Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 197, 17.5 yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ /
MBh, 3, 263, 2.1 sa dadarśa tadā sītāṃ rāvaṇāṅkagatāṃ snuṣām /
MBh, 3, 263, 42.2 dhruvaṃ vānararājasya vidito rāvaṇālayaḥ //
MBh, 3, 266, 58.1 tatra sītā mayā dṛṣṭā rāvaṇāntaḥpure satī /
MBh, 3, 267, 52.1 tatrāstāṃ rāvaṇāmātyau rākṣasau śukasāraṇau /
MBh, 3, 269, 1.2 tato niviśamānāṃstān sainikān rāvaṇānugāḥ /
MBh, 3, 270, 9.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 271, 26.2 rāmarāvaṇasainyānām anyonyam abhidhāvatām //
MBh, 3, 272, 16.1 tam abhyāśagataṃ vīram aṅgadaṃ rāvaṇātmajaḥ /
MBh, 3, 272, 19.2 tatraivāntardadhe rājan māyayā rāvaṇātmajaḥ //
MBh, 3, 274, 27.2 rāvaṇāntakaraṃ ghoraṃ brahmadaṇḍam ivodyatam //
Rāmāyaṇa
Rām, Bā, 1, 58.1 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām /
Rām, Ay, 108, 11.1 rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ /
Rām, Ār, 30, 3.2 jagāma paramodvignā laṅkāṃ rāvaṇapālitām //
Rām, Ār, 40, 7.1 tato rāvaṇamārīcau vimānam iva taṃ ratham /
Rām, Ār, 40, 12.1 sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā /
Rām, Ār, 49, 6.2 jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi saṃyuge //
Rām, Ār, 49, 40.1 tatas tu taṃ pattrarathaṃ mahītale nipātitaṃ rāvaṇavegamarditam /
Rām, Ār, 50, 17.1 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam /
Rām, Ār, 50, 25.1 sā tu rāvaṇavegena puṣpavṛṣṭiḥ samantataḥ /
Rām, Ār, 51, 24.1 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā /
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Ki, 57, 21.2 rāvaṇāntaḥpure ruddhā rākṣasībhiḥ surakṣitā //
Rām, Ki, 63, 2.1 saṃpāter vacanaṃ śrutvā harayo rāvaṇakṣayam /
Rām, Su, 1, 1.1 tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ /
Rām, Su, 1, 36.2 gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām //
Rām, Su, 2, 14.1 samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām /
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 2, 53.2 yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām //
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 3, 26.2 rāvaṇastavasaṃyuktān garjato rākṣasān api //
Rām, Su, 7, 7.2 sā rāvaṇagṛhe sarvā nityam evānapāyinī //
Rām, Su, 7, 26.2 tarpayāmāsa māteva tadā rāvaṇapālitā //
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 7, 54.1 rāvaṇānanaśaṅkāśca kāścid rāvaṇayoṣitaḥ /
Rām, Su, 9, 33.1 evaṃ sarvam aśeṣeṇa rāvaṇāntaḥpuraṃ kapiḥ /
Rām, Su, 9, 38.1 kāmaṃ dṛṣṭvā mayā sarvā viśvastā rāvaṇastriyaḥ /
Rām, Su, 9, 42.2 rāvaṇāntaḥpuraṃ sarvaṃ dṛśyate na ca jānakī //
Rām, Su, 10, 6.1 dṛṣṭam antaḥpuraṃ sarvaṃ dṛṣṭvā rāvaṇayoṣitaḥ /
Rām, Su, 10, 12.2 adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān //
Rām, Su, 10, 17.2 rāvaṇāntaḥpure tasmin yaṃ kapir na jagāma saḥ //
Rām, Su, 14, 7.2 rāvaṇapratimo vīrye kabandhaśca nipātitaḥ //
Rām, Su, 22, 8.2 bhartsayanti sma paruṣair vākyai rāvaṇacoditāḥ //
Rām, Su, 22, 25.2 rāvaṇāntaḥpuraṃ ghoraṃ praviṣṭā cāsi maithili //
Rām, Su, 24, 20.2 tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā //
Rām, Su, 26, 2.1 sā rākṣasīmadhyagatā ca bhīrur vāgbhir bhṛśaṃ rāvaṇatarjitā ca /
Rām, Su, 33, 61.2 tvām āha sa varārohe vasantīṃ rāvaṇālaye //
Rām, Su, 39, 12.2 nihatya tad rāvaṇacoditaṃ balaṃ sukhaṃ gamiṣyāmi kapīśvarālayam //
Rām, Su, 41, 8.1 na rāvaṇasahasraṃ me yuddhe pratibalaṃ bhavet /
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Rām, Su, 56, 46.2 rāvaṇāntaḥpuragato na cāpaśyaṃ sumadhyamām //
Rām, Su, 56, 56.1 tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ /
Rām, Su, 63, 3.1 rāvaṇāntaḥpure rodhaṃ rākṣasībhiśca tarjanam /
Rām, Su, 63, 10.1 tatra dṛṣṭā mayā sītā rāvaṇāntaḥpure satī /
Rām, Su, 63, 12.2 rāvaṇāntaḥpure ruddhvā rākṣasībhiḥ surakṣitā //
Rām, Su, 63, 24.2 rāvaṇāntaḥpure ruddhā mṛgīvotphullalocanā //
Rām, Yu, 9, 2.2 indrajicca mahātejā balavān rāvaṇātmajaḥ //
Rām, Yu, 11, 1.1 ityuktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ /
Rām, Yu, 11, 23.1 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati /
Rām, Yu, 13, 1.1 rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ /
Rām, Yu, 16, 15.1 āvām ihāgatau saumya rāvaṇaprahitāvubhau /
Rām, Yu, 21, 19.2 idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau //
Rām, Yu, 28, 4.1 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā /
Rām, Yu, 28, 6.1 tathā teṣu bruvāṇeṣu rāvaṇāvarajo 'bravīt /
Rām, Yu, 28, 12.1 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ /
Rām, Yu, 28, 24.1 rāvaṇāvaraje vākyam evaṃ bruvati rāghavaḥ /
Rām, Yu, 30, 20.2 niviṣṭā tatra śikhare laṅkā rāvaṇapālitā //
Rām, Yu, 31, 12.1 kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām /
Rām, Yu, 31, 24.2 lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām //
Rām, Yu, 31, 26.1 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram /
Rām, Yu, 31, 63.1 so 'tipatya muhūrtena śrīmān rāvaṇamandiram /
Rām, Yu, 32, 1.1 tataste rākṣasāstatra gatvā rāvaṇamandiram /
Rām, Yu, 32, 26.1 niṣpatanti tataḥ sainyā hṛṣṭā rāvaṇacoditāḥ /
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 37, 1.1 pratipraviṣṭe laṅkāṃ tu kṛtārthe rāvaṇātmaje /
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 40, 9.2 vidravanti paritrastā rāvaṇātmajaśaṅkayā //
Rām, Yu, 45, 27.1 tatastaṃ ratham āsthāya rāvaṇārpitaśāsanaḥ /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 43.2 śākhāmṛgā rāvaṇasāyakārtā jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam //
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Yu, 47, 111.1 hanūmān api tejasvī lakṣmaṇaṃ rāvaṇārditam /
Rām, Yu, 48, 17.2 te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ //
Rām, Yu, 48, 77.2 kumbhakarṇam idaṃ vākyam ūcū rāvaṇacoditāḥ //
Rām, Yu, 48, 81.1 tataste tvaritāstasya rākṣasā rāvaṇājñayā /
Rām, Yu, 57, 21.2 āruroha rathaśreṣṭhaṃ triśirā rāvaṇātmajaḥ //
Rām, Yu, 58, 20.2 tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ //
Rām, Yu, 58, 31.2 cikṣepānilaputrāya triśirā rāvaṇātmajaḥ //
Rām, Yu, 58, 48.1 atharṣabhaḥ samutpatya vānaro rāvaṇānujam /
Rām, Yu, 59, 27.1 tasyāsīd vīryavān putro rāvaṇapratimo raṇe /
Rām, Yu, 59, 78.1 tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ /
Rām, Yu, 59, 79.1 tāñ śarān yudhi samprekṣya nikṛttān rāvaṇātmajaḥ /
Rām, Yu, 59, 90.1 aiṣīkaṃ nihataṃ dṛṣṭvā kumāro rāvaṇātmajaḥ /
Rām, Yu, 59, 92.2 abhyavarṣata saṃkruddho lakṣmaṇo rāvaṇātmajam //
Rām, Yu, 70, 8.2 jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ //
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 73, 1.1 atha tasyām avasthāyāṃ lakṣmaṇaṃ rāvaṇānujaḥ /
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 73, 31.2 rāvaṇātmajam ācaṣṭe lakṣmaṇāya vibhīṣaṇaḥ //
Rām, Yu, 74, 3.2 tejasvī rāvaṇabhrātā lakṣmaṇāya nyavedayat //
Rām, Yu, 74, 4.1 ihopahāraṃ bhūtānāṃ balavān rāvaṇātmajaḥ /
Rām, Yu, 74, 6.1 tam apraviṣṭaṃ nyagrodhaṃ balinaṃ rāvaṇātmajam /
Rām, Yu, 74, 8.1 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 74, 16.2 svajanena tvayā śakyaṃ paruṣaṃ rāvaṇānuja //
Rām, Yu, 75, 16.1 śarair atimahāvegair vegavān rāvaṇātmajaḥ /
Rām, Yu, 75, 23.1 iti bruvāṇaṃ saṃrabdhaṃ paruṣaṃ rāvaṇātmajam /
Rām, Yu, 75, 27.1 sa śarair āhatastena saroṣo rāvaṇātmajaḥ /
Rām, Yu, 76, 2.1 tasya jyātalanirghoṣaṃ sa śrutvā rāvaṇātmajaḥ /
Rām, Yu, 76, 3.1 taṃ viṣaṇṇamukhaṃ dṛṣṭvā rākṣasaṃ rāvaṇātmajam /
Rām, Yu, 76, 4.1 nimittānyanupaśyāmi yānyasmin rāvaṇātmaje /
Rām, Yu, 77, 1.2 śūraḥ sa rāvaṇabhrātā tasthau saṃgrāmamūrdhani //
Rām, Yu, 77, 31.1 nihataṃ sārathiṃ dṛṣṭvā samare rāvaṇātmajaḥ /
Rām, Yu, 78, 6.1 abhedyakavacaṃ matvā lakṣmaṇaṃ rāvaṇātmajaḥ /
Rām, Yu, 78, 24.1 athānyaṃ mārgaṇaśreṣṭhaṃ saṃdadhe rāvaṇānujaḥ /
Rām, Yu, 78, 24.2 hutāśanasamasparśaṃ rāvaṇātmajadāruṇam //
Rām, Yu, 78, 35.1 hatastu nipapātāśu dharaṇyāṃ rāvaṇātmajaḥ /
Rām, Yu, 83, 7.2 kṛtasvastyayanāḥ sarve rāvaṇābhimukhā yayuḥ //
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 87, 37.2 śvasanto viviśur bhūmiṃ rāvaṇapratikūlitāḥ //
Rām, Yu, 87, 46.1 te rāvaṇaśarā ghorā rāghavāstrasamāhatāḥ /
Rām, Yu, 88, 35.1 tato rāvaṇavegena sudūram avagāḍhayā /
Rām, Yu, 88, 56.1 rāmarāvaṇamuktānām anyonyam abhinighnatām /
Rām, Yu, 89, 2.1 eṣa rāvaṇavegena lakṣmaṇaḥ patitaḥ kṣitau /
Rām, Yu, 90, 16.1 te rāvaṇadhanurmuktāḥ śarāḥ kāñcanabhūṣaṇāḥ /
Rām, Yu, 90, 26.2 rāmacandramasaṃ dṛṣṭvā grastaṃ rāvaṇarāhuṇā //
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 94, 13.2 samīyur dvairathaṃ draṣṭuṃ rāvaṇakṣayakāṅkṣiṇaḥ //
Rām, Yu, 95, 11.1 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram /
Rām, Yu, 96, 22.2 dvitīyaṃ rāvaṇaśiraśchinnaṃ saṃyati sāyakaiḥ //
Rām, Yu, 96, 28.2 vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi //
Rām, Yu, 97, 16.2 kṛtānta iva cāvāryo nyapatad rāvaṇorasi //
Rām, Yu, 100, 1.1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 100, 20.2 praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca //
Rām, Yu, 101, 10.1 saṃbhramaśca na kartavyo vartantyā rāvaṇālaye /
Rām, Yu, 103, 20.1 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā /
