Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 7, 44.2 dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam //
ĀK, 1, 15, 7.2 nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet //
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 179.1 snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 369.1 pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 584.2 pakṣamekaṃ dhānyarāśau nidhāya prativāsaram //
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 22, 16.1 bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 23, 255.2 dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari //
ĀK, 1, 23, 298.2 dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /