Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, Ras.kh., 2, 36.1 dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 4, 46.2 ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam //
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 7, 62.2 tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet //
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 9, 14.1 bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 19, 133.2 dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 134.2 dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //