Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 5, 664.2 pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam //
BhāMañj, 6, 246.2 arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 445.1 hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt /
BhāMañj, 7, 526.2 yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ //
BhāMañj, 7, 541.2 tadaṅke pātaya ripoḥ śirastasmātprayātu gām //
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //