Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Rasahṛdayatantra
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śukasaptati
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 2.2 īśe ripur aghaśaṃsaḥ //
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
Mānavagṛhyasūtra
MānGS, 2, 16, 3.4 mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 32.2 īśe ripur aghaśaṃsaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.4 īśe ripur aghaśaṃsaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 14, 3.0 tad etad ṛcābhyuditam mā naḥ stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ //
Ṛgveda
ṚV, 1, 36, 16.2 yo martyaḥ śiśīte aty aktubhir mā naḥ sa ripur īśata //
ṚV, 1, 147, 3.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 1, 148, 5.1 na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti /
ṚV, 1, 189, 5.1 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 2, 23, 16.1 mā na stenebhyo ye abhi druhas pade nirāmiṇo ripavo 'nneṣu jāgṛdhuḥ /
ṚV, 2, 27, 16.1 yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
ṚV, 2, 41, 8.2 duḥśaṃso martyo ripuḥ //
ṚV, 3, 30, 15.2 durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ //
ṚV, 4, 4, 13.2 rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhuḥ //
ṚV, 4, 58, 5.1 etā arṣanti hṛdyāt samudrācchatavrajā ripuṇā nāvacakṣe /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 6, 51, 7.2 viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripus tanvaṃ rīriṣīṣṭa //
ṚV, 6, 51, 13.1 apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam /
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 8, 67, 9.1 mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ /
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
ṚV, 10, 185, 2.2 īśe ripur aghaśaṃsaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 9.1 durgeṣu viṣame ghore saṃgrāme ripusaṃkaṭe /
Buddhacarita
BCar, 2, 6.1 madhyasthatāṃ tasya ripurjagāma madhyasthabhāvaḥ prayayau suhṛttvam /
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 7, 53.2 rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ //
BCar, 8, 16.2 viveśa śokābhihato nṛpakṣayaṃ yudhāpinīte ripuṇeva bhartari //
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
Carakasaṃhitā
Ca, Sū., 7, 57.1 parāpavādaratayaścapalā ripusevinaḥ /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
Mahābhārata
MBh, 1, 62, 5.1 ā mlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ /
MBh, 1, 68, 6.4 tataśca rākṣasān sarvān piśācāṃśca ripūn raṇe /
MBh, 1, 94, 84.2 nāsti tasyānyathā bhāvastvatto ripunibarhaṇaḥ /
MBh, 1, 109, 16.2 na ripūn vai samuddiśya vimuñcanti purā śarān /
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 1, 128, 7.2 prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate //
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 1, 165, 4.2 viśvāmitra iti khyāto babhūva ripumardanaḥ //
MBh, 1, 166, 3.2 mṛgān vidhyan varāhāṃśca cacāra ripumardanaḥ /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 216, 14.2 nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati //
MBh, 2, 3, 5.2 nihitā yauvanāśvena rājñā hatvā raṇe ripūn /
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 2, 15, 10.1 sarvair api guṇair hīno vīryavān hi tared ripūn /
MBh, 2, 15, 12.2 tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ //
MBh, 2, 19, 49.1 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham /
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 12, 14.1 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ /
MBh, 3, 21, 35.1 evaṃ māyāṃ vikurvāṇo yodhayāmāsa māṃ ripuḥ /
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 23, 31.1 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama /
MBh, 3, 27, 17.2 tathā dahati rājanyo brāhmaṇena samaṃ ripūn //
MBh, 3, 61, 88.1 niṣadhānām adhipatiṃ nalaṃ ripunighātinam /
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 149, 47.2 buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam //
MBh, 3, 150, 12.2 tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn //
MBh, 3, 161, 26.1 gate tu tasmin varadevavāhe śakrātmajaḥ sarvaripupramāthī /
MBh, 3, 238, 7.1 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā /
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 3, 240, 9.2 divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn //
MBh, 3, 255, 40.1 hatapravīrā ripavo bhūyiṣṭhaṃ vidrutā diśaḥ /
MBh, 3, 255, 46.1 bhāryābhihartā nirvairo yaśca rājyaharo ripuḥ /
MBh, 3, 255, 52.1 bhīmārjunāvapi śrutvā krośamātragataṃ ripum /
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 286, 15.2 tayā tvaṃ karṇa saṃgrāme haniṣyasi raṇe ripūn //
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 4, 5, 14.7 śamī śamayate pāpaṃ śamī śamayate ripūn /
MBh, 4, 28, 4.1 nāvajñeyo ripustāta prākṛto 'pi bubhūṣatā /
MBh, 4, 38, 48.2 bhavanti vīrasyākṣayyā vyūhataḥ samare ripūn //
MBh, 4, 38, 49.2 ete bhīmasya niśitā ripukṣayakarāḥ śarāḥ //
MBh, 5, 10, 34.3 vṛtraścāvaśyavadhyo 'yaṃ mama sarvaharo ripuḥ //
MBh, 5, 16, 31.2 samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim //
MBh, 5, 24, 2.2 dadyād ripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayed brāhmaṇānām //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 5, 34, 62.2 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ //
MBh, 5, 34, 65.2 jigīṣati ripūn anyān ripavo 'bhibhavanti tam //
MBh, 5, 34, 65.2 jigīṣati ripūn anyān ripavo 'bhibhavanti tam //
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 50, 15.1 atilābhaṃ tu manye 'haṃ yat tena ripughātinā /
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
MBh, 5, 128, 8.2 krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn //
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 153, 10.2 senāpatiṃ prakurvanti te jayanti raṇe ripūn //
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 163, 7.1 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ /
MBh, 5, 163, 20.2 priyān prāṇān parityajya pradhakṣyati ripūṃstava //
MBh, 5, 164, 21.2 tava rājan ripubale kālavat pracariṣyati //
MBh, 5, 164, 23.2 pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ //
MBh, 6, 4, 21.2 na mlāyante srajaścaiva te taranti raṇe ripūn //
MBh, 6, 19, 9.1 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ /
MBh, 6, BhaGī 6, 5.2 ātmaiva hyātmano bandhur ātmaiva ripurātmanaḥ //
MBh, 6, 41, 8.2 vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm //
MBh, 6, 41, 11.3 padbhyām eva prayāto 'si prāṅmukho ripuvāhinīm //
MBh, 6, 41, 47.2 jayeyaṃ ca ripūn sarvān anujñātastvayā dvija //
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 50, 40.3 śyenavad vyacarad bhīmo raṇe ripubalotkaṭaḥ //
MBh, 6, 53, 30.1 vinirjitya ripūn vīrāḥ senayor ubhayor api /
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 6, 73, 32.1 sa dadarśa tato bhīmaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 105, 9.1 daśame 'hani samprāpte tatāpa ripuvāhinīm /
MBh, 6, 111, 18.2 rakṣitāḥ satyasaṃdhena jiṣṇunā ripujiṣṇunā //
MBh, 6, 113, 48.3 bhīṣmaṃ bhāgīrathīputraṃ pratapantaṃ raṇe ripūn //
MBh, 7, 25, 53.2 paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam //
MBh, 7, 25, 56.2 bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ //
MBh, 7, 32, 7.1 icchataste na mucyeta cakṣuḥprāpto raṇe ripuḥ /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 48, 34.2 saṃstambhayata mā bhaiṣṭa vijeṣyāmo raṇe ripūn //
MBh, 7, 50, 51.2 upayāntaṃ ripūn hatvā so 'dya māṃ kiṃ na paśyati //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 51, 39.2 tad api śaraśatair ahaṃ prabhāte bhṛśam abhipatya ripoḥ śiro 'bhihartā //
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 56, 12.2 jitvā ripugaṇāṃścaiva pārayatvarjuno vratam //
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 73, 46.1 tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ /
MBh, 7, 78, 36.1 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn /
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 100, 32.2 adṛśyata ripūnnighnañ śikṣayāstrabalena ca //
MBh, 7, 102, 84.2 nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ //
MBh, 7, 103, 36.2 sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ //
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 7, 120, 86.2 yat piṅgalajyena kirīṭamālī kruddho ripūn ājagavena hanti //
MBh, 7, 121, 25.2 divyenāstreṇa ripuhan ghoreṇādbhutakarmaṇā //
MBh, 7, 122, 85.1 upājahrustam āsthāya karṇo 'pyabhyadravad ripūn /
MBh, 7, 124, 6.1 tava prasādād govinda vayaṃ jeṣyāmahe ripūn /
MBh, 7, 124, 24.1 durlabho hi jayasteṣāṃ saṃgrāme ripusūdana /
MBh, 7, 133, 62.1 yāṃśca tān stauṣi satataṃ duryodhanaripūn dvija /
MBh, 7, 143, 29.1 prativindhyam atha kruddhaṃ pradahantaṃ raṇe ripūn /
MBh, 7, 150, 97.2 astrāṇi tāni divyāni jaghāna ripusūdanaḥ //
MBh, 7, 155, 24.2 ripuṣvapi dayāvāṃśca tasmāt karṇo vṛṣā smṛtaḥ //
MBh, 7, 164, 46.2 dhvajaṃ dhanuśca sūtaṃ ca saṃmamardāhave ripoḥ //
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 8, 6, 15.2 karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn //
MBh, 8, 8, 24.2 caran madhyaṃdinārkābhas tejasā vyadahad ripūn //
MBh, 8, 8, 36.2 ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ //
MBh, 8, 8, 42.2 bhīmaseno ripor nāgaṃ gadayā samapothayat //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 13, 23.2 abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ //
MBh, 8, 15, 7.1 vyaśvasūtadhvajarathān vipraviddhāyudhān ripūn /
MBh, 8, 23, 13.1 pūrvaṃ na samare hy evam avadhīd arjuno ripūn /
MBh, 8, 23, 24.2 paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 24, 146.1 ripūn bhārgava devānāṃ jahi sarvān samāgatān /
MBh, 8, 24, 148.3 vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān //
MBh, 8, 26, 69.2 yadi na ripubhayāt palāyase samaragato 'dya hato 'si sūtaja //
MBh, 8, 26, 70.2 iti bahuparuṣaṃ prabhāṣati pramanasi madrapatau ripustavam /
MBh, 8, 27, 68.2 suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi //
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 51, 38.1 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ /
MBh, 8, 56, 29.1 tataḥ karṇo mahārāja dadāha ripuvāhinīm /
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 8, 57, 57.1 sa gāṇḍivābhyāyatapūrṇamaṇḍalas tapan ripūn arjunabhāskaro babhau /
MBh, 8, 63, 2.1 rathena karṇas tejasvī jagāmābhimukho ripūn /
MBh, 8, 66, 5.1 tato ripughnaṃ samadhatta karṇaḥ susaṃśitaṃ sarpamukhaṃ jvalantam /
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 8, 66, 22.1 sa evam ukto madhusūdanena gāṇḍīvadhanvā ripuṣūgradhanvā /
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 8, 68, 55.1 tato dhanurjyātalaneminisvanaiḥ prasahya kṛtvā ca ripūn hataprabhān /
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 9, 10, 47.1 trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm /
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 32, 48.1 gadinaṃ ko 'dya māṃ pāpa jetum utsahate ripuḥ /
MBh, 9, 50, 28.2 dadhīcāsthīni dehīti tair vadhiṣyāmahe ripūn //
MBh, 9, 58, 8.2 svabāhubalam āśritya prabādhāmo vayaṃ ripūn //
MBh, 10, 1, 51.2 prasthāne ca praveśe ca prahartavyaṃ ripor balam //
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 12, 57, 39.2 na jñāyate hi ripubhiḥ sa rājā rājyam arhati //
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
MBh, 12, 64, 23.1 yadi hyasau bhagavānnāhaniṣyad ripūn sarvān vasumān aprameyaḥ /
MBh, 12, 69, 4.2 ajitātmā narapatir vijayeta kathaṃ ripūn //
MBh, 12, 81, 19.2 ye tasya kṣatam icchanti te tasya ripavaḥ smṛtāḥ //
MBh, 12, 104, 12.2 viśvāsyaivopasaṃnyāsyo vaśe kṛtvā ripuḥ prabho //
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 108, 31.1 bhedāccaiva pramādācca nāmyante ripubhir gaṇāḥ /
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
MBh, 12, 117, 19.2 sa dvīpī vyāghratāṃ nīto ripubhir balavattaraḥ /
MBh, 12, 120, 37.1 bālo 'bālaḥ sthaviro vā ripur yaḥ sadā pramattaṃ puruṣaṃ nihanyāt /
MBh, 12, 120, 38.2 ripur dveṣṭā durbalo vā balī vā tasmācchatrau naiva heḍed yatātmā //
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 132.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 136, 134.2 arthayuktyā hi jāyante mitrāṇi ripavastathā //
MBh, 12, 136, 154.1 adyaiva hi ripur bhūtvā punar adyaiva sauhṛdam /
MBh, 12, 136, 154.2 punaśca ripur adyaiva yuktīnāṃ paśya cāpalam //
MBh, 12, 136, 198.1 kālena ripuṇā saṃdhiḥ kāle mitreṇa vigrahaḥ /
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 51.2 sāmarthyayogājjāyante mitrāṇi ripavastathā //
MBh, 12, 156, 11.1 ātmanīṣṭe tathāniṣṭe ripau ca samatā tathā /
MBh, 12, 308, 128.1 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 13, 6, 27.1 ātmaiva hyātmano bandhur ātmaiva ripur ātmanaḥ /
MBh, 13, 105, 50.1 na dveṣyo na priyaḥ kaścinna bandhur na ripustathā /
MBh, 13, 134, 54.1 āpanno ripusaṃstho vā brahmaśāpārdito 'pi vā /
MBh, 14, 29, 10.2 pradahad ripusainyāni tadā kamalalocane //
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 85, 17.2 ripavaḥ pātyamānā vai ye saheyur mahāśarān //
MBh, 16, 7, 22.2 iṣṭān prāṇān ahaṃ hīmāṃstyakṣyāmi ripusūdana //
MBh, 16, 9, 20.2 pradahan ripusainyāni na paśyāmy aham adya tam //
Manusmṛti
ManuS, 7, 90.1 na kūṭair āyudhair hanyād yudhyamāno raṇe ripūn /
ManuS, 7, 98.2 asmād dharmān na cyaveta kṣatriyo ghnan raṇe ripūn //
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
ManuS, 7, 183.2 tadā yāyād vigṛhyaiva vyasane cotthite ripoḥ //
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 7, 200.2 tathā yudhyeta sampanno vijayeta ripūn yathā //
Rāmāyaṇa
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Bā, 51, 8.2 kaccit te vijitāḥ sarve ripavo ripusūdana //
Rām, Ay, 8, 24.1 sa te sukhocito bālo rāmasya sahajo ripuḥ /
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ay, 56, 12.2 śoko nāśayate sarvaṃ nāsti śokasamo ripuḥ //
Rām, Ay, 56, 13.1 śayam āpatitaḥ soḍhuṃ praharo ripuhastataḥ /
Rām, Ay, 94, 31.2 durbalān anavajñāya vartase ripusūdana //
Rām, Ay, 102, 13.2 yaśasvī dhruvasaṃdhes tu bharato ripusūdanaḥ //
Rām, Ār, 13, 36.2 jagāma tāṃ pañcavaṭīṃ salakṣmaṇo ripūn didhakṣañ śalabhān ivānalaḥ //
Rām, Ār, 21, 25.1 sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ /
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 24, 1.1 avaṣṭabdhadhanuṃ rāmaṃ kruddhaṃ ca ripughātinam /
Rām, Ār, 25, 23.2 rākṣasas triśirāś caiva rāmaś ca ripusūdanaḥ //
Rām, Ār, 27, 18.2 cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 56, 17.1 aho 'smi vyasane magnaḥ sarvathā ripunāśana /
Rām, Ār, 57, 17.1 ripuḥ pracchannacārī tvaṃ madartham anugacchasi /
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 8, 37.2 sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ //
Rām, Ki, 8, 43.2 sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 9, 13.2 yāvad atra praviśyāhaṃ nihanmi samare ripum //
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Ki, 10, 2.1 diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ /
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Ki, 20, 19.2 bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava //
Rām, Ki, 23, 6.2 śāyitā nihatā yatra tvayaiva ripavaḥ purā //
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Su, 24, 24.1 na hi tābhyāṃ ripur dṛṣṭo muhūrtam api jīvati /
Rām, Yu, 2, 3.2 pravṛttāvupalabdhāyāṃ jñāte ca nilaye ripoḥ //
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 22, 27.1 asinābhyāhataśchinno madhye ripuniṣūdanaḥ /
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Yu, 27, 7.2 paṇḍitaḥ śāstratattvajño vinā protsāhanād ripoḥ //
Rām, Yu, 28, 8.1 bhūtvā śakunayaḥ sarve praviṣṭāśca ripor balam /
Rām, Yu, 31, 80.2 vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata //
Rām, Yu, 38, 18.1 na hi dṛṣṭipathaṃ prāpya rāghavasya raṇe ripuḥ /
Rām, Yu, 40, 19.2 prāptapratijñaśca ripuḥ sakāmo rāvaṇaḥ kṛtaḥ //
Rām, Yu, 40, 50.2 lakṣmaṇena saha bhrātrā samare ripughātinā //
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 40, 57.2 rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase //
Rām, Yu, 41, 16.1 tam astrabandham āsādya yadi muktau ripū mama /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 47, 4.1 nāvajñā ripave kāryā yair indrabalasūdanaḥ /
Rām, Yu, 47, 5.1 so 'haṃ ripuvināśāya vijayāyāvicārayan /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 48, 54.2 medaḥkumbhaṃ ca madyaṃ ca papau śakraripustadā //
Rām, Yu, 51, 41.1 athavā tyaktaśastrasya mṛdgatastarasā ripūn /
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 52, 35.1 anaṣṭasainyo hyanavāptasaṃśayo ripūn ayuddhena jayañ janādhipa /
Rām, Yu, 53, 50.1 vipulaparighavān sa kumbhakarṇo ripunidhanāya viniḥsṛto mahātmā /
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 55, 21.2 ājaghāna gavākṣaṃ ca talenendraripustadā //
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 57, 17.1 te 'bhivādya mahātmānaṃ rāvaṇaṃ ripurāvaṇam /
Rām, Yu, 57, 61.2 ekaḥ kṣaṇenendraripur mahātmā jaghāna sainyaṃ haripuṃgavānām //
Rām, Yu, 58, 41.2 petuḥ śirāṃsīndraripor dharaṇyāṃ jyotīṃṣi muktāni yathārkamārgāt //
Rām, Yu, 58, 42.1 tasmin hate devaripau triśīrṣe hanūmatā śakraparākrameṇa /
Rām, Yu, 59, 30.2 astrāṇi cāpyavāptāni ripavaśca parājitāḥ //
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 60, 13.1 sa śaṅkhaśaśivarṇena chatreṇa ripusūdanaḥ /
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 72, 13.1 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ /
Rām, Yu, 72, 18.1 rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 83, 17.2 vadhenādya ripostāsāṃ karomyasrapramārjanam //
Rām, Yu, 84, 31.2 karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Rām, Yu, 93, 9.1 nivartaya rathaṃ śīghraṃ yāvannāpaiti me ripuḥ /
Rām, Yu, 94, 3.1 taṃ dṛṣṭvā meghasaṃkāśam āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 4.1 mātale paśya saṃrabdham āpatantaṃ rathaṃ ripoḥ /
Rām, Yu, 94, 5.1 tad apramādam ātiṣṭha pratyudgaccha rathaṃ ripoḥ /
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 96, 14.2 mumoca rāghavo vīraḥ sāyakān syandane ripoḥ //
Rām, Yu, 97, 33.1 sa tu nihataripuḥ sthirapratijñaḥ svajanabalābhivṛto raṇe rarāja /
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 2, 2.2 jaghāna ca ripūn yuddhe yathāvadhyaśca śatrubhiḥ //
Rām, Utt, 6, 3.2 prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana //
Rām, Utt, 19, 4.2 nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ //
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //
Saundarānanda
SaundĀ, 2, 39.1 tejasā ca tviṣā caiva ripūn dṛptān abībhasat /
SaundĀ, 2, 41.2 jitvā dṛptānapi ripūnna tenākāri vismayaḥ //
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
SaundĀ, 9, 33.2 śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ //
SaundĀ, 9, 47.1 ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ /
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 16, 96.3 nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ //
SaundĀ, 17, 11.1 puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya /
Agnipurāṇa
AgniPur, 8, 3.1 tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam /
AgniPur, 10, 8.1 hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum /
AgniPur, 18, 7.1 ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam /
AgniPur, 18, 7.2 riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
Amarakośa
AKośa, 2, 476.2 ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
Bhallaṭaśataka
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
Bodhicaryāvatāra
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 4, 39.1 akāraṇenaiva ripukṣatāni gātreṣv alaṃkāravadudvahanti /
BoCA, 6, 8.1 tasmād vighātayiṣyāmi tasyāśanamahaṃ ripoḥ /
BoCA, 6, 107.2 bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama //
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
BoCA, 8, 10.1 kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 125.2 priyasamaraparāvarodharuddhān ahataripuḥ katham āhareya dārān //
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 29.1 tadā tadākarṇya mantriṇo bhūmahendraṃ magadhendraṃ kathaṃcid anunīya ripubhir asādhye vindhyāṭavīmadhye 'varodhānmūlabalarakṣitānniveśayāmāsuḥ //
DKCar, 1, 1, 49.2 vasumatīgarbhasthaḥ sakalaripukulamardano rājanandano nūnaṃ sambhaviṣyati kaṃcana kālaṃ tūṣṇīm āssva iti //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
Harivaṃśa
HV, 2, 14.3 ripuṃ ripuṃjayaṃ vipraṃ vṛkalam vṛkatejasam //
HV, 2, 15.1 ripor ādhatta bṛhatī cākṣuṣam sarvatejasam /
HV, 9, 87.1 sambhūtasya tu dāyādaḥ sudhanvā ripumardanaḥ /
HV, 15, 58.2 kṛtasvastyayano vipraiḥ prāyodhayam ahaṃ ripum //
HV, 30, 1.2 vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ /
Kirātārjunīya
Kir, 1, 13.2 gurūpadiṣṭena ripau sute 'pi vā nihanti daṇḍena sa dharmaviplavam //
Kir, 1, 46.2 riputimiram udasyodīyamānaṃ dinādau dinakṛtam iva lakṣmīs tvāṃ samabhyetu bhūyaḥ //
Kir, 2, 24.2 vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //
Kir, 2, 41.1 śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ /
Kir, 2, 50.2 sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Kir, 3, 50.1 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram /
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Kir, 12, 38.1 nihate viḍambitakirātanṛpativapuṣā ripau mayā /
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //
Kir, 13, 19.2 ripur āpa parābhavāya madhyaṃ prakṛtipratyayayor ivānubandhaḥ //
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
Kāvyādarśa
KāvĀ, 1, 22.1 vaṃśavīryaśrutādīni varṇayitvā ripor api /
KāvĀ, Dvitīyaḥ paricchedaḥ, 119.2 viharaty apsarobhis te ripuvargo divaṃ gataḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.2 akāraṇaripuś candro nirnimittāsuhṛt smaraḥ //
Kūrmapurāṇa
KūPur, 1, 13, 5.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam /
KūPur, 1, 13, 6.1 riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam /
KūPur, 1, 15, 41.2 ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ //
KūPur, 1, 15, 79.1 tasmin hate 'mararipau prahrādo viṣṇutatparaḥ /
KūPur, 1, 15, 174.1 samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ /
KūPur, 1, 21, 48.2 pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe //
KūPur, 1, 21, 64.1 tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 49.1 tataḥ paramameyātmā hiraṇyakaśipo ripuḥ /
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
Matsyapurāṇa
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
MPur, 93, 111.2 yaṣṭāraṃ dakṣiṇāhīnaṃ nāsti yajñasamo ripuḥ //
MPur, 93, 151.3 hotavyā muktakeśaistu dhyāyadbhiraśivaṃ ripau //
MPur, 93, 153.1 pratirūpaṃ ripoḥ kṛtvā kṣureṇa parikartayet /
MPur, 93, 153.2 ripurūpasya śakalānyathaivāgnau viniṣkṣipet //
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
MPur, 148, 66.2 nītau kramād deśakālaripuyogyakramād idam //
MPur, 150, 90.1 cicheda ripuvaktrāṇi vicitrāṇi samantataḥ /
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
MPur, 153, 124.2 vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati //
MPur, 156, 13.1 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 210.1 kṣamā sarvaparaṃ mitraṃ krodhaḥ sarvaparo ripuḥ /
PABh zu PāśupSūtra, 5, 34, 61.1 nāsti jñānasamaṃ cakṣurnāsti krodhasamo ripuḥ /
Suśrutasaṃhitā
Su, Sū., 29, 40.2 neṣyante patitāntasthadīnāndharipavastathā //
Su, Ka., 1, 4.1 ripavo vikramākrāntā ye ca sve kṛtyatāṃ gatāḥ /
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Utt., 28, 12.2 devasenāripuharaḥ pātu tvāṃ bhagavān guhaḥ //
Tantrākhyāyikā
TAkhy, 1, 150.2 yudhyamānas tadā prājño mriyeta ripuṇā saha //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 16.1, 1.0 anenaiva viparītakrameṇa brāhmaṇa ātmano hīnai ripubhirmāraṇāyākṣiptastāneva śatrūnabhihanyāt //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 2.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam /
ViPur, 1, 13, 2.2 ripor ādhatta bṛhatī cākṣuṣaṃ sarvatejasam //
ViPur, 1, 17, 41.2 he diggajāḥ saṃkaṭadantamiśrā ghnatainam asmadripupakṣabhinnam /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 16, 21.1 tathā tvamapi dharmajña tulyātmaripubāndhavaḥ /
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 5, 7, 76.2 garuḍaḥ pannagaripustvayi na prahariṣyati //
ViPur, 5, 12, 23.2 nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati //
ViPur, 5, 33, 37.2 mumoca bāṇamuddiśya chettuṃ bāhuvanaṃ ripoḥ //
ViPur, 6, 6, 18.1 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune /
ViPur, 6, 6, 19.1 prāyaścittaṃ sa cet pṛṣṭo vadiṣyati ripur mama /
ViPur, 6, 6, 21.1 tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ /
ViPur, 6, 6, 24.2 ātatāyyasi durbuddhe mama rājyaharo ripuḥ //
ViPur, 6, 6, 27.1 tam ūcur mantriṇo vadhyo ripur eṣa vaśaṃ gataḥ /
ViPur, 6, 6, 31.2 tatas tam abhyupetyāha khāṇḍikyajanako ripum /
Viṣṇusmṛti
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 8, 3.1 ripumitrārthasaṃbandhivikarmadṛṣṭadoṣasahāyāś ca //
ViSmṛ, 33, 1.1 atha puruṣasya kāmakrodhalobhākhyaṃ riputrayaṃ sughoraṃ bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 2.2 rājñā sabhāsadaḥ kāryā ripau mitre ca ye samāḥ //
YāSmṛ, 2, 71.1 patitāptārthasaṃbandhisahāyariputaskarāḥ /
Śatakatraya
ŚTr, 1, 86.1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Ṭikanikayātrā
Ṭikanikayātrā, 5, 2.1 ripunaidhane ripuvadhaḥ ṣaṣṭa lagnage vadho yātuḥ /
Ṭikanikayātrā, 5, 2.1 ripunaidhane ripuvadhaḥ ṣaṣṭa lagnage vadho yātuḥ /
Ṭikanikayātrā, 6, 3.1 saumye navāṅgakalagne ripubalabhogaṃ karoty asāhāryam /
Ṭikanikayātrā, 7, 2.2 ripunāśaḥ ṣaṣṭhasthaiḥ bhṛguvarjaṃ saptameṣu hitāḥ //
Ṭikanikayātrā, 7, 5.1 vāhanabandhuviyogo mantrakhāvo ripukṣayaś ceti /
Ṭikanikayātrā, 7, 12.1 yeṣāṃ game navamapañcamakaṇṭakasthāḥ saumyās tṛtīyaripulābhagatāś ca pāpāḥ /
Ṭikanikayātrā, 9, 27.2 sotpātaprakṛtiviparyāyānayātā śokārtā ripubalam āśur yāti senāḥ //
Ṭikanikayātrā, 9, 28.1 saṃgrāme vam amaraprasādā jyeṣyāmo ripubalam āśv asaṃśayena /
Ṭikanikayātrā, 9, 29.1 puraṃ ripor bhūmipatinihanyāc chatror aniṣṭagrahadiṭiviṣṭiḥ /
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.1 śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt /
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 18, 15.1 bhagavāṃs tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi /
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
Bhāratamañjarī
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 5, 664.2 pañcabhirdivasaiḥ karṇaḥ pratijajñe ripukṣayam //
BhāMañj, 6, 246.2 arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 445.1 hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt /
BhāMañj, 7, 526.2 yayāce praṇataḥ pūrvaṃ raṇaṃ prāyajuṣo ripoḥ //
BhāMañj, 7, 541.2 tadaṅke pātaya ripoḥ śirastasmātprayātu gām //
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 9, 19.1 śalyena ripuśalyena vadhyamānāṃ varūthinīm /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 11, 12.1 deśakālau samāśritya vadhyaḥ sarvātmanā ripuḥ /
BhāMañj, 11, 48.1 tato drauṇiṃ samālokya ripuraktacchaṭāṅkitam /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
BhāMañj, 13, 380.1 vacasā madhureṇaiva kuryānmūlakṣayaṃ ripoḥ /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 571.1 mūlacchedaṃ ripoḥ kuryādathavā na prakopayet /
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 70.1 corakaḥ śaṅkitaścaṇḍā duṣpattraḥ kṣemako ripuḥ /
Garuḍapurāṇa
GarPur, 1, 6, 3.2 divaṃjayastasya sutastasya putro ripuḥ smṛtaḥ //
GarPur, 1, 6, 4.1 ripoḥ putrastathā śrīmāṃścākṣuṣaḥ kīrtito manuḥ /
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 87, 49.2 dhasagrīvo ripustasya śrīrūpī ghātayiṣyati //
GarPur, 1, 87, 54.1 ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ /
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 105, 40.1 ripūndhānyapradānādyaiḥ snehādyairvāpyupakramet /
GarPur, 1, 108, 6.1 kālena ripuṇā sandhiḥ kāle mitreṇa vigrahaḥ /
GarPur, 1, 111, 29.2 śāsane sarvadā kṣipraṃ ripubhiḥ paribhūyate //
GarPur, 1, 114, 1.2 na kaścitkasyacinmitraṃ na kaścitkasyacidripuḥ /
GarPur, 1, 114, 1.3 kāraṇādeva jāyante mitrāṇi ripavastathā //
GarPur, 1, 114, 60.2 mriyamāṇo haretprāṇānnāsti putrasamo ripuḥ //
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 142, 7.1 narasiṃho 'vatīrṇo 'tha hiraṇyakaśipuṃ ripum /
Gītagovinda
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
GītGov, 7, 72.1 ripuḥ iva sakhīsaṃvāsaḥ ayam śikhī iva himānilaḥ viṣam iva sudhāraśmiḥ yasmin dunoti manaḥgate /
Hitopadeśa
Hitop, 1, 72.4 na kaścit kasyacin mitraṃ na kaścit kasyacid ripuḥ /
Hitop, 1, 72.5 vyavahāreṇa mitrāṇi jāyante ripavas tathā //
Hitop, 1, 153.2 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na yādhatte /
Hitop, 2, 9.7 dhanena kiṃ yo na dadāti nāśnute balena kiṃ yaś ca ripūn na bādhate /
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 2, 167.2 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 3, 61.4 chidraṃ marma ca vīryaṃ ca sarvaṃ vetti nijo ripuḥ /
Hitop, 3, 109.5 mūḍho yodhāvamantā ca sukhacchedyo ripuḥ smṛtaḥ //
Hitop, 3, 126.2 kratau vivāhe vyasane ripukṣaye yaśaskare karmaṇi mitrasaṅgrahe /
Hitop, 3, 129.3 api pañcaśataṃ śūrā nighnanti ripuvāhinīm //
Hitop, 4, 20.3 yudhyamānas tadā prājño mriyate ripuṇā saha //
Hitop, 4, 39.1 adeśastho bahuripur yuktaḥ kālena yaś ca na /
Hitop, 4, 40.2 ete vigṛhyamāṇā hi kṣipraṃ yānti ripor vaśam //
Hitop, 4, 51.1 adeśastho hi ripuṇā svalpakenāpi hanyate /
Hitop, 4, 128.1 yatra bhūmyekadeśena paṇena ripur ūrjitaḥ /
Hitop, 4, 144.2 śrīmāndhavalacandro 'sau jīyān māṇḍaliko ripūn /
Kathāsaritsāgara
KSS, 3, 1, 17.2 bhogān sa bubhuje rājā jigāya ca ripūn punaḥ //
KSS, 3, 1, 101.1 tathetyuktavatastasya ripostuṣṭasya te tataḥ /
KSS, 3, 5, 13.2 tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām //
KSS, 3, 6, 134.1 tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ /
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
KSS, 4, 2, 211.2 yat svahastena nīyante ripor āmiṣatāṃ prajāḥ //
KSS, 4, 2, 222.1 tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 6, 1, 141.2 āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ //
Kālikāpurāṇa
KālPur, 56, 44.2 oṃ āṃ hūṃ phaḍugracaṇḍā ripūn vighnān vimardatām //
Maṇimāhātmya
MaṇiMāh, 1, 3.1 mahādeva mahāghora kurvanti ripumardanam /
MaṇiMāh, 1, 35.5 saṃgrāme jayate ripūn bahuvidhān bhogān maṇir yacchati //
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Mātṛkābhedatantra
MBhT, 12, 18.2 lauhaliṅge ripor nāśaṃ kāmadaṃ bhasmaliṅgake //
MBhT, 12, 19.1 vālukāyāṃ kāmyasiddhir gomaye ripuhiṃsanam /
Rasahṛdayatantra
RHT, 18, 23.1 ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam /
Rasendracintāmaṇi
RCint, 3, 99.1 evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /
Rājanighaṇṭu
RājNigh, Āmr, 61.2 munikharjūrikā vanyā rājeṣṭā ripusaṃmitā //
RājNigh, 12, 107.2 durgāhlāda iḍājāta āśādiripusambhavaḥ /
RājNigh, 12, 134.1 corakaḥ śaṅkitaś caṇḍā duṣpattraḥ kṣemako ripuḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 16.1 jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ /
Ānandakanda
ĀK, 1, 22, 42.1 kṣetramadhye ripostatra sasyanāśaśca jāyate /
Āryāsaptaśatī
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Āsapt, 2, 442.1 muṣita iva kṣaṇavirahe ripur iva kusumeṣukelisaṅgrāme /
Āsapt, 2, 466.1 yo na gurubhir na mitrair na vivekenāpi naiva ripuhasitaiḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Śukasaptati
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 112.2 corakaḥ śaṅkitaś caṇḍo duṣpattraḥ kṣemako ripuḥ /
BhPr, 6, Guḍūcyādivarga, 2.1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
Dhanurveda
DhanV, 1, 214.2 yuddhajñāstu rathārūḍhāste jayanti raṇe ripūn //
Gheraṇḍasaṃhitā
GherS, 1, 5.2 na hi jñānāt paro bandhur nāhaṃkārāt paro ripuḥ //
GherS, 4, 1.3 yasya vijñānamātreṇa kāmādiripunāśanam //
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 187.1 mohayet sakalaṃ so 'pi mārayet sakalān ripūn /
Haṃsadūta
Haṃsadūta, 1, 34.2 kvacit krauñcārāteḥ kavalayati kekī viṣadharaṃ vilīḍhe śallakyā balaripukarī pallavamitaḥ //
Haṃsadūta, 1, 83.1 paśūnāṃ pātāraṃ bhujagaripupattrapraṇayinaṃ smarodvardvikrīḍaṃ nibiḍaghanasāradyutiharam /
Haṃsadūta, 1, 98.1 abhūt ko 'pi premā mayi murāriripor yaḥ sakhi purā parāṃ karmāpekṣāmapi tadavalambānna gaṇayet /
Kokilasaṃdeśa
KokSam, 2, 3.1 vīthyāṃ vīthyāṃ valaripuśilābhaṅgabaddhasthalāyāṃ saṃmūrchadbhiḥ kiraṇapaṭalaistvadgarujjālanīlaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 23.2, 1.0 anyaccāha ripunihatetyādi //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 27.2 dātāraṃ dakṣiṇāhīno nāsti yajñasamo ripuḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 56, 16.1 rāṣṭre tasya ripurnāsti na vyādhir na ca taskarāḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 6.1 tatastatra ripūnsaṃkhye bhīṣmadroṇapuraḥsarān /
SkPur (Rkh), Revākhaṇḍa, 149, 20.2 vañcayitvā ripūnsaṃkhye krodho bhūtvā sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 9.2 ripusaṃkṣayakṛdvāpi sāṃtānikamathāpi vā /
SkPur (Rkh), Revākhaṇḍa, 218, 27.1 tatastvarānvitaḥ prāptaḥ paścādrāmo gate ripau /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 69.1 sarvavyādhipraśamanaḥ pracaṇḍaripudaṇḍakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 171.2 dantavakraripucchettā dantavakragatipradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.1 auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
UḍḍT, 1, 37.2 kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum //
UḍḍT, 1, 40.2 nirmokaṃ sarparājasya dhūpam uccāṭayed ripūn //
UḍḍT, 1, 43.1 śatror dvāre nikhātena tūrṇam uccāṭayed ripūn /
UḍḍT, 1, 59.3 anne pāne pradātavyaṃ ripusainyavināśanam //
UḍḍT, 2, 26.3 ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ //
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //