Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Ṭikanikayātrā
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Carakasaṃhitā
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Mahābhārata
MBh, 1, 166, 42.2 śirastasya śilāyāṃ ca tūlarāśāvivāpatat //
MBh, 3, 188, 87.2 ekarāśau sameṣyanti prapatsyati tadā kṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 40.2 vāmayeccāmukhaṃ bhasmarāśau vā nikhanen naram //
AHS, Sū., 30, 19.2 avatārya tadā śīto yavarāśāvayomaye //
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Cikitsitasthāna, 12, 31.1 sthitaṃ dṛḍhe jatusṛte yavarāśau nidhāpayet /
AHS, Utt., 39, 66.1 bhallātakāni puṣṭāni dhānyarāśau nidhāpayet /
Liṅgapurāṇa
LiPur, 2, 50, 44.1 śatror aṣṭamarāśau vā pariviṣṭe divākare /
Matsyapurāṇa
MPur, 127, 6.2 abdaṃ vasati yo rāśau svadiśaṃ tena gacchati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 20.1 udakapūrṇodaram avākśirasam avapīḍayed dhunīyād vāmayedvā bhasmarāśau vā nikhaned ā mukhāt //
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.16 yathā mudgarāśau mudgaḥ kṣiptaḥ kuvalayāmalakamadhye kuvalayāmalake kṣipte kapotamadhye kapoto nopalabhyante samānadravyamadhyāhṛtatvāt /
Viṣṇupurāṇa
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 4, 24, 102.3 ekarāśau sameṣyanti bhaviṣyati tadā kṛtam //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 4.1 vidite horārāśau sthānabalaparigrahe grahāṇāṃ ca /
Garuḍapurāṇa
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
GarPur, 1, 61, 13.2 śaśijñaśukrajīvāśca rāśau rāśau cātha tṛtīyake //
Hitopadeśa
Hitop, 2, 16.4 nimagnasya payorāśau parvatāt patitasya ca /
Rasaratnasamuccaya
RRS, 4, 69.2 jambīrodaramadhye tu dhānyarāśau vinikṣipet /
RRS, 5, 135.1 dhānyarāśau nyasetpaścāttridinānte samuddharet /
Rasaratnākara
RRĀ, R.kh., 9, 49.1 dhānyarāśau nyaset paścāt tridinānte samuddharet /
RRĀ, Ras.kh., 2, 104.1 dhānyarāśau nyasettaṃ tu dvidinānte samuddharet /
RRĀ, Ras.kh., 3, 182.1 snigdhabhāṇḍe tu tāṃ ruddhvā dhānyarāśau niveśayet /
RRĀ, Ras.kh., 4, 89.1 ruddhvā kṣipeddhānyarāśau māsāduddhṛtya bhakṣayet /
RRĀ, Ras.kh., 5, 13.1 bhāṇḍe ruddhvā kṣipenmāsaṃ dhānyarāśāv athoddharet /
RRĀ, Ras.kh., 7, 62.2 tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet //
RRĀ, V.kh., 9, 14.1 bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /
RRĀ, V.kh., 10, 76.2 saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ /
RRĀ, V.kh., 19, 61.3 pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ //
RRĀ, V.kh., 19, 134.2 dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //
RRĀ, V.kh., 19, 138.2 tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ //
Rasendracintāmaṇi
RCint, 4, 41.2 jambīrodaramadhye tu dhānyarāśau nidhāpayet //
RCint, 6, 61.1 yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /
RCint, 8, 253.1 ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /
RCint, 8, 270.2 eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //
Rasārṇava
RArṇ, 6, 122.2 jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet /
RArṇ, 12, 17.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RArṇ, 12, 68.3 dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 1.0 bhallātakāni suniṣpannāni grīṣme saṃgṛhya dhānyarāśau nidhāpayet //
Ānandakanda
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 342.2 bhūgarbhe dhānyarāśau ca saptāhaṃ dhārayetpunaḥ //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 7, 44.2 dhānyarāśau trisaptāhaṃ puṭapāke dravatyalam //
ĀK, 1, 15, 7.2 nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet //
ĀK, 1, 15, 30.2 palamekatra saṃmiśraṃ dhānyarāśau niveśayet //
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 114.2 pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 179.1 snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 369.1 pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet /
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 584.2 pakṣamekaṃ dhānyarāśau nidhāya prativāsaram //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 22, 16.1 bharaṇyāṃ phalguvandākaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 23, 255.2 dhānyarāśau nidhātavyaṃ triḥ saptāhaṃ sureśvari //
ĀK, 1, 23, 298.2 dhānyarāśau nidhātavyaṃ drutastiṣṭhati pāradaḥ //
ĀK, 2, 5, 46.2 dhānyarāśau nyasetpaścāttridinānte samuddharet //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 50.2 yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //
ŚdhSaṃh, 2, 12, 155.2 dhānyarāśau nyasetpaścādahorātrātsamuddharet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.0 eraṇḍapatrairveṣṭayitvā paścāttāmrasaṃpuṭe mṛṇmayasaṃpuṭe vā saṃnidhāya tadanu dhānyarāśau sthāpayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 98.2 yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Rasārṇavakalpa
RAK, 1, 93.2 dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari //
RAK, 1, 131.1 dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam /
RAK, 1, 270.1 snigdhabhāṇḍe tu saṃsthāpya dhānyarāśau nidhāpayet /
RAK, 1, 399.2 dhānyarāśau vinikṣipya māsenāgnisaho bhavet //