Rām, Yu, 106, 11.2 dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā //
Rām, Yu, 106, 17.1 neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā /
Rām, Yu, 107, 3.2 apāvṛttaṃ tvayā saṃkhye rāma rāvaṇajaṃ bhayam //
Rām, Yu, 114, 18.1 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ /
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Rām, Yu, 114, 42.2 lakṣmaṇo rāvaṇasutaṃ svayaṃ rāmastu rāvaṇam //
Rām, Utt, 12, 29.1 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe /
Rām, Utt, 19, 11.1 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ /
Rām, Utt, 21, 16.1 tataste rāvaṇāmātyā yathākāmaṃ yathābalam /
Rām, Utt, 25, 31.1 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam /
Rām, Utt, 27, 20.2 tasya rāvaṇasainyasya prayuddhasya samantataḥ //
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 28, 14.2 tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ //
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 32, 12.1 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau /
Rām, Utt, 32, 31.1 tataste rāvaṇāmātyair amātyāḥ pārthivasya tu /
Rām, Utt, 32, 60.1 varadānakṛtatrāṇe sā gadā rāvaṇorasi /
Rām, Utt, 33, 1.1 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham /
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Rām, Utt, 35, 5.1 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 36, 24.1 rāvaṇotsādanārthāni rāmaprītikarāṇi ca /
Agnipurāṇa
AgniPur, 5, 4.1 rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ /
AgniPur, 7, 10.2 yayau śūrpaṇakhā laṅkāṃ rāvaṇāgre 'patad bhuvi //
Kūrmapurāṇa
KūPur, 1, 20, 18.3 jajñe rāvaṇanāśārthaṃ viṣṇuraṃśena viśvakṛt //
KūPur, 1, 20, 37.2 jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām //
KūPur, 2, 33, 127.1 svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
KūPur, 2, 33, 129.1 kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
KūPur, 2, 33, 137.2 bhavānīpārśvamānītā mayā rāvaṇakāmitā //
Laṅkāvatārasūtra
LAS, 1, 25.2 rāvaṇādyairyakṣavargairyakṣiṇībhiśca pūjitaḥ /
Matsyapurāṇa
MPur, 12, 50.2 rāvaṇāntakarastadvadraghūṇāṃ vaṃśavardhanaḥ //
Viṣṇupurāṇa
ViPur, 4, 15, 1.2 hiraṇyakaśiputve ca rāvaṇatve ca viṣṇunā /
Bhāratamañjarī
BhāMañj, 7, 643.2 rāmarāvaṇasaṃgrāmamasmaranvibudhā divi //
Garuḍapurāṇa
GarPur, 1, 143, 40.1 laṅkaiśvaryeṣvabhyaṣiñcadrāmastaṃ rāvaṇānujam /
Kathāsaritsāgara
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
Rasamañjarī
RMañj, 9, 72.1 bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam /
Vetālapañcaviṃśatikā
VetPV, Intro, 53.2 laṅkādāha ivotpanno jīvadrāvaṇavighnakam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 20.2 namaste rāvaṇabhujagarvasarvasvahāriṇe //
GokPurS, 8, 46.3 rāvaṇādīn raṇe hatvā rāmo rākṣasapuṅgavān //
GokPurS, 9, 81.1 rāvaṇādyā varaṃ labdhvā aiśvaryabaladarpitāḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 145.2, 6.0 sa eva cātra grāhya iti rāvaṇamatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 24.1 na ca pūrvaṃ tvayā pāpaṃ kṛtaṃ rāvaṇasaṃkṣaye /