Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //