Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 20, 61.2 kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ //
LiPur, 1, 48, 13.1 hemasopānasaṃyuktair hemasaikatarāśibhiḥ /
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 60, 15.2 sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ //
LiPur, 1, 60, 21.2 suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat //
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
LiPur, 1, 82, 57.2 vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ //
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 86, 81.1 nāḍī rāśiśukā caiva asurā caiva kṛttikā /
LiPur, 1, 89, 64.1 abhuktarāśidhānyānām ekadeśasya dūṣaṇe /
LiPur, 1, 98, 151.1 amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /