Occurrences

Bhāradvājagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 3.1 śaraṇe kṛta udumbarapalāśāni sasuṣirāṇi yavaiḥ saha gomayaṃ śāḍvalaṃ rāsabhaṃ madhu caivātra saptamaṃ tairagāraṃ vāstu ca pariprokṣet //
Kāṭhakasaṃhitā
KS, 19, 2, 16.0 pratūrtaṃ vājinn ādrava yuñjāthāṃ rāsabhaṃ yuvam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 2.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
Pāraskaragṛhyasūtra
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
Taittirīyasaṃhitā
TS, 5, 1, 2, 9.1 yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 13.1 yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 6.1 yuñjāthāṃ rāsabhaṃ yuvam ity uttaraṃ gardabham //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 2.0 tūṣṇīṃ gardabhasyādāya yuñjāthāṃ rāsabhaṃ yuvam iti gardabham //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 2, 3.1 atha rāsabham /
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 8.1 atha rāsabham /
ŚBM, 6, 4, 4, 3.1 atha rāsabham /
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
Ṛgveda
ṚV, 8, 85, 7.1 yuñjāthāṃ rāsabhaṃ rathe vīḍvaṅge vṛṣaṇvasū /