Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Śukasaptati
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
Ṛgveda
ṚV, 6, 51, 13.1 apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam /
ṚV, 9, 83, 4.2 gṛbhṇāti ripuṃ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata //
Mahābhārata
MBh, 1, 158, 33.3 ko nu hanyād ripuṃ tvādṛṅ muñcemaṃ ripusūdana //
MBh, 2, 5, 45.1 kaccid bhayād upanataṃ klībaṃ vā ripum āgatam /
MBh, 2, 14, 8.1 atandritastu prāyeṇa durbalo balinaṃ ripum /
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 255, 52.1 bhīmārjunāvapi śrutvā krośamātragataṃ ripum /
MBh, 3, 294, 25.1 seyaṃ tava karaṃ prāpya hatvaikaṃ ripum ūrjitam /
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 3, 294, 27.2 ekaṃ haniṣyasi ripuṃ garjantaṃ balinaṃ raṇe /
MBh, 5, 16, 31.2 samprāpnuvantvadya sahaiva tena ripuṃ jayāmo nahuṣaṃ ghoradṛṣṭim //
MBh, 5, 33, 87.1 sudurbalaṃ nāvajānāti kaṃcid yukto ripuṃ sevate buddhipūrvam /
MBh, 7, 38, 25.2 śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava //
MBh, 7, 51, 38.2 caram acaram apīdaṃ yat paraṃ cāpi tasmāt tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ //
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 109, 14.2 viratho rathināṃ śreṣṭho vārayāmāsa yad ripum //
MBh, 7, 120, 12.1 alpāvaśiṣṭaṃ divasaṃ nṛvīra vighātayasvādya ripuṃ śaraughaiḥ /
MBh, 8, 67, 23.2 jighāṃsur arkendusamaprabheṇa cakre viṣaktaṃ ripum ātatāyī //
MBh, 8, 68, 52.1 sa devagandharvamanuṣyapūjitaṃ nihatya karṇaṃ ripum āhave 'rjunaḥ /
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 114, 14.1 evam eva yadā vidvānmanyetātibalaṃ ripum /
Manusmṛti
ManuS, 7, 171.2 parasya viparītaṃ ca tadā yāyād ripuṃ prati //
Rāmāyaṇa
Rām, Ār, 52, 23.2 na hi lapsyāmy ahaṃ nidrām ahatvā saṃyuge ripum //
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 9, 12.1 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ /
Rām, Ki, 9, 13.2 yāvad atra praviśyāhaṃ nihanmi samare ripum //
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Su, 2, 24.2 rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ //
Rām, Yu, 2, 5.2 laṅkām ārohayiṣyāmo haniṣyāmaśca te ripum //
Rām, Yu, 2, 8.2 vikrameṇa samāneṣye sītāṃ hatvā yathā ripum //
Rām, Yu, 40, 57.2 rāvaṇaṃ ca ripuṃ hatvā sītāṃ samupalapsyase //
Rām, Yu, 52, 17.1 hīnārthastu samṛddhārthaṃ ko ripuṃ prākṛto yathā /
Rām, Yu, 56, 19.2 nyapatad atha daśānano bhṛśārtas tam anujam indraripuṃ hataṃ viditvā //
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 84, 31.2 karuṇaṃ ca vinardantaṃ dadṛśuḥ kapayo ripum //
Rām, Yu, 96, 13.2 cakāra śarajālena rāghavo vimukhaṃ ripum //
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Utt, 22, 21.2 muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum //
Rām, Utt, 27, 12.2 asicakrasahāyastvaṃ yudhyase saṃyuge ripum //
Rām, Utt, 27, 17.1 anihatya ripuṃ viṣṇur na hi pratinivartate /
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
Agnipurāṇa
AgniPur, 8, 3.1 tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam /
AgniPur, 10, 8.1 hanūmān giriśṛṅgeṇa dhūmrākṣam avadhīdripum /
AgniPur, 18, 7.1 ripuṃ ripuñjayaṃ ripraṃ vṛkalaṃ vṛkatejasam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 27.2 na kaṃcid ātmanaḥ śatruṃ nātmānaṃ kasyacid ripum //
Bodhicaryāvatāra
BoCA, 7, 59.2 ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti //
Harivaṃśa
HV, 2, 14.3 ripuṃ ripuṃjayaṃ vipraṃ vṛkalam vṛkatejasam //
HV, 15, 58.2 kṛtasvastyayano vipraiḥ prāyodhayam ahaṃ ripum //
Kirātārjunīya
Kir, 13, 6.2 vimalaṃ kaluṣībhavac ca cetaḥ kathayaty eva hitaiṣiṇaṃ ripuṃ vā //
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
Kūrmapurāṇa
KūPur, 1, 13, 5.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam /
Matsyapurāṇa
MPur, 4, 39.1 kṛpaṃ ripuṃ jayaṃ vṛttaṃ vṛkaṃ ca vṛkatejasam /
MPur, 153, 124.2 vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati //
Viṣṇupurāṇa
ViPur, 1, 13, 2.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam /
ViPur, 6, 6, 18.1 sa cāha taṃ prayāmy eṣa praṣṭum ātmaripuṃ mune /
ViPur, 6, 6, 21.1 tam āyāntaṃ samālokya khāṇḍikyo ripum ātmanaḥ /
ViPur, 6, 6, 31.2 tatas tam abhyupetyāha khāṇḍikyajanako ripum /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 34.1 śibirāya ninīṣantaṃ rajjvā baddhvā ripuṃ balāt /
BhāgPur, 1, 7, 36.2 prapannaṃ virathaṃ bhītaṃ na ripuṃ hanti dharmavit //
Bhāratamañjarī
BhāMañj, 8, 213.2 tadanena ripuṃ hanyāmityuktvāsṛjadarjunaḥ //
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
Garuḍapurāṇa
GarPur, 1, 142, 7.1 narasiṃho 'vatīrṇo 'tha hiraṇyakaśipuṃ ripum /
Gītagovinda
GītGov, 5, 19.1 mukharam adhīram tyaja mañjīram ripum iva kelisulolam /
Kathāsaritsāgara
KSS, 4, 2, 222.1 tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ /
Śukasaptati
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 2.1 tatastaṃ balavānrāmo ripuṃ jāyāpahāriṇam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 8.1 auṣadhair mantrajāpaiś ca ripuṃ hanyān na saṃśayaḥ /
UḍḍT, 1, 37.2 kṣipec chirasi śatrūṇāṃ tūrṇam uccāṭayed ripum //