Occurrences

Chāndogyopaniṣad
Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaratnākara
Spandakārikānirṇaya
Ānandakanda
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Chāndogyopaniṣad
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Vasiṣṭhadharmasūtra
VasDhS, 21, 26.1 anasthimatāṃ tu sattvānāṃ gomātraṃ rāśiṃ hatvā kṛcchraṃ dvādaśarātraṃ caret kiṃcid dadyāt //
Ṛgveda
ṚV, 4, 20, 8.2 śikṣānaraḥ samitheṣu prahāvān vasvo rāśim abhinetāsi bhūrim //
ṚV, 9, 87, 9.1 uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ /
Carakasaṃhitā
Ca, Vim., 2, 5.1 tatrāyaṃ tāvad āhārarāśim adhikṛtya mātrāmātrāphalaviniścayārthaḥ prakṛtaḥ /
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Lalitavistara
LalVis, 11, 10.2 te paśyanti sma bodhisattvaṃ dhyāyantam āniñjyamānena kāyena tejorāśimiva jvalantam /
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 15, 5.2 jvalantam acalaṃ meruṃ tejorāśim anuttamam /
MBh, 1, 20, 8.5 tejorāśim imaṃ dṛṣṭvā yuṣmān mohaḥ samāviśat /
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 3, 101, 13.2 āśramasthaṃ taporāśiṃ karmabhiḥ svair abhiṣṭuvan //
MBh, 3, 105, 25.1 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam /
MBh, 3, 106, 22.1 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam /
MBh, 3, 142, 3.1 tan me dahati gātrāṇi tūlarāśim ivānalaḥ /
MBh, 3, 158, 53.2 tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam //
MBh, 5, 49, 6.2 pāñcālāḥ pratinandanti tejorāśim ivodyatam //
MBh, 5, 88, 27.1 tejorāśiṃ mahātmānaṃ balaugham amitaujasam /
MBh, 5, 128, 51.2 āśīviṣam iva kruddhaṃ tejorāśim anirjitam //
MBh, 6, BhaGī 11, 17.1 kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam /
MBh, 6, 71, 31.2 vyadhamat pāṇḍavīṃ senāṃ tūlarāśim ivānalaḥ //
MBh, 6, 82, 38.2 vyadhamat sarvapāñcālāṃstūlarāśim ivānalaḥ //
MBh, 6, 96, 7.2 tūlarāśim ivādhūya mārutaḥ sarvatodiśam //
MBh, 7, 20, 19.2 vyadhamat tānyanīkāni tūlarāśim ivānilaḥ //
MBh, 7, 69, 57.2 apaśyaṃstejasāṃ rāśiṃ sūryakoṭisamaprabham //
MBh, 8, 19, 1.3 yathā vāyuḥ samāsādya tūlarāśiṃ samantataḥ //
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 12, 1, 24.2 tanme dahati gātrāṇi tūlarāśim ivānalaḥ //
MBh, 12, 318, 53.2 vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram //
Rāmāyaṇa
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Rām, Yu, 48, 25.2 cakrur nairṛtaśārdūlā rāśim annasya cādbhutam //
Rām, Yu, 75, 6.2 vidhamiṣyanti gātrāṇi tūlarāśim ivānalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 256.1 brahmadattena dattaṃ ca dhanarāśim anuttamam /
BKŚS, 8, 37.1 nailahāridrakausumbhavāsorāśim adāpayat /
Divyāvadāna
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 9, 102.0 svagṛhaṃ gatvā nagaramadhye kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣate //
Kūrmapurāṇa
KūPur, 1, 1, 111.1 mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
KūPur, 2, 34, 49.2 svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat //
KūPur, 2, 34, 50.1 paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
KūPur, 2, 35, 21.1 athāntarikṣe vimalaṃ dīpyamānaṃ tejorāśiṃ bhūtabhartuḥ purāṇam /
Liṅgapurāṇa
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
Matsyapurāṇa
MPur, 67, 2.2 yasya rāśiṃ samāsādya bhavedgrahaṇasamplavaḥ /
MPur, 154, 133.2 dṛṣṭvā tu tejaso rāśiṃ muniṃ śailapriyā tadā //
Tantrākhyāyikā
TAkhy, 1, 146.1 kulīrako 'pi pūrvabhakṣitamatsyaśarīrāvayavarāśiṃ dṛṣṭvā evācintayat //
Viṣṇupurāṇa
ViPur, 1, 9, 66.2 apūrvarūpasaṃsthānaṃ tejasāṃ rāśim ūrjitam //
ViPur, 2, 8, 31.2 rāśiṃ karkaṭakaṃ prāpya kurute dakṣiṇāyanam //
Bhāratamañjarī
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 561.2 putraṃ hi tejasāṃ rāśiṃ devaṃ sūryamivāditiḥ //
BhāMañj, 1, 807.1 dadṛśustejasāṃ rāśiṃ kṛṣṇadvaipāyanaṃ pathi /
BhāMañj, 1, 919.1 tadyaśorāśimālokya mugdhavidyādharāṅganāḥ /
BhāMañj, 5, 40.2 sākāramojasā rāśiṃ drupado nijamabravīt //
BhāMañj, 6, 444.1 sa praṇamyānujasakhaḥ śauryarāśiṃ pitāmaham /
BhāMañj, 7, 2.2 muhurmuhuryaśorāśiṃ tamaśocadariṃdamam //
BhāMañj, 13, 1347.2 apaśyaṃ tejasāṃ rāśimupamanyuṃ nijāśrame //
BhāMañj, 14, 91.2 uttaṅkaṃ tapasāṃ rāśim āluloke muniḥ pathi //
BhāMañj, 14, 100.2 jānāmi tejasāṃ rāśiṃ tvāmuttaṅka taponidhim //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
Garuḍapurāṇa
GarPur, 1, 46, 25.2 vistārābhihataṃ dairghyaṃ rāśiṃ vāstostu kārayet //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 43.2 asaṃśayaṃ dahaty āśu tūlarāśim ivānalaḥ //
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
RMañj, 1, 8.1 yo na vetti kṛpārāśiṃ rasahariharātmakam /
Rasaratnākara
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
Ānandakanda
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
Haribhaktivilāsa
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
HBhVil, 1, 114.3 sa hemarāśim utsṛjya pāṃśurāśiṃ jighṛkṣati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 6.2 tatra snātvārcayeddevaṃ tejorāśiṃ divākaram //
SkPur (Rkh), Revākhaṇḍa, 223, 10.2 pāparāśiṃ vinirdhūya bhānuvaddivi modate //
Sātvatatantra
SātT, 7, 13.1 pāparāśiṃ dahaty āśu yathā tūlaṃ vibhāvasuḥ /
Uḍḍāmareśvaratantra
UḍḍT, 10, 8.2 oṃ namo bhagavate rudra dehi me nijarāśiṃ śrīṃ namo 'stu te svāhā /