Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
Gautamadharmasūtra
GautDhS, 3, 10, 1.1 ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran //
GautDhS, 3, 10, 19.1 piṇḍagotrarṣisaṃbandhā rikthaṃ bhajeran strīvānapatyasya //
GautDhS, 3, 10, 39.1 śrotriyā brāhmaṇasyānapatyasya rikthaṃ bhajeran //
Ṛgveda
ṚV, 3, 31, 2.1 na jāmaye tānvo riktham āraik cakāra garbhaṃ sanitur nidhānam /
Mahābhārata
MBh, 13, 45, 13.2 dauhitra eva vā riktham aputrasya pitur haret //
Manusmṛti
ManuS, 8, 27.1 bāladāyādikaṃ rikthaṃ tāvad rājānupālayet /
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 140.2 sa haretaiva tadrikthaṃ samprāpto 'py anyagotrataḥ //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 182.1 śreyasaḥ śreyaso 'lābhe pāpīyān riktham arhati /
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 188.2 bhajeran mātṛkaṃ rikthaṃ bhaginyaś ca sanābhayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 864.2 pravrajyāvasitaś caiva na rikthaṃ teṣu cārhati //
Nāradasmṛti
NāSmṛ, 2, 1, 14.2 yo vā tadriktham ādadyād yato riktham ṛṇaṃ tataḥ //
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
Viṣṇusmṛti
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 39.2 remāta uddāya mṛdhe svarikthaṃ parāt suparṇāv iva vajrivaktrāt //