Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 31.3 gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate //
Gautamadharmasūtra
GautDhS, 2, 1, 39.1 svāmī rikthakrayasaṃvibhāgaparigrahādhigameṣu //
GautDhS, 2, 3, 38.1 rikthabhāja ṛṇaṃ pratikuryuḥ //
GautDhS, 3, 10, 1.1 ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
GautDhS, 3, 10, 26.1 saṃsṛṣṭini prete saṃsṛṣṭī rikthabhāk //
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //
Vasiṣṭhadharmasūtra
VasDhS, 13, 53.1 tām arikthām upeyāt //
VasDhS, 17, 65.1 rikthalobhān nāsti niyogaḥ //
VasDhS, 19, 36.1 tadgāmitvād rikthasya //
Ṛgveda
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
Mahābhārata
MBh, 13, 45, 2.2 yāputrakasyāpyarikthasya pratipat sā tadā bhavet //
MBh, 13, 45, 13.2 dauhitra eva vā riktham aputrasya pitur haret //
Manusmṛti
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 141.1 gotrarikthe janayitur na hared dattrimaḥ kvacid /
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 153.1 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 163.1 aurasakṣetrajau putrau pitṛrikthasya bhāginau /
ManuS, 9, 163.2 daśāpare tu kramaśo gotrarikthāṃśabhāginaḥ //
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
ManuS, 9, 188.2 bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 358.1 rikthabhāgavivāde tu saṃdehe samupasthite /
KātySmṛ, 1, 562.1 rikthahartrā ṛṇaṃ deyaṃ tadabhāve ca yoṣitaḥ /
KātySmṛ, 1, 562.2 putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam //
KātySmṛ, 1, 847.2 bālaputre mṛte rikthaṃ rakṣyaṃ tat tantubandhubhiḥ /
KātySmṛ, 1, 855.1 loke rikthavibhāge 'pi na kaścit prabhutām iyāt /
KātySmṛ, 1, 857.1 avibhakte 'nuje prete tatsutaṃ rikthabhāginam /
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
KātySmṛ, 1, 866.1 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
KātySmṛ, 1, 921.1 duhitṝṇām abhāve tu rikthaṃ putreṣu tad bhavet /
Kūrmapurāṇa
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
Nāradasmṛti
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
NāSmṛ, 2, 13, 22.2 rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā //
Viṣṇupurāṇa
ViPur, 3, 13, 32.3 utsannabandhurikthānāṃ kārayedavanīpatiḥ //
Viṣṇusmṛti
ViSmṛ, 6, 29.1 saputrasya vāpy aputrasya vā rikthagrāhī ṛṇaṃ dadyāt //
ViSmṛ, 15, 33.1 rikthagrāhibhis te bhartavyāḥ //
ViSmṛ, 17, 23.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 33.1 aputrarikthasya yā gatiḥ sātrārdhasya dvitīyasya //
Yājñavalkyasmṛti
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 137.1 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 105.2 vittaṃ rikthaṃ svāpateyaṃ rāḥ sāraṃ vibhavo vasu //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 1.2 hatvā svarikthaspṛdha ātatāyino yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //
BhāgPur, 4, 27, 10.1 teṣu tadrikthahāreṣu gṛhakośānujīviṣu /