Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaṭhāraṇyaka
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 17.0 atha trir anvāhitaṃ śulbaṃ kṛtvāpasalair āveṣṭayati adityai rāsnāsi iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 6.0 adityai rāsnāsīti pratidadhāti //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
Kāṭhakasaṃhitā
KS, 19, 6, 38.0 adityā rāsnāsy aditis te bilaṃ gṛhṇātv iti yajuṣā bilaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 2, 7, 6, 18.0 adityā rāsnāsi //
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.4 adityai rāsnāsīndrāṇyai saṃnahanam /
Taittirīyāraṇyaka
TĀ, 5, 7, 1.5 ādade 'dityai rāsnāsīty āha yajuṣkṛtyai /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 7.0 sahasravalśā ity ātmānaṃ pratyabhimṛśyādityai rāsnāsīti pradakṣiṇaṃ śulbam āveṣṭyāyupitā yonir iti tridhātu pañcadhātu vā pratidadhāti //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 31.1 adityai rāsnāsi /
VSM, 11, 59.1 adityai rāsnāsi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 21.1 apaḥ spṛṣṭvāyupitā yonir iti śulbaṃ pratidhāyādityā rāsnāsīty āveṣṭayati tridhātu pañcadhātu saptadhātu vā //
VārŚS, 1, 2, 2, 18.1 adityā rāsnāsīti nidīyamānām //
VārŚS, 2, 1, 1, 37.1 uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti //
VārŚS, 2, 1, 1, 37.1 uttame tṛtīye 'dityā rāsnāsīti rāsnāṃ karoti //
VārŚS, 2, 1, 1, 38.1 aśrīṇāṃ rāsnāyāś ca samavāye stanau kṛtvāditiṣ ṭe bilaṃ gṛbhṇātv iti dvāraṃ karoti //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 10.1 adityai rāsnāsīti tridhātu pañcadhātu vā śulbaṃ karoti //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 5, 1.0 adityai rāsnāsīti rāsnāṃ karoti //
ĀpŚS, 16, 5, 2.0 aśrīṇāṃ rāsnāyāś ca saṃdhau dvau caturaḥ ṣaḍ aṣṭau vā stanān karoti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 6, 2, 2, 25.2 aṣṭakā vā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 5, 2, 11.1 atha tiraścīṃ rāsnām paryasyati /
ŚBM, 6, 5, 2, 13.1 adityai rāsnāsīti /
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
Carakasaṃhitā
Ca, Sū., 3, 18.1 kolaṃ kulatthāḥ suradārurāsnāmāṣātasītailāni kuṣṭham /
Ca, Sū., 3, 22.1 rāsnā guḍūcī madhukaṃ bale dve sajīvakaṃ sarṣabhakaṃ payaśca /
Ca, Sū., 3, 25.1 rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca /
Ca, Sū., 3, 28.1 śaileyamelāguruṇī sakuṣṭhe caṇḍā nataṃ tvak suradāru rāsnā /
Ca, Sū., 4, 13.1 mṛdvīkāmadhukamadhuparṇīmedāvidārīkākolīkṣīrakākolījīvakajīvantīśālaparṇya iti daśemāni snehopagāni bhavanti śobhāñjanakairaṇḍārkavṛścīrapunarnavāyavatilakulatthamāṣabadarāṇīti daśemāni svedopagāni bhavanti madhumadhukakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpā iti daśemāni vamanopagāni bhavanti drākṣākāśmaryaparūṣakābhayāmalakabibhītakakuvalabadarakarkandhupīlūnīti daśemāni virecanopagāni bhavanti trivṛdbilvapippalīkuṣṭhasarṣapavacāvatsakaphalaśatapuṣpāmadhukamadanaphalānīti daśemānyāsthāpanopagāni bhavanti rāsnāsuradārubilvamadanaśatapuṣpāvṛścīrapunarnavāśvadaṃṣṭrāgnimanthaśyonākā iti daśemānyanuvāsanopagāni bhavanti jyotiṣmatīkṣavakamaricapippalīviḍaṅgaśigrusarṣapāpāmārgataṇḍulaśvetāmahāśvetā iti daśemāni śirovirecanopagāni bhavanti iti saptakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Cik., 3, 250.2 ṛddhiṃ rāsnāṃ balāṃ viśvaṃ śatapuṣpāṃ śatāvarīm //
Ca, Cik., 5, 106.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
Ca, Cik., 5, 145.1 citrakaṃ madhukaṃ rāsnāṃ piṣṭvā karṣasamaṃ bhiṣak /
Ca, Cik., 2, 1, 26.1 ṛddhir gokṣurakaṃ rāsnā sātmaguptā punarnavā /
Amarakośa
AKośa, 2, 163.1 nākulī surasā rāsnā sugandhā gandhanākulī /
AKośa, 2, 188.2 elāparṇī tu suvahā rāsnā yuktarasā ca sā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 3.1 madanakuṭajakuṣṭhadevadālīmadhukavacādaśamūladārurāsnāḥ /
AHS, Sū., 15, 28.1 arkālarkau nāgadantī viśalyā bhārgī rāsnā vṛścikālī prakīryā /
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Śār., 2, 41.1 dīpyakātiviṣārāsnāhiṅgvelāpañcakolakāt /
AHS, Śār., 2, 55.2 anantā śārivā rāsnā padmā ca madhuyaṣṭikā //
AHS, Cikitsitasthāna, 1, 123.2 ṛddhiṃ rāsnāṃ balāṃ bilvaṃ śatapuṣpāṃ śatāvarīm //
AHS, Cikitsitasthāna, 1, 138.1 nakharāsnāpuravacācaṇḍailādvayacorakaiḥ /
AHS, Cikitsitasthāna, 3, 4.2 kṣārarāsnāvacāhiṅgupāṭhāyaṣṭyāhvadhānyakaiḥ //
AHS, Cikitsitasthāna, 3, 6.2 droṇe 'pāṃ sādhayed rāsnādaśamūlaśatāvarīḥ //
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 3, 20.2 rāsnājājīpṛthakparṇīpalāśaśaṭhipauṣkaraiḥ //
AHS, Cikitsitasthāna, 3, 31.2 lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ //
AHS, Cikitsitasthāna, 3, 49.2 devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ //
AHS, Cikitsitasthāna, 3, 62.1 śṛṅgītāmalakībhārgīrāsnāgokṣurakaiḥ pacet /
AHS, Cikitsitasthāna, 3, 64.1 kṣipet pūte tu saṃcūrṇya vyoṣarāsnāmṛtāgnikān /
AHS, Cikitsitasthāna, 3, 172.2 balā rāsnā ca taccūrṇaṃ samastaṃ samaśarkaram //
AHS, Cikitsitasthāna, 4, 22.2 tadvad rāsnābṛhatyādibalāmudgaiḥ sacitrakaiḥ //
AHS, Cikitsitasthāna, 4, 24.1 daśamūlaśaṭhīrāsnābhārgībilvarddhipauṣkaraiḥ /
AHS, Cikitsitasthāna, 4, 42.2 guḍatailaniśādrākṣākaṇārāsnoṣaṇāni vā //
AHS, Cikitsitasthāna, 5, 24.1 rāsnābalāgokṣurakasthirāvarṣābhuvāriṇi /
AHS, Cikitsitasthāna, 5, 68.1 balārāsnātilais tadvat sasarpirmadhukotpalaiḥ /
AHS, Cikitsitasthāna, 6, 27.1 bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām /
AHS, Cikitsitasthāna, 6, 39.2 rāsnājīvakajīvantībalāvyāghrīpunarnavaiḥ //
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 8, 17.2 rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ //
AHS, Cikitsitasthāna, 10, 27.2 rāsnākṣāradvayājājīviḍaṅgaśaṭhibhir ghṛtam //
AHS, Cikitsitasthāna, 10, 61.1 mātuluṅgaśaṭhīrāsnākaṭutrayaharītaki /
AHS, Cikitsitasthāna, 14, 14.1 pauṣkarairaṇḍarāsnāśvagandhābhārgyamṛtāśaṭhīḥ /
AHS, Cikitsitasthāna, 14, 17.1 bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ /
AHS, Cikitsitasthāna, 14, 55.1 nīlinīṃ triphalāṃ rāsnāṃ balāṃ kaṭukarohiṇīm /
AHS, Cikitsitasthāna, 14, 82.1 sadvīpirāsnāyaṣṭyāhvaṣaḍgranthākaṇanāgaraiḥ /
AHS, Cikitsitasthāna, 21, 57.1 rāsnāmahauṣadhadvīpipippalīśaṭhipauṣkaram /
AHS, Cikitsitasthāna, 21, 65.2 dvimedāmiśimañjiṣṭhākuṣṭharāsnākucandanaiḥ //
AHS, Cikitsitasthāna, 21, 73.2 balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam //
AHS, Cikitsitasthāna, 22, 8.2 balāśatāvarīrāsnādaśamūlaiḥ sapīlubhiḥ //
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 7.2 rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru //
AHS, Kalpasiddhisthāna, 4, 12.1 rāsnāṃ vṛṣaṃ lohitikām anantāṃ balāṃ kanīyastṛṇapañcamūlyau /
AHS, Kalpasiddhisthāna, 4, 23.1 paṭolanimbabhūtīkarāsnāsaptacchadāmbhasaḥ /
AHS, Kalpasiddhisthāna, 4, 25.2 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām //
AHS, Kalpasiddhisthāna, 4, 33.1 suradāru ca rāsnā ca vastir doṣaharaḥ śivaḥ /
AHS, Kalpasiddhisthāna, 4, 37.1 mustāpāṭhāmṛtairaṇḍabalārāsnāpunarnavāḥ /
AHS, Kalpasiddhisthāna, 4, 54.2 daśamūlaṃ balāṃ rāsnām aśvagandhāṃ punarnavām //
AHS, Kalpasiddhisthāna, 4, 64.2 bilvājamodacapalā dantī rāsnā ca taiḥ samaiḥ //
AHS, Kalpasiddhisthāna, 5, 31.2 snigdhāmlalavaṇoṣṇais taṃ rāsnāpītadrutailikaiḥ //
AHS, Utt., 2, 12.2 rāsnājamodāsaraladevadārurajo'nvitam //
AHS, Utt., 2, 52.1 aśvagandhādvikākolīrāsnarṣabhakajīvakaiḥ /
AHS, Utt., 2, 55.2 samūrvārohiṇīrāsnāśatāhvāmadhukaiḥ samaiḥ //
AHS, Utt., 3, 52.1 rāsnādvyaṃśumatīvṛddhapañcamūlabalāghanāt /
AHS, Utt., 6, 39.1 rāsnāṃ viṣaghnāṃ laśunaṃ viśalyāṃ surasāṃ vacām /
AHS, Utt., 22, 50.1 kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ /
AHS, Utt., 24, 47.2 daśamūlabalārāsnāmadhukaistripalair yutam //
AHS, Utt., 24, 53.2 rāsnāsthirātāmalakīsūkṣmailāśaṭhipauṣkaraiḥ //
AHS, Utt., 27, 40.1 śaileyarāsnāṃśumatīkaserukālānusārīnatapattralodhraiḥ /
AHS, Utt., 34, 33.1 rāsnāśvadaṃṣṭrāvṛṣakaiḥ śṛtaṃ śūlaharaṃ payaḥ /
AHS, Utt., 40, 14.2 vīrāṃ payasyāṃ jīvantīm ṛddhiṃ rāsnāṃ trikaṇṭakam //
Suśrutasaṃhitā
Su, Sū., 37, 3.2 ahiṃsrā caiva rāsnā ca pralepo vātaśophajit //
Su, Sū., 38, 16.1 arkālarkakarañjadvayanāgadantīmayūrakabhārgīrāsnendrapuṣpīkṣudraśvetāmahāśvetāvṛścikālyalavaṇās tāpasavṛkṣaśceti //
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Su, Cik., 5, 7.3 ajākṣīraṃ vārdhatailaṃ madhukākṣayayuktaṃ śṛgālavinnāsiddhaṃ vā śarkarāmadhumadhuraṃ śuṇṭhīśṛṅgāṭakakaśerukasiddhaṃ vā śyāmārāsnāsuṣavīśṛgālavinnāpīluśatāvarīśvadaṃṣṭrādvipañcamūlīsiddhaṃ vā /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 15, 21.1 vacāmativiṣāṃ rāsnāṃ cavyaṃ saṃcūrṇya pāyayet /
Su, Cik., 17, 15.1 kālānusāryāgurucocaguñjārāsnāvacāśītaśivendraparṇyaḥ /
Su, Cik., 18, 7.2 śuddhaṃ vraṇaṃ vāpyuparopayettu tailena rāsnāsaralānvitena //
Su, Cik., 19, 28.2 saralāgururāsnābhir vātajaṃ saṃpralepayet //
Su, Cik., 22, 54.1 vacāmativiṣāṃ pāṭhāṃ rāsnāṃ kaṭukarohiṇīm /
Su, Cik., 37, 15.2 saralāṃśumatīrāsnānīlinīcaturaṅgulaiḥ //
Su, Cik., 37, 19.1 bhūtikair aṇḍavarṣābhūrāsnāvṛṣakarohiṣaiḥ /
Su, Cik., 37, 24.1 rāsnāmadanayaṣṭyāhvasaralābhīrucandanaiḥ /
Su, Cik., 37, 40.2 śatāhvānīlinīrāsnākalasīvṛṣareṇubhiḥ //
Su, Cik., 38, 25.1 elā trikaṭukaṃ rāsnā saralo devadāru ca /
Su, Cik., 38, 43.2 pañcamūlībalārāsnāguḍūcīsuradārubhiḥ //
Su, Cik., 38, 47.1 guḍūcītriphalārāsnādaśamūlabalāpalaiḥ /
Su, Cik., 38, 51.2 sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ //
Su, Cik., 38, 55.1 rodhracandanamañjiṣṭhārāsnānantābalarddhibhiḥ /
Su, Cik., 38, 71.1 rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ /
Su, Cik., 38, 103.1 suradāru varā rāsnā śatapuṣpā vacā madhu /
Su, Cik., 38, 106.1 mustāpāṭhāmṛtātiktābalārāsnāpunarnavāḥ /
Su, Ka., 8, 104.1 tatra candanarāsnailāhareṇunalavañjulāḥ /
Su, Utt., 28, 5.1 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca /
Su, Utt., 39, 200.2 rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha //
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 51, 41.2 haridrāṃ maricaṃ drākṣāṃ guḍaṃ rāsnāṃ kaṇāṃ śaṭīm //
Su, Utt., 52, 15.1 phalatrikavyoṣaviḍaṅgaśṛṅgīrāsnāvacāpadmakadevakāṣṭhaiḥ /
Su, Utt., 52, 30.2 pāṭhāviḍavyoṣaviḍaṅgasindhutrikaṇṭarāsnāhutabhugbalābhiḥ //
Su, Utt., 52, 42.2 pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān //
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Su, Utt., 59, 17.2 balāṃ śatāvarīṃ rāsnāṃ varuṇaṃ girikarṇikām //
Su, Utt., 62, 30.2 viṣaghnīṃ laśunaṃ rāsnāṃ viśalyāṃ surasāṃ vacām //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 7.0 rāsnāpaṭolapicumandapayobhir ādau śuṇṭhyāṭarūṣakaphalatrayavāribhir vā //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 117.2 sugandhā suvahā rāsnā yuktāhvā gandhanākulī //
AṣṭNigh, 1, 121.1 arkālarkau nāgadantī viśalyā bhārṅgī rāsnā vṛścikālī prakīryā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 172.1 rāsnā raktā yuktarasā rasanā gandhanākuliḥ /
MPālNigh, Abhayādivarga, 173.1 rāsnāmapācanī tiktā gurūṣṇā śleṣmavātajit /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 201.1 rāsnāyāṃ śreyasī rasyā rasanātirasā rasā /
Rasaprakāśasudhākara
RPSudh, 9, 23.1 jyotiṣmatī tejavatī rāsnā bākucī bimbikā /
Rasaratnasamuccaya
RRS, 13, 75.0 kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet //
RRS, 16, 62.2 tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram //
Rasendracūḍāmaṇi
RCūM, 8, 3.2 mahābalā nāgabalā mūrvā rāsnā kuriṅginī //
Rasārṇava
RArṇ, 5, 6.2 tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī //
Rājanighaṇṭu
RājNigh, Pipp., 3.1 hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam /
RājNigh, Pipp., 80.1 rāsnā yuktarasā ramyā śreyasī rasanā rasā /
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 82.1 rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit /
RājNigh, Śat., 35.2 nākulī durlabhā rāsnā dvir eṣā dvādaśāhvayā //
RājNigh, Ekārthādivarga, Saptārthāḥ, 6.1 rāsnā pāṭhā priyaṅguś ca sitakṣudrā harītakī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 5.0 rāsnā yuktarasā //
Ānandakanda
ĀK, 1, 6, 11.2 rāsnā vyāghrī ghanāpatraṃ kauśikātiviṣā niśā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 163.1 rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Bhāvaprakāśa
BhPr, 6, 2, 164.1 rāsnā yuktarasā rasyā suvahā rasanā rasā /
BhPr, 6, 2, 165.0 rāsnāmapācinī tiktā gurūṣṇā kaphavātajit //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 tāpyaṃ svarṇamākṣikaṃ śuddhaṃ pathyā harītakī agnimanthaḥ araṇī nirguṇḍī prasiddhā ṭaṅkaṇaṃ saubhāgyaṃ tacca bharjitaṃ viṣaṃ śuddhaṃ dviguñjaṃ bhakṣayet rāsnādikvāthānupānaṃ vā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
KaṭhĀ, 2, 1, 74.0 makhasya rāsnāsīti rāsnāṃ karoti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 166.2, 1.0 nākulībījaṃ rāsnābījaṃ śālmalībījaṃ vā //
Rasasaṃketakalikā
RSK, 4, 62.2 laghurāsnāhvayaṃ kvāthaṃ sapuraṃ hyanupānakam //