīkāro rāmasugrīvayor iva //
Kathāsaritsāgara
KSS, 2, 4, 118.1 rāmātparābhavaṃ smṛtvā taṃ tathaiva ca mānuṣam /
KSS, 2, 4, 120.1 dṛṣṭarāmaprabhāvaḥ sanso 'pi rājā vibhīṣaṇaḥ /
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 2, 27.2 paśyantī rāmacarite sītāṃ sehe nijavyathām //
KSS, 3, 4, 312.1 taṃ mārutimivāmbhodhipāraṃ rāmārthamāgatam /
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 133.1 smartavyo vāsavaḥ śukraḥ pṛthurāmaḥ parāśaraḥ /
Mukundamālā
MukMā, 1, 14.1 ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti /
Narmamālā
KṣNarm, 2, 137.1 brāhmaṇyādye hatā naiva rāmeṇa brahmarākṣasāḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 13.0 mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti //
NŚVi zu NāṭŚ, 6, 32.2, 20.0 tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 45.0 nāpyayameva rāma iti //
NŚVi zu NāṭŚ, 6, 32.2, 47.0 nāpi rāmaḥ syādvā na vāyamiti //
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 62.0 na ca rāmagatāṃ ratimupalabdhapūrviṇaḥ kecit //
NŚVi zu NāṭŚ, 6, 32.2, 63.0 etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 87.0 yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 92.0 tataśca rāmatvaṃ sāmānyarūpamityāyātam //
NŚVi zu NāṭŚ, 6, 32.2, 100.0 rāmaṃ taccittavṛttiṃ vānukaromi iti //
NŚVi zu NāṭŚ, 6, 32.2, 111.0 kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ //
NŚVi zu NāṭŚ, 6, 32.2, 144.0 na ca tadvato rāmasya smṛtiḥ //
NŚVi zu NāṭŚ, 6, 66.2, 6.2 tretāyugaṃ taddhi na maithilī sā rāmasya rāgapadavī mṛdu cāsya cetaḥ /
Rasaratnasamuccaya
RRS, 2, 132.1 rāmavat somasenānīr mudrite 'pi tathākṣaram /
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
Rasendracintāmaṇi
RCint, 1, 12.6 dvāveva hi samau rāma jñānayogāvimau smṛtau //
Rasendracūḍāmaṇi
RCūM, 10, 80.2 rāmavat somasenānī mudriketi tathākṣaram //
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
Rājanighaṇṭu
RājNigh, Śālm., 77.2 rāmakāṇḍo rāmaśaro rāmasyeṣuś ca saptadhā //
Tantrāloka
TĀ, 1, 86.2 ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ //
TĀ, 1, 88.2 eṣa rāmo vyāpako 'tra śivaḥ paramakāraṇam //
Toḍalatantra
ToḍalT, Daśamaḥ paṭalaḥ, 10.1 bhuvaneśvarī vāmanaḥ syānmātaṃgī rāmamūrtikā /
Ānandakanda
ĀK, 1, 3, 48.2 cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ //
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
Āryāsaptaśatī
Āsapt, 2, 608.1 svalpā iti rāmabalair ye nyastā nāśaye payorāśeḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 3.0 rāmaḥ himālaye mahāmṛgaḥ //
Śukasaptati
Śusa, 5, 20.3 sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram //
Śusa, 6, 11.4 rāmo hemamṛgaṃ na vetti nahuṣo yāne yunakti dvijān viprādeva savatsadhenuharaṇe jātā matiścārjune /
Śusa, 23, 19.2 asya rāmanāmā sutaḥ saṃjātaḥ /
Śusa, 23, 41.16 rāmastāmuvāca bhadre iyaṃ mama jananī /
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śyainikaśāstra
Śyainikaśāstra, 7, 22.2 nābhāgenāmbarīṣeṇa rāmeṇa ca mahātmanā //
Abhinavacintāmaṇi
ACint, 1, 1.6 vilasitakaustubhadāmaṃ maṅgalamūrtiṃ bhaje rāmam //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 1.2 rāmapatnīṃ balātsītāṃ jahāra madanāturaḥ //
BhPr, 6, Guḍūcyādivarga, 2.1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 19.2 purā tu bhārgavo rāmo hatvā kṣatriyasantatim //
GokPurS, 7, 20.2 yajñaṃ kṛtvā tadā rāmas tasmai prādād vasundharāṃ //
GokPurS, 8, 46.3 rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān //
GokPurS, 8, 51.1 rāmatīrthe snānamātrād brahmahatyā vinaśyati /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 7.0 kṛtrimaṃ rasavādotthaṃ kiṃ vā rāmapadodbhavam //
Haribhaktivilāsa
HBhVil, 1, 149.1 vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ /
HBhVil, 1, 154.3 sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt //
HBhVil, 1, 201.1 agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya /
HBhVil, 2, 167.1 śayanādyupacāraś ca rāmādīnāṃ ca cintanam //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
Janmamaraṇavicāra
JanMVic, 1, 158.1 śrīrāmabhaṭṭārake 'pi tāvat /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.1 tadevāha rāmaṃ prati gurorvacanam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 96.2 rāmanāmauṣadhaṃ tatra kārayetpāralaukikam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 4.2 pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi //
SkPur (Rkh), Revākhaṇḍa, 83, 6.2 gīrvāṇā vijitāḥ sarve rāmasya gṛhiṇī hṛtā //
SkPur (Rkh), Revākhaṇḍa, 83, 8.2 sa rāmo rāmabhadreṇa tasya saṃkhye kathaṃ jayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 2.2 pūrvaṃ tretāyuge skanda hato rāmeṇa rāvaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 4.2 rāmo'pyayodhyām āyāto bharatena kṛtotsavaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 20.1 hanumān apy ayodhyāyāṃ rāmaṃ draṣṭumathāgamat /
SkPur (Rkh), Revākhaṇḍa, 84, 24.1 sthāpayāmāsaturliṅge tau tadā rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 84, 24.3 niṣpāpatāṃ tadā vīrau jagmatū rāmalakṣmaṇau //
SkPur (Rkh), Revākhaṇḍa, 84, 27.2 rāmo 'pi pūjayāmāsa talliṅgaṃ devasevivatam //
SkPur (Rkh), Revākhaṇḍa, 84, 28.1 tato varaṃ dadau devo rāmakīrtyabhivṛddhaye /
SkPur (Rkh), Revākhaṇḍa, 84, 28.2 caturviṃśatime varṣe rāmo niṣpāpatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 44.1 tīrthasyāsya varaṃ dattvā sa rāmo lakṣmaṇāgrajaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 73.1 rāmaḥ pitāmahaḥ śakro munisaṅghaiḥ samāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 103, 138.1 rāmo lakṣmaṇaśatrughnau bharatastatra sambhavāt /
SkPur (Rkh), Revākhaṇḍa, 103, 138.2 kārtavīryo jito yena rāmeṇāmitatejasā //
SkPur (Rkh), Revākhaṇḍa, 103, 139.1 sa rāmo rāmacandreṇa aṣṭavarṣeṇa nirjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 16.1 gate varṣasahasrānte rāmaṃ dṛṣṭvā yaśasvinam /
SkPur (Rkh), Revākhaṇḍa, 136, 17.1 evaṃ gate tataḥ kāle dṛṣṭā rāmeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 143, 3.1 punastretāyuge prāpte tau devau rāmalakṣmaṇau /
SkPur (Rkh), Revākhaṇḍa, 151, 4.2 rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa //
SkPur (Rkh), Revākhaṇḍa, 151, 4.2 rāmo rāmaśca kṛṣṇaśca buddhaḥ kalkiśca te daśa //
SkPur (Rkh), Revākhaṇḍa, 151, 6.1 vāmanena ca rāmeṇa rāghaveṇa ca kiṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 151, 14.1 jamadagnisuto rāmo bhūtvā śastrabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 16.1 tato dāśarathī rāmo rāvaṇaṃ devakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 151, 17.2 svargaṃ gato mahātejā rāmo rājīvalocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 8.2 tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
SkPur (Rkh), Revākhaṇḍa, 218, 29.1 tataḥ sā rāmavākyena gatasattveva vihvalā /
SkPur (Rkh), Revākhaṇḍa, 218, 36.1 māhiṣmatīṃ purīṃ rāmo jagāma krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 42.2 rāmaḥ paramadharmātmā yadidaṃ rudhiraṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 218, 44.1 evaṃ rāmasya saṃsargo devamārge yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 218, 54.1 jāmadagnyena rāmeṇa tatra devaḥ pratiṣṭhitaḥ /
Sātvatatantra
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 3, 29.2 yato rāmo matsyakūrmavarāhā narakesarī //