Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Ānandakanda
Paraśurāmakalpasūtra
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 34.1 nauśilāphalakakuñjaraprāsādakaṭeṣu cakravatsu cādoṣaṃ sahāsanam //
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 4.0 kaṭaparivāraṃ ca mithunau cāparimitāś ca dāsyas tāvata uv evodakumbhān //
BaudhŚS, 16, 21, 9.0 atha dakṣiṇe vedyante kaṭaparivāre mithunau saṃpravādayataḥ //
BaudhŚS, 18, 9, 36.1 athāsya dakṣiṇam akṣikaṭaṃ nyacati samudra ivāsi gahmanā soma ivāsy adābhyaḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
GobhGS, 2, 1, 22.0 barhiṣo 'ntaṃ kaṭāntaṃ prāpayet //
GobhGS, 2, 1, 23.0 pūrve kaṭānte dakṣiṇataḥ pāṇigrāhasyopaviśati //
Kātyāyanaśrautasūtra
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.1 kāśānām ūte kaṭe bhasma samopya prasthāpayet /
Mānavagṛhyasūtra
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati //
Taittirīyasaṃhitā
TS, 5, 3, 12, 15.0 vaitasaḥ kaṭo bhavati //
Vārāhagṛhyasūtra
VārGS, 14, 5.0 paścād agneḥ kaṭe tejanyāṃ vā darbheṣv āsanam //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
VārŚS, 3, 4, 5, 5.1 pracaraṇakāla uttarata āhavanīyasya vaitase kaṭe 'śvasyāvadyati taijane dakṣiṇato 'nyeṣāṃ paśūnām //
VārŚS, 3, 4, 5, 6.1 purastād āhavanīye vaitasaṃ kaṭam āstīrya tasmin prājāpatyān saṃcinoti prāñcam aśvaṃ prāñcaṃ tūparaṃ pratyañcaṃ gomṛgam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 13.0 sabhānikaṣakaṭasvastarāṃś ca //
Āpastambagṛhyasūtra
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 2.1 ṛce tveti dakṣiṇe 'kṣikaṭe /
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
ĀpŚS, 20, 21, 6.1 ākrān vājī kramair atyakramīd vājī dyaus te pṛṣṭham iti vaitasena kaṭenāśvatūparagomṛgān sarvahutān hutveluvardāya svāhā balivardāya svāhety aśvam abhijuhoti //
ĀpŚS, 20, 21, 7.1 atra kaṭam anupraharati //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 1, 3.0 vaitasaḥ kaṭo bhavati apsuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 139.0 prācāṃ kaṭādeḥ //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 1, 134, 14.5 śaṇabalvajakārpāsavaṃśadārukaṭānyapi /
MBh, 2, 51, 8.2 varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati //
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 7, 65, 18.1 apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca /
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 35, 26.1 dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca /
MBh, 13, 53, 41.2 pṛṣṭhe viddhau kaṭe caiva nirvikārau tam ūhatuḥ //
Manusmṛti
ManuS, 2, 204.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Rāmāyaṇa
Rām, Ār, 58, 7.1 viprakīrṇājinakuśaṃ vipraviddhabṛsīkaṭam /
Amarakośa
AKośa, 2, 339.1 kaṭo nā śroṇiphalakaṃ kaṭiḥ śroṇiḥ kakudmatī /
AKośa, 2, 503.2 gaṇḍaḥ kaṭo mado dānaṃ vamathuḥ karaśīkaraḥ //
AKośa, 2, 613.1 syūtaprasevau kaṇḍolapiṭau kaṭakiliñjakau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 307.2 sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ //
BKŚS, 18, 156.1 kaṭaiḥ kṛtaparikṣepāṃ jaradviralavīraṇaiḥ /
Daśakumāracarita
DKCar, 1, 1, 15.1 tayoratha rathaturagakhurakṣuṇṇakṣoṇīsamudbhūte karighaṭākaṭasravanmadadhārādhautamūle navyavallabhavaraṇāgatadivyakanyājanajavanikāpaṭamaṇḍapa iva viyattalavyākule dhūlīpaṭale diviṣaddhvani dhikkṛtānyadhvanipaṭahadhvānabadhiritāśeṣadigantarālaṃ śastrāśastri hastāhasti parasparābhihatasainyaṃ janyam ajani //
Divyāvadāna
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Kāvyālaṃkāra
KāvyAl, 2, 63.1 vane'tha tasminvanitānuyāyinaḥ pravṛttadānārdrakaṭā mataṃgajāḥ /
KāvyAl, 4, 36.1 teṣāṃ kaṭataṭabhraṣṭairgajānāṃ madabindubhiḥ /
Kūrmapurāṇa
KūPur, 2, 14, 14.1 go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
KūPur, 2, 33, 13.2 jagdhvā caiva kaṭāhārametadeva cared vratam //
Laṅkāvatārasūtra
LAS, 2, 143.21 yathā ca mahāmate ghaṭo mṛtpiṇḍādeva tantubhyaḥ paṭāḥ vīraṇebhyaḥ kaṭāḥ bījādaṅkuraḥ manthādipuruṣaprayatnayogāddadhno navanīta utpadyate evameva mahāmate bāhyaḥ pratītyasamutpādaḥ pūrvottarottaro draṣṭavyam /
Suśrutasaṃhitā
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 3, 13, 10.2 kaṭadharmāṃstataḥ kuryurbhūmau prastaraśāyinaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 21.2 yathā kaṭādigūḍhasya paṭādestadvyudāsataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
Rasārṇava
RArṇ, 12, 77.1 pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /
Ānandakanda
ĀK, 1, 15, 555.2 kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Rasārṇavakalpa
RAK, 1, 137.2 patre pāke kaṭe chede naiva tiṣṭhati kāñcane //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 104.1 saṃśīrṇakuḍyakaṭalepanaṃ ca bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 15, 15.1 taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 21, 67.1 taiśca sarvaiḥ samāgamya vanditau tau śubhau kaṭau /
SkPur (Rkh), Revākhaṇḍa, 50, 45.2 kaṭakāro bhavet paścāt sapta janma na saṃśayaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 70.5 anyathā kṛtasya punas tadavasthāpādakaḥ sthitisthāpakaḥ kaṭādipṛthivīvṛttiḥ //