Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 1, 19, 16.1 gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ /
MBh, 1, 64, 10.2 ruvanti rāvaṃ vihagāḥ ṣaṭpadaiḥ sahitā mṛdu //
MBh, 1, 165, 23.4 āśramān naiva gacchantī humbhārāvair nanāda ca //
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 155, 64.1 śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam /
MBh, 7, 29, 22.2 viruvanto mahārāvān vineśuḥ sarvato hatāḥ //
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 8, 28, 36.2 kurvāṇā vividhān rāvān āśaṃsantas tadā jayam //
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
Rāmāyaṇa
Rām, Ki, 1, 21.1 vadanti rāvaṃ muditāḥ śakunāḥ saṃghaśaḥ kalam /
Rām, Utt, 32, 21.2 sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ //
Divyāvadāna
Divyāv, 18, 71.1 tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso 'marṣa utpanno viklavībhūtaśca buddho bata loka utpannaḥ //
Liṅgapurāṇa
LiPur, 1, 92, 27.1 phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /
Matsyapurāṇa
MPur, 131, 25.1 khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ /
MPur, 136, 15.1 khagair madhurarāvaiśca cārucāmīkaraprabhaiḥ /
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
Viṣṇupurāṇa
ViPur, 5, 5, 10.1 sā vimuktamahārāvā vicchinnasnāyubandhanā /
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
Śatakatraya
ŚTr, 2, 93.2 śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti //
Bhāratamañjarī
BhāMañj, 1, 851.2 abhūccaṭacaṭārāvo girīṇāṃ sphuṭatāmiva //
BhāMañj, 1, 1353.2 tataścaṭacaṭārāvo babhūvāghaṭṭitāmbaraḥ //
Garuḍapurāṇa
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
Gītagovinda
GītGov, 11, 30.1 madhumuditamadhupakulakalitarāve /
Hitopadeśa
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 4, 12.11 atha nakulair vṛkṣopari bakaśāvakānāṃ rāvaḥ śrutaḥ /
Kathāsaritsāgara
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
Rasaratnākara
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
Rasārṇava
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
RArṇ, 18, 222.1 śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.2 avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ //
Tantrāloka
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
Vetālapañcaviṃśatikā
VetPV, Intro, 45.1 dhūmāndhakāramalinaṃ rakṣorāvābhigarjitam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
Śyainikaśāstra
Śyainikaśāstra, 6, 4.1 kiṅkiṇīrāvamukharān kṛtvā tu sudine punaḥ /
Haṃsadūta
Haṃsadūta, 1, 3.2 cirādasyāścittaṃ paricitakuṭīrāvakalanād avasthāṃ tastāra sphūṭam atha suṣupteḥ priyasakhīm //
Kokilasaṃdeśa
KokSam, 1, 53.2 gāyantīnāṃ kvacidapi sakhe komalān kinnarīṇāṃ vīṇārāvānupaśṛṇu bhavatkūjitenāviśiṣṭān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 39.1 vyāttāsyā ghurghurārāvā jagatsaṃkṣobhakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 40.2 prodyatkilakilārāvā dadāha sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 14, 45.2 tattadgandham upādāya śivārāvavirāviṇī //
SkPur (Rkh), Revākhaṇḍa, 35, 15.1 tenaiva jātamātreṇa rāvo mukto mahātmanā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
Yogaratnākara
YRā, Dh., 117.1 dalāni muñcatyanale pinākaṃ bhekaṃ svarāvaṃ kurute'nalastham /
YRā, Dh., 117.2 phūtkāraṃ rāvaṃ bhujagaḥ karoti hyavikriyaṃ vahnigataṃ suvajram //