Occurrences

Kauśikasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Ṛtusaṃhāra
Ṭikanikayātrā
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Kauśikasūtra
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 3, 4, 2.0 śāntaphalaśilākṛtiloṣṭavalmīkarāśivāpaṃ trīṇi kūdīprāntāni madhyamapalāśe darbheṇa pariveṣṭya rāśipalyeṣu karoti //
KauśS, 4, 1, 26.0 taptaśarkarābhiḥ śayanaṃ rāśipalyāṇi parikirati //
Vaitānasūtra
VaitS, 8, 2, 3.1 vinuttyabhibhūtyo rāśimarāyayoḥ śadopaśadayoḥ samrāṭsvarājor yad adya kac ca vṛtrahan ubhayaṃ śṛṇavac ca na iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 22.0 upaśadasya rāśimarāyayoś ca kayāśubhīyatadidāsīye //
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Vim., 2, 5.2 etāvāneva hyāhārarāśividhivikalpo yāvanmātrāvattvam amātrāvattvaṃ ca //
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Mahābhārata
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 3, 268, 34.1 sa māṣarāśisadṛśair babhūva kṣaṇadācaraiḥ /
MBh, 5, 131, 20.2 rāśivardhanamātraṃ sa naiva strī na punaḥ pumān //
MBh, 12, 101, 34.2 rāśivardhanamātrāste naiva te pretya no iha //
MBh, 12, 154, 32.1 yacca paitāmahaṃ sthānaṃ brahmarāśisamudbhavam /
Rāmāyaṇa
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Su, 8, 26.1 māṣarāśipratīkāśaṃ niḥśvasantaṃ bhujaṅgavat /
Abhidharmakośa
AbhidhKo, 1, 20.1 rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
Daśakumāracarita
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Kirātārjunīya
Kir, 12, 23.1 pariṇāhinā tuhinarāśiviśadam upavītasūtratām /
Laṅkāvatārasūtra
LAS, 2, 143.8 svacittamātrānusāritvād bāhyabhāvābhāvadarśanād vijñānānāmapravṛttiṃ dṛṣṭvā pratyayānāmakūṭarāśitvaṃ ca vikalpapratyayodbhavaṃ traidhātukaṃ paśyanto 'dhyātmabāhyasarvadharmānupalabdhibhir niḥsvabhāvadarśanād utpādadṛṣṭivinivṛttau māyādidharmasvabhāvānugamād anutpattikadharmakṣāntiṃ pratilabhante /
Liṅgapurāṇa
LiPur, 1, 86, 81.1 nāḍī rāśiśukā caiva asurā caiva kṛttikā /
LiPur, 1, 89, 64.1 abhuktarāśidhānyānām ekadeśasya dūṣaṇe /
Matsyapurāṇa
MPur, 101, 46.1 brahmāṇḍaṃ kāñcanaṃ kṛtvā tilarāśisamanvitam /
MPur, 148, 13.1 tasminnirmāṃsatāṃ yāte taporāśitvamāgate /
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
Sūryasiddhānta
SūrSiddh, 2, 15.1 rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate /
Viṣṇupurāṇa
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.1 iṣṭaṃ svajanmalagnaṃ na janmarāśyudgamas tayoḥ sthānāt /
Kathāsaritsāgara
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.1 govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam /
KAM, 1, 189.2 smṛte manasi govinde dahyate tūlarāśivat //
Mātṛkābhedatantra
MBhT, 6, 14.2 ata eva maheśāni rāśyādīn na vicārayet //
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
Narmamālā
KṣNarm, 1, 52.2 prāpto devagṛhādeṣa rāśimārgapradarśakaḥ //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 1, 97.1 athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
KṣNarm, 2, 88.2 dhūrto dhūlipaṭe cakre rāśicakraṃ mudhaiva saḥ //
KṣNarm, 3, 88.2 rājarāśidhanaṃ bhūri hṛtvā yātaḥ sahānugaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 5.0 adātā khale rāśimūlam upāgatebhyo 'pradātā //
Rasamañjarī
RMañj, 5, 54.1 tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /
RMañj, 6, 121.2 yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ //
Rasaratnasamuccaya
RRS, 5, 243.3 dhānyarāśigataṃ paścāduddhṛtya tailamāharet //
Rasaratnākara
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, Ras.kh., 4, 46.2 ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam //
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 19, 133.2 dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //
Rasendrasārasaṃgraha
RSS, 1, 341.1 trirātraṃ dhānyarāśisthaṃ tattato mardayed dṛḍham /
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
TantraS, 8, 10.0 ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
Tantrāloka
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
Vetālapañcaviṃśatikā
VetPV, Intro, 54.2 bahuchidraghanāśliṣṭaṃ pretarāśinirantaram //
Ānandakanda
ĀK, 1, 15, 586.2 catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam //
ĀK, 2, 8, 123.1 nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam /
Āryāsaptaśatī
Āsapt, 2, 300.2 rājanti tūlarāśisthūlapaṭair iva taṭaiḥ saritaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.8, 3.0 yaduktaṃ tasya jñānārtham ucitapramāṇam anucitapramāṇaṃ ca rāśisaṃjñaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 36.2, 2.0 saṃyogo 'yam iti caturviṃśatirāśirūpo melakaḥ //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 53.2, 3.0 rāśisaṃjña iti ṣaḍdhātusamudāyarūpaścaturviṃśatirāśirūpo vā //
ĀVDīp zu Ca, Śār., 1, 59.2, 3.0 viparīta iti ādimān rāśirūpaḥ puruṣa ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 85.2, 2.0 avikārasya paramātmano vedanākṛto viśeṣo nāstyeva yatra tu vedanākṛto viśeṣaḥ sa rāśirūpaḥ paramātmavyatirikta eveti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
Haribhaktivilāsa
HBhVil, 1, 203.1 strīpuṃnapuṃsakatvaṃ ca rāśinakṣatramelanam /
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
Haṃsadūta
Haṃsadūta, 1, 90.1 payorāśisphītatviṣi himakarottaṃsamadhure dadhāne dṛgbhaṅgyā smaravijayirūpaṃ mama sakhī /
Mugdhāvabodhinī
MuA zu RHT, 10, 5.2, 7.0 tatsatvaṃ ākārato muktānikaraprāyaṃ mauktikarāśisadṛśaṃ syāt evaṃvidhaṃ satvaṃ kācaṃ adhivarjya dūrīkṛtya tat nirmalaṃ grāhyamityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 147.2 kṛmirāśigataṃ sarvaṃ govindaṃ samapaśyata //
SkPur (Rkh), Revākhaṇḍa, 103, 162.2 kṛmirāśigataṃ tvāṃ hi kasyāhaṃ kathayāmi kim //
Yogaratnākara
YRā, Dh., 60.2 tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet //