Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 56, 13.1 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ /
Rām, Ay, 94, 31.2 durbalān anavajñāya vartase ripusūdana //
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 25, 23.2 rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ //
Rām, Ār, 27, 18.2 cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 8, 37.2 sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ //
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 9, 13.2 yāvad atra praviśyāhaṃ nihanmi samare ripum //
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Yu, 2, 3.2 pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ //
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 22, 27.1 asinābhyāhataśchinno madhye ripuniṣūdanaḥ /
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Yu, 27, 7.2 paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 40, 50.2 lakṣmaṇena saha bhrātrā samare ripughātinā //
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 40, 57.2 rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase //
Rām, Yu, 41, 16.1 tam astrabandham āsādya yadi muktau ripū mama /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 5.1 so 'haṃ ripuvināśāya vijayāyāvicārayan /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 17.1 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam /
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 60, 13.1 sa śaṅkhaśaśivarṇena chatreṇa ripusūdanaḥ /
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 13.1 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ /
Rām, Yu, 72, 18.1 rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 83, 17.2 vadhenādya ripostāsāṃ karomyasrapramārjanam //
Rām, Yu, 84, 31.2 karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 94, 3.1 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 4.1 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 5.1 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ /
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 6, 3.2 prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana //
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //