Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 5, 17, 32.1 jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //