Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 6, 142, 3.1 akṣitās ta upasado 'kṣitāḥ santu rāśayaḥ /
Ṛgveda
ṚV, 8, 96, 8.1 triḥ ṣaṣṭis tvā maruto vāvṛdhānā usrā iva rāśayo yajñiyāsaḥ /
Mahābhārata
MBh, 1, 165, 9.3 bāṣpāḍhyasyaudanasyaiva rāśayaḥ parvatopamāḥ /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 2, 48, 9.2 carmaratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ //
MBh, 6, 51, 32.2 rāśayaścātra dṛśyante vinikīrṇā raṇakṣitau //
MBh, 9, 8, 28.2 rāśayaḥ sampradṛśyante girimātrāstatastataḥ //
MBh, 9, 13, 16.1 chatrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ /
MBh, 12, 188, 17.1 pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ /
MBh, 12, 267, 8.2 vettha tān abhinirvṛttān ṣaḍ ete yasya rāśayaḥ //
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
Rāmāyaṇa
Rām, Bā, 52, 3.1 uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ /
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Divyāvadāna
Divyāv, 6, 86.1 śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti /
Liṅgapurāṇa
LiPur, 1, 53, 38.2 balāhakās tathā bhānuścandro nakṣatrarāśayaḥ //
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
Matsyapurāṇa
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
Saṃvitsiddhi
SaṃSi, 1, 6.1 ataḥ saprathamāḥ sarve tṛtīyādyartharāśayaḥ /
Viṣṇupurāṇa
ViPur, 2, 8, 43.2 ahorātreṇa yo bhuṅkte samastā rāśayo dvija //
ViPur, 2, 8, 44.1 ṣaḍ eva rāśayo bhuṅkte rātrāvanyāṃśca ṣaḍdivā //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 41.2 lakṣyate 'ntargatāś cānye koṭiśo hy aṇḍarāśayaḥ //
Bhāratamañjarī
BhāMañj, 14, 187.2 babhuśca kulaśailābhā bhakṣyā modakarāśayaḥ //
Ānandakanda
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
Haribhaktivilāsa
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 27.1 sa dharmabhāṇakaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo divyāśca ratnarāśayastasya dharmabhāṇakasyopanāmayitavyāḥ //