Occurrences

Ṛgveda

Ṛgveda
ṚV, 4, 42, 1.1 mama dvitā rāṣṭraṃ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ /
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 7, 84, 2.1 yuvo rāṣṭram bṛhad invati dyaur yau setṛbhir arajjubhiḥ sinīthaḥ /
ṚV, 10, 109, 3.2 na dūtāya prahye tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
ṚV, 10, 124, 4.2 agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan //
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
ṚV, 10, 173, 1.2 viśas tvā sarvā vāñchantu mā tvad rāṣṭram adhi bhraśat //
ṚV, 10, 173, 2.2 indra iveha dhruvas tiṣṭheha rāṣṭram u dhāraya //
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 174, 1.2 tenāsmān brahmaṇaspate 'bhi rāṣṭrāya vartaya //