Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Nāṭyaśāstra
Bhāratamañjarī
Garuḍapurāṇa
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 8, 67, 9.1 mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ /
Mahābhārata
MBh, 1, 109, 16.3 na ripūṇāṃ samādhānaṃ parīpsante purātanāḥ /
MBh, 2, 58, 20.2 yo naḥ saṃkhye naur iva pāranetā jetā ripūṇāṃ rājaputrastarasvī /
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 149, 47.2 buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam //
MBh, 3, 238, 16.1 ripūṇāṃ śirasi sthitvā tathā vikramya corasi /
MBh, 5, 61, 11.2 yastvādṛśānāṃ ca garīyasāṃ ca hantā ripūṇāṃ tumule pragāḍhe //
MBh, 5, 164, 23.2 pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ //
MBh, 6, 56, 25.1 tataḥ sa tūrṇaṃ rudhirodaphenāṃ kṛtvā nadīṃ vaiśasane ripūṇām /
MBh, 6, 59, 27.1 anvāgataṃ vṛṣṇivaraṃ niśamya madhye ripūṇāṃ parivartamānam /
MBh, 7, 170, 1.2 tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ /
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 12, 58, 12.2 ripūṇām anavajñānaṃ nityaṃ cānāryavarjanam //
MBh, 12, 58, 16.2 dharṣaṇīyo ripūṇāṃ syād bhujaṃga iva nirviṣaḥ //
Rāmāyaṇa
Rām, Ay, 18, 6.1 devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam /
Rām, Ki, 14, 17.1 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge /
Rām, Yu, 10, 10.2 aiśvaryam abhijātaśca ripūṇāṃ mūrdhni ca sthitaḥ //
Rām, Yu, 20, 6.1 ripūṇāṃ pratikūlānāṃ yuddhārtham abhivartatām /
Rām, Yu, 40, 56.1 sakhe rāghava dharmajña ripūṇām api vatsala /
Rām, Yu, 41, 17.2 ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam //
Rām, Yu, 93, 8.2 ripūṇāṃ sadṛśaṃ caitanna tvayaitat svanuṣṭhitam //
Kirātārjunīya
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Matsyapurāṇa
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 14.1 nṛpasya vijayaṃ śaṃsa ripūṇāṃ ca parājayam /
Bhāratamañjarī
BhāMañj, 6, 246.2 arjunena niruddhāsu ripūṇāṃ śastravṛṣṭiṣu //
Garuḍapurāṇa
GarPur, 1, 115, 54.2 tadarjitaṃ yatsvajanena bhuktaṃ tadgarjitaṃ yatsamare ripūṇām //
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.3 ucchedanaṃ bhavaty eva ripūṇāṃ nātra saṃśayaḥ //