Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Śukasaptati

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 29.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
BaudhDhS, 1, 10, 30.1 brāhmaṇātikramo nāsti mūrkhe mantravivarjite /
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 4, 1, 21.2 niyamātikrame tasya prāṇāyāmaśataṃ smṛtam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 2.1 kālātikrame pradhānādau dve dve mindāhutī juhuyād iti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Gautamadharmasūtra
GautDhS, 2, 3, 15.1 viduṣo 'tikrame daṇḍabhūyastvam //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 40.0 kālātikrame niyatavat //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
VaikhGS, 2, 8, 8.0 coditātikrame daṇḍena na hanyādduṣṭavākyairna śapaty atikramānurūpaṃ kṛcchramādiśati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 10.1 brāhmaṇātikramo nāsti vipre vedavivarjite /
Āpastambadharmasūtra
ĀpDhS, 1, 1, 35.0 yathā prathame 'tikrama ṛtur evaṃ saṃvatsaraḥ //
ĀpDhS, 1, 2, 9.0 tato yo nirvartate tasya saṃskāro yathā prathame 'tikrame //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 5, 2.0 tadatikrame vidyākarma niḥsravati brahma sahāpatyād etasmāt //
ĀpDhS, 1, 5, 4.0 tasmād ṛṣayo 'vareṣu na jāyante niyamātikramāt //
ĀpDhS, 1, 13, 4.0 hṛṣṭo darpati dṛpto dharmam atikrāmati dharmātikrame khalu punar narakaḥ //
ĀpDhS, 2, 12, 18.0 niyamātikrame cānyasmin //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 3.0 homātikrame //
Arthaśāstra
ArthaŚ, 1, 3, 15.1 tasyātikrame lokaḥ saṃkarād ucchidyeta //
ArthaŚ, 2, 4, 22.1 tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
ArthaŚ, 4, 1, 60.1 tasyātikrame dvādaśapaṇo daṇḍaḥ //
ArthaŚ, 4, 8, 20.1 tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca //
Mahābhārata
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 36, 25.2 kulānyakulatāṃ yānti dharmasyātikrameṇa ca //
MBh, 5, 36, 26.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
MBh, 5, 39, 61.1 atikleśena ye 'rthāḥ syur dharmasyātikrameṇa ca /
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 8, 49, 114.1 evam etad yathāttha tvam asty eṣo 'tikramo mama /
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 11, 12, 9.1 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ /
MBh, 12, 25, 14.2 pramādayati tat karma na tatrāhur atikramam //
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 282, 20.1 atikrame majjamāno vividhena naraḥ sadā /
MBh, 12, 343, 3.2 yatrendrātikramaṃ cakre māndhātā rājasattamaḥ //
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 96, 49.2 atikramaṃ me bhagavan kṣantum arhasyanindita //
Manusmṛti
ManuS, 3, 63.2 kulāny akulatāṃ yānti brāhmaṇātikrameṇa ca //
ManuS, 11, 121.2 atikramaṃ vratasyāhur dharmajñā brahmavādinaḥ //
Rāmāyaṇa
Rām, Su, 33, 54.1 te vayaṃ kāryanairāśyāt kālasyātikrameṇa ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 38.1 yaugikaṃ samyag ālocya smaran pūrvam atikramam /
AHS, Kalpasiddhisthāna, 3, 2.2 vāmayet taṃ punaḥ snigdhaṃ smaran pūrvam atikramam //
Bodhicaryāvatāra
BoCA, 8, 167.2 evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 28, 24.1 kṣamaṇīyo 'yam asmākam ācārātikramo yataḥ /
Kirātārjunīya
Kir, 11, 78.1 svadharmam anurundhante nātikramam arātibhiḥ /
Kir, 14, 9.2 na yuktam atrāryajanātilaṅghanaṃ diśaty apāyaṃ hi satām atikramaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 119.1 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
KātySmṛ, 1, 803.1 bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
Kūrmapurāṇa
KūPur, 2, 15, 30.1 vigarhātikramākṣepahiṃsābandhavadhātmanām /
KūPur, 2, 16, 20.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
KūPur, 2, 29, 25.2 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate //
Liṅgapurāṇa
LiPur, 1, 90, 7.1 ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate /
LiPur, 1, 90, 21.2 ekaikātikramātteṣāṃ prāyaścittaṃ vidhīyate //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
Nāradasmṛti
NāSmṛ, 2, 8, 10.2 adatte 'nyatra samayān na vikretur atikramaḥ //
NāSmṛ, 2, 12, 69.1 svajātyatikrame puṃsāṃ uktam uttamasāhasam /
NāSmṛ, 2, 12, 71.1 sakāmāyāṃ tu kanyāyāṃ savarṇe nāsty atikramaḥ /
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
Suśrutasaṃhitā
Su, Sū., 14, 43.2 sāvaśeṣe tataḥ stheyaṃ na tu kuryādatikramam //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 38, 8.1 api hīnakramaṃ kuryānna tu kuryādatikramam /
Viṣṇupurāṇa
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
Viṣṇusmṛti
ViSmṛ, 6, 4.1 akṛtām api vatsarātikrameṇa yathāvihitam //
ViSmṛ, 28, 48.2 atikramaṃ vratasyāhur dharmajñā brahmacāriṇaḥ //
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 232.1 arghyākṣepātikramakṛd bhrātṛbhāryāprahārakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 37.1 evaṃ tadaiva bhagavān aravindanābhaḥ svānāṃ vibudhya sadatikramam āryahṛdyaḥ /
BhāgPur, 3, 16, 2.3 kadarthīkṛtya māṃ yad vo bahv akrātām atikramam //
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
Bhāratamañjarī
BhāMañj, 13, 1299.1 brāhmaṇātikrameṇaiva bhajante tāmasīṃ daśām /
Garuḍapurāṇa
GarPur, 1, 109, 28.1 atikleśena ye 'pyarthā dharmasyātikrameṇa ca /
GarPur, 1, 114, 68.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
Kathāsaritsāgara
KSS, 1, 1, 10.1 yathā mūlaṃ tathaivaitanna manāgapyatikramaḥ /
Rājanighaṇṭu
RājNigh, 13, 13.2 tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam //
Tantrāloka
TĀ, 8, 99.1 abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ /
Śukasaptati
Śusa, 23, 25.18 atikleśena ye hyarthā dharmasyātikrameṇa ca /