Occurrences

Manusmṛti

Manusmṛti
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 141.1 gotrarikthe janayitur na hared dattrimaḥ kvacid /
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 153.1 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 163.1 aurasakṣetrajau putrau pitṛrikthasya bhāginau /
ManuS, 9, 163.2 daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ //
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
ManuS, 9, 188.2 bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ //