Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 189, 5.1 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 41, 8.2 duḥśaṃso martyo ripuḥ //
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 6, 51, 13.1 apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam /
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 8, 67, 9.1 mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ /
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 10, 185, 2.2 īśe ripur aghaśaṃsaḥ //