Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
Chāndogyopaniṣad
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Kauśikasūtra
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 4, 1, 26.0 taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati //
KauśS, 8, 2, 8.0 tāṃs tredhā bhāga iti vrīhirāśiṣu nidadhāti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 9.1 akṣatānāṃ dvau rāśī kuryād bhāvābhāvayor ā no viśvāsu havyam ity etena /
SVidhB, 3, 4, 10.1 jyotiṣmatāṃ vidhūmānām aṅgārāṇāṃ dvau rāśī kuryāt /
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Vasiṣṭhadharmasūtra
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 22.0 upaśadasya rāśimarāyayoś ca kayāśubhīyatadidāsīye //
Ṛgveda
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
ṚV, 6, 55, 3.1 rāyo dhārāsy āghṛṇe vaso rāśir ajāśva /
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 4.2 ṣaṣṭyā ṣaṣṭyā yutaṃ dvābhyāṃ parvaṇāṃ rāśir ucyate //
Arthaśāstra
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Avadānaśataka
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
Aṣṭasāhasrikā
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 10, 16.2 ratnarāśirbhagavan prajñāpāramitā /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
Buddhacarita
BCar, 14, 13.2 dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 25, 4.2 rāśirasyāmayānāṃ ca prāgutpattiviniścaye //
Ca, Sū., 25, 15.2 rāśiḥ ṣaḍdhātujo hyeṣa sāṃkhyairādyaiḥ prakīrtitaḥ //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 1, 22.6 rāśistu sarvagrahaparigrahau mātrāmātraphalaviniścayārthaḥ /
Ca, Vim., 2, 5.1 tatrāyaṃ tāvad āhārarāśim adhikṛtya mātrāmātrāphalaviniścayārthaḥ prakṛtaḥ /
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Śār., 1, 35.2 caturviṃśatiko hyeṣa rāśiḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Lalitavistara
LalVis, 11, 10.2 te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam /
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 15, 5.2 jvalantam acalaṃ meruṃ tejorāśim anuttamam /
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 165, 9.3 bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 2, 61, 48.1 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ /
MBh, 3, 100, 9.2 ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ //
MBh, 3, 101, 13.2 āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan //
MBh, 3, 105, 25.1 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam /
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 142, 3.1 tan me dahati gātrāṇi tūlarāśim ivānalaḥ /
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 3, 188, 87.2 ekarāśau sameṣyanti prapatsyati tadā kṛtam //
MBh, 3, 201, 19.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 4, 26, 9.2 tejorāśir asaṃkhyeyo gṛhṇīyād api cakṣuṣī //
MBh, 5, 49, 6.2 pāñcālāḥ pratinandanti tejorāśim ivodyatam //
MBh, 5, 88, 27.1 tejorāśiṃ mahātmānaṃ balaugham amitaujasam /
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 5, 139, 12.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 5, 149, 79.2 sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ //
MBh, 6, BhaGī 11, 17.1 kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam /
MBh, 6, 51, 32.2 rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau //
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 96, 7.2 tūlarāśim ivādhūya mārutaḥ sarvatodiśam //
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 9, 8, 28.2 rāśayaḥ sampradṛśyante girimātrāstatastataḥ //
MBh, 9, 13, 16.1 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ /
MBh, 9, 34, 22.2 bhakṣyapeyasya kurvanti rāśīṃstatra samantataḥ //
MBh, 11, 26, 42.2 tāṃśca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ //
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 7, 11.1 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ /
MBh, 12, 29, 116.1 mahānadī carmarāśer utkledāt susruve yataḥ /
MBh, 12, 101, 34.2 rāśivardhanamātrāste naiva te pretya no iha //
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
MBh, 12, 165, 18.1 ratnarāśīn vinikṣipya dakṣiṇārthe sa bhārata /
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 188, 17.1 pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ /
MBh, 12, 267, 6.2 mahatastejaso rāśīn kālaṣaṣṭhān svabhāvataḥ //
MBh, 12, 267, 8.2 vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ //
MBh, 12, 316, 45.2 ityeṣa saptadaśako rāśir avyaktasaṃjñakaḥ //
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
MBh, 12, 339, 15.2 sasaptadaśakenāpi rāśinā yujyate hi saḥ /
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 13, 62, 41.2 eka eva smṛto rāśir yato bhūtāni jajñire //
MBh, 13, 84, 18.1 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ /
MBh, 14, 10, 33.1 tato rājā jātarūpasya rāśīn pade pade kārayāmāsa hṛṣṭaḥ /
MBh, 18, 3, 12.1 śubhānām aśubhānāṃ ca dvau rāśī puruṣarṣabha /
Rāmāyaṇa
Rām, Bā, 52, 3.1 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ /
Rām, Bā, 52, 11.2 rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā //
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 63, 6.2 kvacit parvatamātraiśca jalarāśibhir āvṛtam //
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Amarakośa
AKośa, 1, 115.2 rāśīnām udayo lagnaṃ te tu meṣavṛṣādayaḥ //
AKośa, 2, 263.2 syānnikāyaḥ puñjarāśī tūtkaraḥ kūṭamastriyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Sū., 30, 19.2 avatārya tadā śīto yavarāśāvayomaye //
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Cikitsitasthāna, 12, 31.1 sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet /
AHS, Utt., 39, 66.1 bhallātakāni puṣṭāni dhānyarāśau nidhāpayet /
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
Bodhicaryāvatāra
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
BoCA, 10, 8.1 so 'ṅgārarāśir maṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
BKŚS, 5, 256.1 brahmadattena dattaṃ ca dhanarāśim anuttamam /
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 8, 37.1 nailahāridrakausumbhavāsorāśim adāpayat /
BKŚS, 18, 94.2 dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān //
BKŚS, 18, 235.2 guṇadraviṇarāśes tad utpannaṃ mitravarmaṇaḥ //
BKŚS, 18, 289.2 mauktikasya guhākoṇe rāśiḥ prāṃśur mayā kṛtaḥ //
BKŚS, 18, 610.1 tataḥ sumerusāreṇa ratnakāñcanarāśinā /
BKŚS, 19, 183.2 jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
Daśakumāracarita
DKCar, 2, 3, 86.1 asti cāyamartharāśiḥ //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 7, 13.0 tadatra kalyāṇarāśinā sādhīyaḥ kṛtam //
DKCar, 2, 7, 50.0 saśarīraścaiṣa dayārāśiḥ //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Divyāvadāna
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 6, 86.1 śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti /
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Harivaṃśa
HV, 1, 11.2 ekaś ca me mato rāśir vṛṣṇayaḥ pāṇḍavās tathā //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 5, 15.1 vitataśīkararāśibhir ucchritair upalarodhavivartibhir ambubhiḥ /
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 12, 23.1 pariṇāhinā tuhinarāśiviśadam upavītasūtratām /
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Kūrmapurāṇa
KūPur, 1, 1, 111.1 mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
KūPur, 1, 7, 26.1 sa eva bhagavānīśastejorāśiḥ sanātanaḥ /
KūPur, 1, 9, 54.2 tejorāśir ameyātmā samāyāti janārdana //
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 2, 5, 32.1 bhavānīśo 'nādimāṃstejorāśir brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
KūPur, 2, 34, 49.2 svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat //
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
KūPur, 2, 35, 21.1 athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam /
Laṅkāvatārasūtra
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 20, 61.2 kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ //
LiPur, 1, 48, 13.1 hemasopānasaṃyuktair hemasaikatarāśibhiḥ /
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 60, 15.2 sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ //
LiPur, 1, 60, 21.2 suṣumnaḥ sūryaraśmistu dakṣiṇāṃ rāśim aidhayat //
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
LiPur, 1, 82, 57.2 vidyādharaś ca vibudho vidyārāśirvidāṃ varaḥ //
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 86, 81.1 nāḍī rāśiśukā caiva asurā caiva kṛttikā /
LiPur, 1, 89, 64.1 abhuktarāśidhānyānām ekadeśasya dūṣaṇe /
LiPur, 1, 98, 151.1 amṛtyuḥ sarvadṛk siṃhas tejorāśir mahāmaṇiḥ /
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 5, 136.2 evaṃ śāpe pradatte tu tamorāśirathotthitaḥ //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
Matsyapurāṇa
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
MPur, 101, 46.1 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam /
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
MPur, 140, 68.1 tuṣārarāśiḥ kamalākarāṇāṃ yathā dahatyambujakāni śīte /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 148, 13.1 tasminnirmāṃsatāṃ yāte taporāśitvamāgate /
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
Nāṭyaśāstra
NāṭŚ, 3, 58.1 sarvagrahāṇāṃ pravara tejorāśe divākara /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
Suśrutasaṃhitā
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Sūryasiddhānta
SūrSiddh, 1, 28.2 tattriṃśatā bhaved rāśir bhagaṇo dvādaśaiva te //
SūrSiddh, 1, 53.1 yathā svabhagaṇābhyasto dinarāśiḥ kuvāsaraiḥ /
SūrSiddh, 1, 55.2 rāśibhiḥ sahitāḥ śuddhāḥ ṣaṣṭyā syur vijayādayaḥ //
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
Tantrākhyāyikā
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 45.2 tathā niśāyāṃ rāśīnāṃ pramāṇairlaghudīrghatā //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 3, 14, 5.2 samasteṣveva bhūpāla rāśiṣvarke ca gacchati //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
ViPur, 5, 17, 32.1 jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 8, 7.1 jñātaś caturvidho rāśiḥ śaktiś ca trividhā guro /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 31.1 dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.1 rucirakanakakāntīn muñcataḥ puṣparāśīnmṛdupavanavidhūtānpuṣpitāṃścūtavṛkṣān /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.1 vidite horārāśau sthānabalaparigrahe grahāṇāṃ ca /
Ṭikanikayātrā, 1, 7.1 śatror horārāśis tadadhipatir janmabhaṃ tadīśo vā /
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Ṭikanikayātrā, 5, 3.1 āye janmani rāśiṣu yeṣu śubhā bhāskaradvitīyai //
Abhidhānacintāmaṇi
AbhCint, 2, 30.1 rāśīnāmudayo lagnaṃ meṣaprabhṛtayastu te /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
Bhāratamañjarī
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 14, 37.2 tejorāśiḥ śapeyaṃ tvāṃ sameṣyasi punaryadi //
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
Garuḍapurāṇa
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 89, 49.2 evaṃ tu stuvatastasya tejaso rāśirucchritaḥ /
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 168, 45.2 ahitānnai rogarāśirahitānnaṃ tatastyajet //
Hitopadeśa
Hitop, 2, 16.4 nimagnasya payorāśau parvatāt patitasya ca /
Kathāsaritsāgara
KSS, 2, 6, 13.1 nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 4, 2, 7.2 upetya sevyamāneva samantād ratnarāśibhiḥ //
KSS, 6, 2, 65.1 tatsakhīyakṣiṇīvṛṣṭairapūri svarṇarāśibhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.1 govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam /
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
KAM, 1, 189.2 smṛte manasi govinde dahyate tūlarāśivat //
Mātṛkābhedatantra
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
Narmamālā
KṣNarm, 1, 52.2 prāpto devagṛhādeṣa rāśimārgapradarśakaḥ //
KṣNarm, 1, 54.2 tvadbhāgyopacayād rāśir apoṣyaparipūrakaḥ //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 1, 97.1 athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 2, 99.1 dhānyarāśiḥ prabhūto 'sti tūrṇamāgamyatāmiha /
KṣNarm, 3, 88.2 rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 5.0 adātā khale rāśimūlam upāgatebhyo 'pradātā //
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
RMañj, 5, 54.1 tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
Rasaratnasamuccaya
RRS, 1, 13.1 rāśirāśīviṣādhīśaphaṇāphalakarociṣām /
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
RRS, 5, 243.3 dhānyarāśigataṃ paścāduddhṛtya tailamāharet //
Rasaratnākara
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, Ras.kh., 2, 36.1 dhānyarāśau sthitaṃ māsaṃ tato niṣkatrayaṃ samam /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 4, 46.2 ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam //
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 7, 62.2 tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet //
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 9, 14.1 bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 19, 133.2 dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 134.2 dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
Rasendracintāmaṇi
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 6, 61.1 yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
RCint, 8, 253.1 ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //
Rasendrasārasaṃgraha
RSS, 1, 341.1 trirātraṃ dhānyarāśisthaṃ tattato mardayed dṛḍham /
Rasārṇava
RArṇ, 6, 122.2 jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
RArṇ, 12, 17.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RArṇ, 12, 68.3 dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 1.0 bhallātakāni suniṣpannāni grīṣme saṃgṛhya dhānyarāśau nidhāpayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Tantrāloka
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Ānandakanda
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 7, 44.2 dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam //
ĀK, 1, 15, 7.2 nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet //
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 179.1 snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 369.1 pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 584.2 pakṣamekaṃ dhānyarāśau nidhāya prativāsaram //
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 22, 16.1 bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 23, 255.2 dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari //
ĀK, 1, 23, 298.2 dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
Āryāsaptaśatī
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Vim., 1, 22.4, 6.0 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau //
ĀVDīp zu Ca, Vim., 1, 22.8, 1.0 rāśiḥ pramāṇam //
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 59.2, 3.0 viparīta iti ādimān rāśirūpaḥ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 7.0 nanvevamapi caturviṃśatyantarniviṣṭasya bhūtātmano'pi vedanākṛtaviśeṣeṇa bhavitavyaṃ yataḥ samudāyadharmaḥ samudāyināmeva bhavati yathā māṣarāśer gurutvaṃ pratyekaṃ māṣāṇāmeva gauraveṇa bhavatītyāha vedanetyādi //
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 2.0 kalādikṣitiparyantatattvarāśis tadātmakaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 50.2 yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //
ŚdhSaṃh, 2, 12, 155.2 dhānyarāśau nyasetpaścādahorātrātsamuddharet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 98.2 yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
HBhVil, 1, 203.1 strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam /
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 1, 223.1 ajñānatūlarāśeś ca analaḥ kṣaṇamātrataḥ /
HBhVil, 2, 53.2 tato rāśīṃs tataḥ pīṭhaṃ catuṣpādasamanvitam //
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
Haṃsadūta
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Kokilasaṃdeśa
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
Mugdhāvabodhinī
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
Rasārṇavakalpa
RAK, 1, 93.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RAK, 1, 131.1 dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam /
RAK, 1, 270.1 snigdhabhāṇḍe tu saṃsthāpya dhānyarāśau nidhāpayet /
RAK, 1, 399.2 dhānyarāśau vinikṣipya māsenāgnisaho bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 10, 27.1 sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ //
SDhPS, 11, 77.1 anena ca ratnarāśinā abhyavakiradhvam evaṃ ca vadadhvam /
SDhPS, 11, 90.1 tasyāṃ velāyāṃ taṃ bhagavantaṃ prabhūtaratnaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ taṃ ca bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ divyamānuṣyakai ratnarāśibhirabhyavakiranti sma //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 101.2 asya bhagavan bodhisattvagaṇasya bodhisattvarāśergaṇyamānasya kalpakoṭīnayutaśatasahasrair apy anto nopalabhyate //
SDhPS, 15, 16.2 evamukte maitreyo bodhisattvo mahāsattvaḥ sa ca sarvāvān bodhisattvagaṇo bodhisattvarāśirbhagavantametadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 40, 4.1 tasyāpi tapaso rāśeḥ kālena mahatānagha /
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 103, 147.2 kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
SkPur (Rkh), Revākhaṇḍa, 146, 12.1 darśanāt tasya tīrthasya pāparāśirvilīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 41.1 naśyanti satvaraṃ rājaṃstūlarāśirivānale /
SkPur (Rkh), Revākhaṇḍa, 189, 28.2 yugapaccavinaśyeta tūlarāśirivānalāt //
SkPur (Rkh), Revākhaṇḍa, 223, 10.2 pāparāśiṃ vinirdhūya bhānuvaddivi modate //
Sātvatatantra
SātT, 7, 13.1 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /
Yogaratnākara
YRā, Dh., 60.2 tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet //